| |
|

This overlay will guide you through the buttons:

नन्दीश्वर उवाच।।
विश्वानरस्सपत्नीकस्तच्छ्रुत्वा नारदेरितम्॥तदेवम्मन्यमानोभूद्वज्रपातं सुदारुणम् ॥ १॥
हा हतोस्मीति वचसा हृदयं समताडयत् ॥ मूर्च्छामवाप महतीं पुत्रशोकसमाकुलः ॥ २ ॥
शुचिष्मत्यपि दुःखार्त्ता रुरोदातीव दुस्सहम् ॥ अतिस्वरेण हारावैरत्यन्तं व्याकुलेन्द्रिया ॥ ३॥
श्रुत्वार्त्तनादमिति विश्वनरोपि मोहं हित्वोत्थितः किमिति किंत्विति किं किमेतत्॥उच्चैर्वदन् गृहपतिः क्व स मे बहिस्थः प्राणोन्तरात्मनिलयस्सकलेंद्रियेशः ॥ ४ ॥
ततो दृष्ट्वा स पितरौ बहुशोकसमावृतौ ॥ स्मित्वोवाच गृहपस्सबालश्शंकरांशजः ॥ ५॥
हे मातस्तात किं जातं कारणन्तद्वदाधुना ॥ किमर्थं रुदितोऽत्यर्थं त्रासस्तादृक्कुतो हि वाम् ॥ ६ ॥
गृहपतिरुवाच ।।
न मां कृतवपुस्त्राणम्भवच्चरणरेणुभिः ॥ कालः कलयितुं शक्तो वराकीं चिञ्चलाल्पिका ॥ ७॥
प्रतिज्ञां शृणुतान्तातौ यदि वान्तनयो ह्यहम् ॥ करिष्येहं तथा येन मृत्युस्त्रस्तो भविष्यति ॥ ८ ॥
मृत्युंजयं समाराध्य गर्वज्ञं सर्वदं सताम् ॥ जपिष्यामि महाकालं सत्यं तातौ वदाम्यहम्॥९॥
नन्दीश्वर उवाच ।।
इति श्रुत्वा वचस्तस्य जारितौ द्विजदम्पती॥अकालमृतवर्षौघैर्गततापौ तदोचतुः ॥ 3.15.१०॥
पुनर्ब्रूहि पुनर्ब्रूहि कीदृक्कीदृक् पुनर्वद ॥ कालः कलयितुन्नालं वराकी चञ्चलास्ति का॥११॥
आवयोस्तापनाशाय महोपायस्त्वयेरितः ॥ मृत्युंजयाख्यदेवस्य समाराधनलक्षणः॥१२॥
तद्वच्च शरणं शम्भोर्नातः परतरं हि तत्॥मनोरथपथातीत कारिणः पापहारिणः ॥ १३॥
किन्न श्रुतन्त्वया तात श्वेतकेतुं यथा पुरा ॥ पाशितं कालपाशेन ररक्ष त्रिपुरान्तकः ॥ १४ ॥
शिलादतनयं मृत्युग्रस्तमष्टाब्दमात्रकम् ॥ शिवो निजजनञ्चक्रे नन्दिनं विश्वनंदिनम् ॥ १५ ॥
क्षीरोदमथनोद्भूतं प्रलयानलसन्निभम् ॥ पीत्वा हलाहलं घोरमरक्षद्भुवनत्रयम् ॥ १६ ॥
जलंधरं महादर्पं हृतत्रैलोक्यसम्पदम् ॥ रुचिरांगुष्ठरेखोत्थ चक्रेण निजघान यः ॥ १७ ॥
य एकेषु निपातोत्थज्वलनैस्त्रिपुरम्पुरा ॥ त्रैलोक्यैश्वर्यसम्मूढं शोषयामास भानुना ॥ १८ ॥
कामं दृष्टिनिपातेन त्रैलोक्यविजयोर्जितम् ॥ निनायानंगपदवीं वीक्ष्यमाणेष्वजादिषु ॥ १९॥
तम्ब्रह्माद्यैककर्तारम्मेघवाहनमच्युतम् ॥ प्रयाहि पुत्र शरणं विश्वरक्षामणिं शिवम् ॥ 3.15.२०॥
नन्दीश्वर उवाच ।।
पित्रोरनुज्ञाम्प्राप्येति प्रणम्य चरणौ तयोः ॥ प्रादक्षिण्यमुपावृत्य बह्वाश्वास्य विनिर्ययौ ॥ २१ ॥
सम्प्राप्य काशीं दुष्प्रापाम्ब्रह्मनारायणादिभिः ॥ महासंवर्त्तसन्तापहन्त्रीं विश्वेशपालिताम् ॥ २२ ॥
स्वर्धुन्या हारयष्ट्येव राजिता कण्ठभूमिषु ॥ विचित्रगुणशालिन्या हरपत्न्या विराजिताम् ॥ २३॥
तत्र प्राप्य स विप्रेशः प्राग्ययौ मणिकर्णिकाम् ॥ तत्र स्नात्वा विधानेन दृष्ट्वा विश्वेश्वरम्प्रभुम् ॥ २४॥
साञ्जलिर्नतशीर्षोऽसौ महानन्दान्वितस्सुधीः ॥ त्रैलोक्यप्राणसन्त्राणकारिणम्प्रणनाम ह ॥ २५ ॥
आलोक्यालोक्य तल्लिंगं तुतोष हृदये मुहुः ॥ परमानंदकंदाढ्यं स्फुटमेतन्न संशयः ॥ २६ ॥
अहो न मत्तो धन्योस्ति त्रैलोक्ये सचराचरे ॥ यदद्राक्षिषमद्याहं श्रीमद्विश्वेश्वरं विभुम् ॥ २७ ॥
मम भाग्योदयायैव नारदेन महर्षिणा ॥ पुरागत्य तथोक्तं यत्कृतकृत्योस्म्यहन्ततः ॥ २८ ॥
नन्दीश्वर उवाच ।।
इत्यानन्दामृतरसैर्विधाय स हि पारणम् ॥ ततश्शुभेह्नि संस्थाप्य लिंगं सर्व्वहितप्रदम् ॥ २९ ॥
जग्राह नियमान्घोरान् दुष्करानकृतात्मभिः ॥ अष्टोत्तरशतैः कुम्भैः पूर्णैर्गंगाम्भसा शुभैः ॥ 3.15.३० ॥
संस्नाप्य वाससा पूतः पूतात्मा प्रत्यहं शिवम् ॥ नीलोत्पलमयीम्मालां समर्पयति सोऽन्वहम् ॥ ३१ ॥
अष्टाधिकसहस्रैस्तु सुमनोभिर्विनिर्मिताम् ॥ स पक्षे वाथ वा मासे कन्दमूलफलाशनः ॥ ३२ ॥
शीर्णपर्णाशनैर्धीरः षण्मासं सम्बभूव सः ॥ षण्मासं वायुभक्षोऽभूत्षण्मासं जल बिन्दुभुक् ॥ ३३ ॥
एवं वर्षवयस्तस्य व्यतिक्रान्तं महात्मनः ॥ शिवैकमनसो विप्रास्तप्यमानस्य नारद ॥ ३४ ॥
जन्मतो द्वादशे वर्षे तद्वचो नारदेरितम् ॥ सत्यं करिष्यन्निव तमभ्यगात्कुलिशायुधः ॥ ३५ ॥
उवाच च वरं ब्रूहि दद्मि त्वन्मनसि स्थितम् ॥ अहं शतक्रतुर्विप्र प्रसन्नोस्मि शुभव्रतैः ॥ ॥ । ३६ ॥
नन्दीश्वर उवाच ।।
इत्याकर्ण्य महेन्द्रस्य वाक्यम्मुनिकुमारकः ॥ उवाच मधुरन्धीरः कीर्तयन्मधुराक्षरम् ॥ ३७ ॥
गृहपतिरुवाच ।।
मघवन् वृत्रशत्रो त्वां जाने कुलिशपाणिनम् ॥ नाहं वृणे वरन्त्वत्तश्शंकरो वरदोऽस्ति मे ॥ ३८ ॥
इन्द्र उवाच ।।
न मत्तश्शङ्करस्त्वन्यो देवदेवोऽस्म्यहं शिशो ॥ विहाय बालिशत्वं त्वं वरं याचस्व मा चिरम् ॥ ३९॥
गृहपतिरुवाच ।।
गच्छाहल्यापतेऽसाधो गोत्रारे पाकशासन ॥ न प्रार्थये पशुपतेरन्यं देवान्तरं स्फुटम् ॥ 3.15.४० ॥
नन्दीश्वर उवाच ।।
इति तस्य वचः श्रुत्वा क्रोध संरक्तलोचनः ॥ उद्यम्य कुलिशं घोरम्भीषयामास बालकम् ॥ ४१ ॥
स दृष्ट्वा बालको वज्रं विद्युज्ज्वाला समाकुलम् ॥ स्मरन्नारद वाक्यं च मुमूर्च्छ भयविह्वलः ॥ ४२ ॥
अथ गौरीपतिश्शम्भुराविरासीत्तपोनुदः ॥ उत्तिष्ठोत्तिष्ठ भद्रन्ते स्पर्शैस्संजीवयन्निव ॥ ४३ ॥
उन्मील्य नेत्रकमले सुप्ते इव दिनक्षये ॥ अपश्यदग्रे चोत्थाय शम्भुमर्कशताधिकम् ॥ ४४॥
भाले लोचनमालोक्य कण्ठे कालं वृषध्वजम्॥वामाङ्गसन्निविष्टाद्रितनयं चन्द्रशेखरम्॥४५॥
कपर्द्देन विराजन्तं त्रिशूलाजगवायुधम्॥स्फुरत्कर्पूरगौरांगं परिणद्ध गजाजिनम्॥४६॥
परिज्ञाय महादेवं गुरुवाक्यत आगमात्॥हर्षबाष्पाकुलासन्नकण्ठरोमाञ्चकञ्चुकः ॥ ४७॥
क्षणं च गिरिवत्तस्थौ चित्रकूटत्रिपुत्रकः ॥ यथा तथा सुसम्पन्नो विस्मृत्यात्मानमेव च॥४८॥
न स्तोतुं न नमस्कर्तुं किञ्चिद्विज्ञप्तिमेव च ॥ यदा स न शशाकालं तदा स्मित्वाह शङ्करः ॥ ४९ ॥
ईश्वर उवाच ।।
शिशो गृहपते शक्राद्वज्रोद्यतकरादहो ॥ ज्ञात भीतोऽसि मा भैषीर्जिज्ञासा ते मया कृता ॥ 3.15.५० ॥
मम भक्तस्य नो शक्रो न वज्रं चान्तकोऽपि च ॥ प्रभवेदिन्द्ररूपेण मयैव त्वम्विभीषितः ॥ ५१॥
वरन्ददामि ते भद्र त्वमग्निपदभाग्भव ॥ सर्वेषामेव देवानां वरदस्त्वं भविष्यसि ॥ ५२॥
सर्वेषामेव भूतानां त्वमग्नेऽन्तश्चरो भव॥धर्मराजेन्द्रयोर्मध्ये दिगीशो राज्यमाप्नुहि॥५३॥
त्वयेदं स्थापितं लिंगं तव नाम्ना भविष्यति॥अग्नीश्वर इति ख्यातं सर्वतेजोविबृंहणम् ॥ ५४॥
अग्नीश्वरस्य भक्तानां न भयं विद्युदग्निभिः ॥ अग्निमांद्यभयं नैव नाकालमरणं क्वचित् ॥ ५५ ॥
अग्नीश्वरं समभ्यर्च्य काश्यां सर्वसमृद्धिदम् ॥ अन्यत्रापि मृतो दैवाद्वह्निलोके महीयते ॥ ५६॥
नन्दीश्वर उवाच ।।
इत्युक्तानीय तद्बन्धून्पित्रोश्च परिपश्यतोः॥दिक्पतित्वेऽभिषिच्याग्निं तत्र लिंगे शिवोऽविशत् ॥ ५७॥
इत्थमग्न्यवतारस्ते वर्णितो मे जनार्दनः ॥ नाम्ना गृहपतिस्तात शंकरस्य परात्मनः ॥ ५८॥
चित्रहोत्रपुरी रम्या सुखदार्चिष्मती वरा ॥ जातवेदसि ये भक्ता ते तत्र निवसन्ति वै ॥ ५९ ॥
अग्निप्रवेशं ये कुर्य्युर्दृढसत्त्वा जितेन्द्रियाः ॥ स्त्रियो वा सत्त्वसम्पन्नास्ते सर्व्वेप्यग्नितेजसः ॥ 3.15.६०॥
अग्निहोत्ररता विप्राः स्थापिता ब्रह्मचारिणः ॥ पश्चानिवर्त्तिनोऽप्येवमग्निलोकेग्निवर्चसः ॥ ६१॥
शीते शीतापनुत्त्यै यस्त्वेधोभारान्प्रयच्छति ॥ कुर्य्यादग्नीष्टिकां वाथ स वसेदग्निसन्निधौ ॥ ६२ ॥
अनाथस्याग्निसंस्कारं यः कुर्य्याच्छ्रद्धयान्वितः ॥ अशक्तः प्रेरयेदन्यं सोग्निलोके महीयते ॥ ६३ ॥
अग्निरेको द्विजातीनां निश्श्रेयसकरः परः ॥ गुरुर्देवो व्रतं तीर्थं सर्वमग्निर्विनिश्चितम् ॥ ६४ ॥
अपावनानि सर्वाणि वह्निसंसर्गतः क्षणात् ॥ पावनानि भवन्त्येव तस्माद्यः पावकः स्मृतः॥६५॥
अन्तरात्मा ह्ययं साक्षान्निश्चयो ह्याशुशुक्षणिः ॥ मांसग्रासान्पचेत्कुक्षौ स्त्रीणां नो मांसपेशिकाम् ॥ ६६॥
तैजसी शाम्भवी मूर्त्तिः प्रत्यक्षा दहनात्मिका ॥ कर्त्री हर्त्री पालयित्री विनैतां किं विलोक्यते ॥ ६७॥
चित्रभानुरयं साक्षान्नेत्रन्त्रिभुवनेशितुः ॥ अन्धे तमोमये लोके विनैनं कः प्रकाशनः ॥ ६८ ॥
धूपप्रदीपनैवेद्यपयोदधिघृतैक्षवम् ॥ एतद्भुक्तं निषेवन्ते सर्वे दिवि दिवौकसः ॥ ६९॥
इति श्रीशिवमहापुराणे तृतीयायां शतरुद्रसंहितायां गृहपत्यवतारवर्णनं नाम पञ्चदशोऽध्यायः ॥ १५ ॥

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In