।। नन्दीश्वर उवाच ।।
शृणु तात महेशस्यावतारान्परमान्प्रभो ।। सर्वकार्यकराँल्लोके सर्वस्य सुखदान्मुने ।। १।।
śṛṇu tāta maheśasyāvatārānparamānprabho || sarvakāryakarāँlloke sarvasya sukhadānmune || 1||
तस्य शंभोः परेशस्य मूर्त्यष्टकमयं जगत् ।। तस्मिन्व्याप्य स्थितं विश्वं सूत्रे मणिगणा इव ।। २।।
tasya śaṃbhoḥ pareśasya mūrtyaṣṭakamayaṃ jagat || tasminvyāpya sthitaṃ viśvaṃ sūtre maṇigaṇā iva || 2||
शर्वो भवस्तथा रुद्र उग्रो भीमः पशो पतिः ।। ईशानश्च महादेवो मूर्तयश्चाष्ट विश्रुताः ।। ३ ।।
śarvo bhavastathā rudra ugro bhīmaḥ paśo patiḥ || īśānaśca mahādevo mūrtayaścāṣṭa viśrutāḥ || 3 ||
भूम्यंभोग्निमरुद्व्योमक्षेत्रज्ञार्कनिशाकराः ।। अधिष्ठिताश्च शर्वाद्यैरष्टरूपैः शिवस्य हि ।। ४।।
bhūmyaṃbhognimarudvyomakṣetrajñārkaniśākarāḥ || adhiṣṭhitāśca śarvādyairaṣṭarūpaiḥ śivasya hi || 4||
धत्ते चराचरं विश्वं रूपं विश्वंभरात्मकम् ।। शंकरस्य महेशस्य शास्त्रस्यैवेति निश्चयः ।। ५ ।।
dhatte carācaraṃ viśvaṃ rūpaṃ viśvaṃbharātmakam || śaṃkarasya maheśasya śāstrasyaiveti niścayaḥ || 5 ||
संजीवनं समस्तस्य जगतः सलिलात्मकम् ।। भव इत्युच्यते रूपं भवस्य परमात्मनः ।। ६।।
saṃjīvanaṃ samastasya jagataḥ salilātmakam || bhava ityucyate rūpaṃ bhavasya paramātmanaḥ || 6||
बहिरंतर्जगद्विश्वं बिभर्ति स्पन्दतेस्य यम् ।। उग्र इत्युच्यते सद्भी रूपमुग्रस्य सत्प्रभो ।। ७।।
bahiraṃtarjagadviśvaṃ bibharti spandatesya yam || ugra ityucyate sadbhī rūpamugrasya satprabho || 7||
सर्वावकाशदं सर्वव्यापकं गगनात्मकम् ।। रूपं भीमस्य भीमाख्यं भूपवृन्दस्व भेदकम् ।। ८ ।।
sarvāvakāśadaṃ sarvavyāpakaṃ gaganātmakam || rūpaṃ bhīmasya bhīmākhyaṃ bhūpavṛndasva bhedakam || 8 ||
सर्वात्मनामधिष्ठानं सर्वक्षेत्रनिवासकम् ।। रूपं पशुपतेर्ज्ञेयं पशुपाशनिकृन्तनम् ।। ९।।
sarvātmanāmadhiṣṭhānaṃ sarvakṣetranivāsakam || rūpaṃ paśupaterjñeyaṃ paśupāśanikṛntanam || 9||
सन्दीपयञ्जगत्सर्वं दिवाकरसमाह्वयम् ।। ईशानाख्यं महेशस्य रूपं दिवि विसर्पति ।। 3.2.१०।।
sandīpayañjagatsarvaṃ divākarasamāhvayam || īśānākhyaṃ maheśasya rūpaṃ divi visarpati || 3.2.10||
आप्याययति यो विश्वममृतांशुर्निशाकरः ।। महादेवस्य तद्रूपं महादेवस्य चाह्वयम् ।। ११ ।।
āpyāyayati yo viśvamamṛtāṃśurniśākaraḥ || mahādevasya tadrūpaṃ mahādevasya cāhvayam || 11 ||
आत्मा तस्याष्टमं रूपं शिवस्य परमात्मनः ।। व्यापिकेतरमूर्तीनां विश्वं तस्माच्छिवात्मकम् ।। १२ ।।
ātmā tasyāṣṭamaṃ rūpaṃ śivasya paramātmanaḥ || vyāpiketaramūrtīnāṃ viśvaṃ tasmācchivātmakam || 12 ||
शाखाः पुष्यन्ति वृक्षस्य वृक्षमूलस्य सेचनात् ।। तद्वदस्य वपुर्विश्वं पुष्यते च शिवार्चनात ।। १३।।
śākhāḥ puṣyanti vṛkṣasya vṛkṣamūlasya secanāt || tadvadasya vapurviśvaṃ puṣyate ca śivārcanāta || 13||
यथेह पुत्रपौत्रादेः प्रीत्या प्रीतो भवेत्पिता ।। तथा विश्वस्य सम्प्रीत्या प्रीतो भवति शंकरः ।। १४ ।।
yatheha putrapautrādeḥ prītyā prīto bhavetpitā || tathā viśvasya samprītyā prīto bhavati śaṃkaraḥ || 14 ||
क्रियते यस्य कस्यापि देहिनो यदि निग्रहः ।। अष्टमूर्त्तेरनिष्टं तत्कृतमेव न संशयः ।। १५ ।।
kriyate yasya kasyāpi dehino yadi nigrahaḥ || aṣṭamūrtteraniṣṭaṃ tatkṛtameva na saṃśayaḥ || 15 ||
अष्टमूर्त्यात्मना विश्वमधिष्ठायास्थितं शिवम् ।। भजस्व सर्वभावेन रुद्रं परमकारणम् ।। १६ ।।
aṣṭamūrtyātmanā viśvamadhiṣṭhāyāsthitaṃ śivam || bhajasva sarvabhāvena rudraṃ paramakāraṇam || 16 ||
इति प्रोक्ताः स्वरूपास्ते विधिपुत्राष्टविश्रुताः ।। सर्वोपकारनिरताः सेव्याः श्रेयोर्थिभिर्नरैः ।। १७ ।।
iti proktāḥ svarūpāste vidhiputrāṣṭaviśrutāḥ || sarvopakāraniratāḥ sevyāḥ śreyorthibhirnaraiḥ || 17 ||
इति श्रीशिवमहापुराणे तृतीयायां शतरुद्रसंहितायां शिवाष्टमूर्त्तिवर्णनं नाम द्वितीयोऽध्यायः ।। २ ।।
iti śrīśivamahāpurāṇe tṛtīyāyāṃ śatarudrasaṃhitāyāṃ śivāṣṭamūrttivarṇanaṃ nāma dvitīyo'dhyāyaḥ || 2 ||
ॐ श्री परमात्मने नमः