| |
|

This overlay will guide you through the buttons:

नन्दीश्वर उवाच।।
स विप्रो गृहमागत्य महाहर्षसमन्वितः॥प्रियायै कथयामास तद्वृत्तान्तमशेषतः॥१॥
तच्छ्रुत्वा विप्रपत्नी सा मुदम्प्राप शुचिष्मती॥अतीव प्रेमसंयुक्ता प्रशशंस विधिन्निजम् २॥
अथ कालेन तद्योषिदन्तर्वत्नी बभूव ह ॥ विधिवद्विहिते तेन गर्भाधानाख्यकर्मणि ॥ ३॥
ततः पुंसवनन्तेन स्यन्दनात्प्राग्विपश्चिता ॥ गृह्योक्तविधिना सम्यक्कृतम्पुंस्त्वविवृद्धये ॥ ४॥
सीमन्तोऽथाष्टमे मासे गर्भरूपसमृद्धिकृत् ॥ सुखप्रसवसिद्धौ च तेनाकारि कृपाविदा ॥ ५ ॥
अथातश्शुभतारासु ताराधिपवराननः ॥ केन्द्रे गुरौ शुभे लग्ने सुग्रहेषु युगेषु च ॥ ६ ॥
अरिष्टदीपनिर्वाणस्सर्वारिष्टविनाशकृत्॥तनयो नाम तस्यान्तु शुचिष्मत्याम्बभूव ह ॥ ७॥
शर्वस्समस्तसुखदो भूर्भुवः स्वर्न्निवासिनाम् ॥ गन्धवाहनवाहाश्च दिग्वधूर्मुखवाससः ॥ ८॥
इष्टगन्धप्रसूनौघैर्ववृषुस्ते घनाघनाः ॥ देवदुन्दुभयो नेदुः प्रसेदुस्सर्व्वतो दिशः ॥ ९॥
परितस्सरितस्स्वच्छा भूतानां मानसैस्सह ॥ तमोऽताम्यत्तु नितरां रजोऽपि विरजोऽभवत्॥ 3.14.१० ॥
सत्त्वास्सत्त्वसमायुक्ताः सुधावृष्टिर्बभूव वै ॥ कल्याणी सर्वथा वाणी प्राणिनः प्रियवत्यभूत् ॥ ११॥
रंभामुख्या अप्सरसो मङ्गलद्रव्यपाणयः ॥ विद्याधर्यश्च किन्नर्य्यस्तथा मर्य्यस्सहस्रशः ॥ १२॥
गन्धर्वोरगयक्षाणां सुमानियः शुभस्वराः ॥ गायन्त्यो मंगलं गीतन्तत्राजग्मुरनेकशः॥१३॥
मारीचिरत्रिः पुलहः पुलस्त्यः क्रतुरङ्गिराः॥वसिष्ठः कश्यपोऽगस्त्यो विभाण्डो माण्डवीसुतः ॥ १४॥
लोमशो रोमचरणो भरद्वाजोऽथ गौतमः ॥ भृगुस्तु गालवो गर्गो जातूकर्ण्यः पराशरः ॥ १५ ॥
आपस्तम्बो याज्ञवल्क्यो दक्षवाल्मीकिमुद्गलाः ॥ शातातपश्च लिखितश्शिलादः शंख उञ्छभुक् ॥ १६॥
जमदग्निश्च संवर्तो मतंगो भरतोंशुमान् ॥ व्यासः कात्यायनः कुत्सः शौनकस्तु श्रुतश्शुकः ॥ १७ ॥
ऋष्यशृङ्गोऽथ दुर्व्वासाश्शुचिर्नारद तुम्बुरुः ॥ उत्तंको वामदेवश्च पवनोऽसितदेवलौ ॥ १८॥
सालंकायनहारीतौ विश्वामित्रोऽथ भार्गवः ॥ मृकण्डस्सह पुत्रेण पर्व्वतो दारुकस्तथा॥१९॥
धौम्योपमन्युवत्साद्या मुनयो मुनिकन्यकाः॥तच्छान्त्यर्थं समाजग्मुर्धन्यं विश्वानराश्रमम्॥3.14.२०॥
ब्रह्मा बृहस्पतियुतो देवो गरुडवाहनः ॥ नन्दिभृङ्गि समायुक्तो गौर्य्या सह वृषध्वजः ॥ २१॥
महेन्द्रमुख्या गीर्वाणा नागाः पातालवासिनः ॥ रत्नान्यादाय बहुशस्ससरित्का महाब्धयः ॥ २२॥
स्थावरा जंगमं रूपं धृत्वा यातास्सहस्रशः ॥ महामहोत्सवे तस्मिन्बभूवाकालकौमुदी ॥ २३ ॥
जातकर्म स्वयं तस्य कृतवान्विधिरानतः ॥ श्रुतिं विचार्य्य तद्रूपन्नाम्ना गृहपतिस्त्वयम् ॥ २४॥
इति नाम ददौ तस्मै देयमेकादशेऽहनि ॥ नामकर्मविधानेन तदर्थश्रुतिमुच्चरन् ॥ २५ ॥
चतुर्निगममन्त्रोक्तैराशीर्भिरभिनन्द्य च ॥ समयाद्धंसमारुह्य सर्वेषाञ्च पितामहः ॥ २६॥
कृत्वा बालोचितां रक्षां लौकिकीं गतिमाश्रितः ॥ आरुह्य यानं स्वन्धाम हरोऽपि हरिणा ययौ ॥ २७ ॥
अहो रूपमहो तेजस्त्वहो सर्वांगलक्षणम् ॥ अहो शुचिष्मती भाग्यमाविरासीत्स्वयं हरः ॥ २८ ॥
अथवा किमिदं चित्रं शर्वभक्तजनेष्वहो॥स्वयमाविरभूद्रुद्रो ययो रुद्रस्तदर्चितः ॥ २९॥
इति स्तुवन्तस्तेन्योन्यं सम्प्रहृष्टतनूरुहः ॥ विश्वानरं समापृच्छ्य जग्मुः सर्वे यथागतम्॥3.14.३०॥
अतः पुत्रं समीहन्ते गृहस्थाश्रमवासिनः॥पुत्रेण लोकाञ्जयति श्रुतिरेषा सनातनी॥३१॥
अपुत्रस्य गृहं शून्यमपुत्रस्यार्जनं वृथा॥अपुत्रस्य तपश्छिन्नं नो पवित्रत्यपुत्रतः॥३२॥
न पुत्रात्परमो लाभो न पुत्रात्परमं सुखम् ॥ न पुत्रात्परमं मित्रम्परत्रेह च कुत्रचित् ॥ ३३ ॥
निष्क्रमोऽथ चतुर्थेऽस्य मासि पित्रा कृतो गृहात् ॥ अन्नप्राशनमब्दार्द्धे चूडार्द्धे चार्थवत्कृता॥३४॥
कर्णवेधन्ततः कृत्वा श्रवणर्क्षे स कर्मवित्॥ब्रह्मतेजोभिवृद्ध्यर्थं पञ्चमेऽब्दे व्रतन्ददौ॥३५॥
उपाकर्मं ततः कृत्वा वेदानध्यापयत्सुधीः ॥ अब्दं वेदान्स विधिनाऽध्यैष्ट सांगपदक्रमान् ॥ ३६ ॥
विद्याजातं समस्तं च साक्षिमात्रं गुरोमुखात् ॥ विनयादिगुणानाविष्कुर्वञ्जग्राह शक्तिमान् ॥ ३७ ॥
ततोऽथ नवमे वर्षे पित्रोश्शुश्रूषणे रतम् ॥ वैश्वानरं गृहपतिं द्रष्टुमायाच्च नारदः ॥ ३८ ॥
विश्वानरोटजम्प्राप्य देवर्षिस्तं तु कौतुकी ॥ अपृच्छत्कुशलन्तत्र गृहीतार्धासनः क्रमात् ॥ ३९ ॥
ततः सर्वं च तद्भाग्यं पुत्रधर्मं च सम्मुखे ॥ वैश्वानरं समवदत्स्मृत्वा शिवपदाम्बुजम् ॥ 3.14.४०॥
नन्दीश्वर उवाच ।।
इत्युक्तो मुनिना बालः पित्रोराज्ञामवाप्य सः ॥ प्रणम्य नारदं श्रीमान् भक्त्या प्रह्व उपाविशत ॥ ४१॥
वैश्वानर समभ्येहि ममोत्संगे निषीद भोः ॥ लक्षणानि परीक्षेऽहं पाणिन्दर्शय दक्षिणम्॥४२॥
ततो दृष्ट्वा तु सर्वं हि तालुजिह्वादि नारदः ॥ विश्वानरं समवदच्छिवप्रेरणया सुधीः ॥ ४३॥
नारद उवाच ।।
विश्वानर मुने वच्मि शृणु पुत्रांकमादरात्॥सर्वांगस्वंकवान्पुत्रो महालक्षणवानयम्॥४४॥
किन्तु सर्वगुणोपेतं सर्वलक्षणलक्षितम् ॥ सम्पूर्णनिर्मलकलं पालयेद्विधुवद्विधिः ॥ ४५ ॥
तस्मात्सर्वप्रयत्नेन रक्षणीयस्त्वसौ शिशु ॥ गुणोऽपि दोषतां याति वक्रीभूते विधातरि ॥ ४६॥
शंकेऽस्य द्वादशे मासि प्रत्यूहो विद्युदग्नितः ॥ इत्युक्त्वा नारदोऽगच्छद्देवलोकं यथागतम् ॥ ४७॥
इति श्रीशिवमहापुराणे तृतीयायां शतरुद्रसंहितायां गृहपत्यवतारोपाख्याने गृहपत्यवतारवर्णनंनाम चतुर्दशोऽध्यायः ॥ १४॥

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In