| |
|

This overlay will guide you through the buttons:

।। नन्दीश्वर उवाच ।।
शृणु तात महेशस्यावतारान्परमान्प्रभो ॥ सर्वकार्यकराँल्लोके सर्वस्य सुखदान्मुने ॥ १॥
śṛṇu tāta maheśasyāvatārānparamānprabho .. sarvakāryakarām̐lloke sarvasya sukhadānmune .. 1..
तस्य शंभोः परेशस्य मूर्त्यष्टकमयं जगत् ॥ तस्मिन्व्याप्य स्थितं विश्वं सूत्रे मणिगणा इव ॥ २॥
tasya śaṃbhoḥ pareśasya mūrtyaṣṭakamayaṃ jagat .. tasminvyāpya sthitaṃ viśvaṃ sūtre maṇigaṇā iva .. 2..
शर्वो भवस्तथा रुद्र उग्रो भीमः पशो पतिः ॥ ईशानश्च महादेवो मूर्तयश्चाष्ट विश्रुताः ॥ ३ ॥
śarvo bhavastathā rudra ugro bhīmaḥ paśo patiḥ .. īśānaśca mahādevo mūrtayaścāṣṭa viśrutāḥ .. 3 ..
भूम्यंभोग्निमरुद्व्योमक्षेत्रज्ञार्कनिशाकराः ॥ अधिष्ठिताश्च शर्वाद्यैरष्टरूपैः शिवस्य हि ॥ ४॥
bhūmyaṃbhognimarudvyomakṣetrajñārkaniśākarāḥ .. adhiṣṭhitāśca śarvādyairaṣṭarūpaiḥ śivasya hi .. 4..
धत्ते चराचरं विश्वं रूपं विश्वंभरात्मकम् ॥ शंकरस्य महेशस्य शास्त्रस्यैवेति निश्चयः ॥ ५ ॥
dhatte carācaraṃ viśvaṃ rūpaṃ viśvaṃbharātmakam .. śaṃkarasya maheśasya śāstrasyaiveti niścayaḥ .. 5 ..
संजीवनं समस्तस्य जगतः सलिलात्मकम् ॥ भव इत्युच्यते रूपं भवस्य परमात्मनः ॥ ६॥
saṃjīvanaṃ samastasya jagataḥ salilātmakam .. bhava ityucyate rūpaṃ bhavasya paramātmanaḥ .. 6..
बहिरंतर्जगद्विश्वं बिभर्ति स्पन्दतेस्य यम् ॥ उग्र इत्युच्यते सद्भी रूपमुग्रस्य सत्प्रभो ॥ ७॥
bahiraṃtarjagadviśvaṃ bibharti spandatesya yam .. ugra ityucyate sadbhī rūpamugrasya satprabho .. 7..
सर्वावकाशदं सर्वव्यापकं गगनात्मकम् ॥ रूपं भीमस्य भीमाख्यं भूपवृन्दस्व भेदकम् ॥ ८ ॥
sarvāvakāśadaṃ sarvavyāpakaṃ gaganātmakam .. rūpaṃ bhīmasya bhīmākhyaṃ bhūpavṛndasva bhedakam .. 8 ..
सर्वात्मनामधिष्ठानं सर्वक्षेत्रनिवासकम् ॥ रूपं पशुपतेर्ज्ञेयं पशुपाशनिकृन्तनम् ॥ ९॥
sarvātmanāmadhiṣṭhānaṃ sarvakṣetranivāsakam .. rūpaṃ paśupaterjñeyaṃ paśupāśanikṛntanam .. 9..
सन्दीपयञ्जगत्सर्वं दिवाकरसमाह्वयम् ॥ ईशानाख्यं महेशस्य रूपं दिवि विसर्पति ॥ 3.2.१०॥
sandīpayañjagatsarvaṃ divākarasamāhvayam .. īśānākhyaṃ maheśasya rūpaṃ divi visarpati .. 3.2.10..
आप्याययति यो विश्वममृतांशुर्निशाकरः ॥ महादेवस्य तद्रूपं महादेवस्य चाह्वयम् ॥ ११ ॥
āpyāyayati yo viśvamamṛtāṃśurniśākaraḥ .. mahādevasya tadrūpaṃ mahādevasya cāhvayam .. 11 ..
आत्मा तस्याष्टमं रूपं शिवस्य परमात्मनः ॥ व्यापिकेतरमूर्तीनां विश्वं तस्माच्छिवात्मकम् ॥ १२ ॥
ātmā tasyāṣṭamaṃ rūpaṃ śivasya paramātmanaḥ .. vyāpiketaramūrtīnāṃ viśvaṃ tasmācchivātmakam .. 12 ..
शाखाः पुष्यन्ति वृक्षस्य वृक्षमूलस्य सेचनात् ॥ तद्वदस्य वपुर्विश्वं पुष्यते च शिवार्चनात ॥ १३॥
śākhāḥ puṣyanti vṛkṣasya vṛkṣamūlasya secanāt .. tadvadasya vapurviśvaṃ puṣyate ca śivārcanāta .. 13..
यथेह पुत्रपौत्रादेः प्रीत्या प्रीतो भवेत्पिता ॥ तथा विश्वस्य सम्प्रीत्या प्रीतो भवति शंकरः ॥ १४ ॥
yatheha putrapautrādeḥ prītyā prīto bhavetpitā .. tathā viśvasya samprītyā prīto bhavati śaṃkaraḥ .. 14 ..
क्रियते यस्य कस्यापि देहिनो यदि निग्रहः ॥ अष्टमूर्त्तेरनिष्टं तत्कृतमेव न संशयः ॥ १५ ॥
kriyate yasya kasyāpi dehino yadi nigrahaḥ .. aṣṭamūrtteraniṣṭaṃ tatkṛtameva na saṃśayaḥ .. 15 ..
अष्टमूर्त्यात्मना विश्वमधिष्ठायास्थितं शिवम् ॥ भजस्व सर्वभावेन रुद्रं परमकारणम् ॥ १६ ॥
aṣṭamūrtyātmanā viśvamadhiṣṭhāyāsthitaṃ śivam .. bhajasva sarvabhāvena rudraṃ paramakāraṇam .. 16 ..
इति प्रोक्ताः स्वरूपास्ते विधिपुत्राष्टविश्रुताः ॥ सर्वोपकारनिरताः सेव्याः श्रेयोर्थिभिर्नरैः ॥ १७ ॥
iti proktāḥ svarūpāste vidhiputrāṣṭaviśrutāḥ .. sarvopakāraniratāḥ sevyāḥ śreyorthibhirnaraiḥ .. 17 ..
इति श्रीशिवमहापुराणे तृतीयायां शतरुद्रसंहितायां शिवाष्टमूर्त्तिवर्णनं नाम द्वितीयोऽध्यायः ॥ २ ॥
iti śrīśivamahāpurāṇe tṛtīyāyāṃ śatarudrasaṃhitāyāṃ śivāṣṭamūrttivarṇanaṃ nāma dvitīyo'dhyāyaḥ .. 2 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In