| |
|

This overlay will guide you through the buttons:

नन्दीश्वर उवाच।।
अतः परं श्रुणु प्रीत्या हनुमच्चरितम्मुने॥यथा चकाराशु हरो लीलास्तद्रूपतो वराः ॥ १॥
चकार सुहितं प्रीत्या रामस्य परमेश्वराः ॥ तत्सर्वं चरितं विप्र शृणु सर्वसुखावहम् ॥ २ ॥ ।
एकस्मिन्समये शम्भुरद्भुतोतिकरः प्रभुः ॥ ददर्श मोहिनीरूपं विष्णोस्स हि वसद्गुणः? ॥ ३ ॥
चक्रे स्वं क्षुभितं शम्भुः कामबाणहतो यथा ॥ स्वम्वीर्यम्पातयामास रामकार्यार्थमीश्वरः ॥ ४॥
तद्वीर्यं स्थापयामासुः पत्रे सप्तर्षयश्च ते ॥ प्रेरिता मनसा तेन रामकार्यार्थमादरात ॥ ५॥
तैर्गौतमसुतायां तद्वीर्यं शम्भोर्महर्षिभिः॥कर्णद्वारा तथांजन्यां रामकार्यार्थमाहितम् ॥ ६॥
ततश्च समये तस्माद्धनूमानिति नामभाक् ॥ शम्भुर्जज्ञे कपितनुर्महाबलपराक्रमः ॥ ७॥
हनूमान्स कपीशानः शिशुरेव महाबलः ॥ रविबिम्बं बभक्षाशु ज्ञात्वा लघुफलम्प्रगे ॥ ८॥
देवप्रार्थनया तं सोऽत्यजज्ज्ञात्वा महाबलम् ॥ शिवावतारं च प्राप वरान्दत्तान्सुरर्षिभिः ॥ ९ ॥
स्वजनन्यन्तिकम्प्रागादथ सोतिप्रहर्षितः ॥ हनूमान्सर्वमाचख्यौ तस्यै तद्वृत्तमादरात्॥3.20.१०॥
तदाज्ञया ततो धीरस्सर्वविद्यामयत्नतः ॥ सूर्यात्पपाठ स कपिर्गत्वा नित्यं तदान्तिकम्॥११॥
सूर्याज्ञया तदंशत्य सुग्रीवस्यान्तिकं ययौ॥मातुराज्ञामनुप्राप्य रुद्रांशः कपिसत्तमः ॥ १२॥
ज्येष्ठभ्रात्रा वालिना हि स्वस्त्रीभोक्त्रा तिरस्कृतः ॥ ऋष्यमृकगिरौ तेन न्यवसत्स हनूमता ॥ १३ ॥
ततोऽभूत्स सुकण्ठस्य मन्त्री कपिवरस्सुधीः ॥ सर्वथा सुहितं चक्रे सुग्रीवस्य हरांशजः ॥ १४ ॥
तत्रागतेन सभ्रात्रा हृतभार्येण दुःखिना ॥ कारयामास रामेण तस्य सख्यं सुखावहम् ॥ १५॥
घातयामास रामश्च वालिनं कपिकुञ्जरम् ॥ भ्रातृपत्न्याश्च भोक्तारं पापिनम्वीरमानिनम् ॥ १६ ॥
ततो रामाऽऽज्ञया तात हनूमान्वानरेश्वरः ॥ स सीतान्वेषणञ्चक्रे बहुभिर्वानरैस्सुधीः ॥ १७ ॥
ज्ञात्वा लङ्कागतां सीतां गतस्तत्र कपीश्वरः ॥ द्रुतमुल्लंघ्य सिंधुन्तमनिस्तीर्य्यं परैस्स वै ॥ १८ ॥
चक्रेऽद्भुतचरित्रं स तत्र विक्रमसंयुतम् ॥ अभिज्ञानन्ददौ प्रीत्या सीतायै स्वप्रभोर्वरम् ॥ १९ ॥
सीताशोकं जहाराशु स वीरः कपिनायकः ॥ श्रावयित्वा रामवृत्तं तत्प्राणावनकारकम् ॥ 3.20.२० ॥
तदभिज्ञानमादाय निवृत्तो रामसन्निधिम्॥रावणाऽऽराममाहत्य जघान बहुराक्षसान्॥२१॥
तदेव रावणसुतं हत्वा सबहुराक्षसम् ॥ स महोपद्रवं चक्रे महोतिस्तत्र निर्भयः ॥ २२॥
यदा दग्धो रावणेनावगुंठ्य वसनानि च ॥ तैलाभ्यक्तानि सुदृढं महाबलवता मुने॥२३॥ ॥
उत्प्लुत्योत्प्लुत्य च तदा महादेवांशजः कपिः ॥ ददाह लंकां निखिलां कृत्वा व्याजन्तमेव हि ॥ २४ ॥
दग्ध्वा लंकां वंचयित्वा विभीषणगृहं ततः ॥ अपतद्वारिधौ वीरस्ततस्स कपिकुञ्जरः ॥ २५॥
स्वपुच्छं तत्र निर्वाप्य प्राप तस्य परन्तटम् ॥ अखिन्नस्स ययौ रामसन्निधिं गिरिशांशजः ॥ २६॥
अविलंबेन सुजवो हनूमान् कपिसत्तमः ॥ रामोपकण्ठमागत्य ददौ सीताशिरोमणिम् ॥ २७ ॥
ततस्तदाज्ञया वीरस्सिन्धौ सेतुमबन्धयत् ॥ वानरस्स समानीय बहून्गिरिवरान्बली ॥ २८॥
गत्वा तत्र ततो रामस्तर्तुकामो यथा ततः ॥ शिवलिंगं समानर्च प्रतिष्ठाप्य जयेप्सया ॥ २९ ॥
तद्वरात्स जयं प्राप्य वरं तीर्त्वोदधिं ततः ॥ लंकामावृत्य कपिभी रणं चक्रे स राक्षसैः ॥ 3.20.३० ॥
जघानाथासुरान्वीरो रामसैन्यं ररक्ष सः ॥ शक्तिक्षतं लक्ष्मणं च संजीविन्या ह्यजीवयत् ॥ ३१ ॥
सर्वथा सुखिनं चक्रे सरामं लक्ष्मणं हि सः ॥ सर्वसैन्यं ररक्षासौ महादेवात्मजः प्रभुः ॥ ३२॥
रावणं परिवाराढ्यं नाशयामास विश्रमः ॥ सुखीचकार देवान्स महाबलग्रहः कपि॥३३॥
महीरावणसंज्ञं स हत्वा रामं सलक्ष्मणम् ॥ तत्स्थानादानयामास स्वस्थानम्परिपाल्य च ॥ ३४ ॥
रामकार्यं चकाराशु सर्वथा कपिपुंगवः ॥ असुरान्नमयामास नानालीलां चकार च ॥ ३५ ॥
स्थापयामास भूलोके रामभक्तिं कपीश्वरः॥स्वयं भक्तवरो भूत्वा सीतारामसुखप्रदः॥३६॥
लक्ष्मणप्राणदाता च सर्वदेवमदापहः ॥ रुद्रावतारो भगवान्भक्तोद्धारकरस्स वै ॥ ३७॥
हनुमान्स महावीरो रामकार्यकरस्सदा॥रामदूताभिधो लोके दैत्यघ्नो भक्तवत्सलः॥३८॥
इति ते कथितं तात हनुमच्चरितम्वरम्॥धन्यं यशस्यमायुष्यं सर्वकामफलप्रदम्॥३९॥
य इदं शृणुयाद्भक्त्या श्रावयेद्वा समाहितः॥स भुक्त्वेहाखिलान्कामानन्ते मोक्षं लभेत्परम् ॥ 3.20.४०॥
इति श्रीशिवमहापुराणे तृतीयायां शतरुद्रसंहितायां हनुमदवतारचरित्रवर्णनं नाम विंशोऽध्यायः ॥ २०॥

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In