| |
|

This overlay will guide you through the buttons:

नन्दीश्वर उवाच ।।
शृणु ब्रह्मसुत प्राज्ञ वृषेशाख्यं मुनीश्वर ॥ शिवावतारं सल्लीलं हरिगर्वहरं वरम् ॥ १ ॥
पुरा देवासुराः सर्वे जरामृत्युभयार्दिताः ॥ परस्परं च संधाय रत्नान्यादित्सवोऽभवन् ॥ २ ॥
ततः सुराऽसुराः सर्वे क्षीरोदं सागरोत्तमम् ॥ उद्यता मथितुं तं च बभूवुर्मुनि नन्दन ॥ ३ ॥
आसञ्छुचिस्मितास्सर्वे केनेदं मन्थनं भवेत् ॥ स्वकार्यसिद्धये तस्य ब्रह्मन्निति सुरासुराः ॥ ४ ॥
तदा नभोगता वाणी मेघगम्भीरनिस्वना ॥ उवाच देवान्दैत्यांश्च श्वासयन्तीश्वराज्ञया ॥ ५ ॥
नभोवाण्युवाच ।।
हे देवा असुराश्चैव मन्थध्वं क्षीरसागरम् ॥ भवताम्बलबुद्धिर्हि भविष्यति न संशयः ॥ ६ ॥
मन्दरं चैव मन्थानं रज्जुं कुरुत वासुकिम् ॥ मिथस्सर्वे मिलित्वा तु मंथनं कुरुतादरात् ॥ ७ ॥
नन्दीश्वर उवाच ।।
नभोगता तदा वाणीं निशम्याथ सुरासुरः ॥ उद्योगं चक्रिरे सर्वे तत्कर्तुं मुनिसत्तम ॥ ८ ॥
सुसन्धायाखिलास्ते वै [1]मन्दरम्पर्वतोत्तमम् ॥ कनकाभं च सरलं नानाशोभार्चितं ययुः ॥ ९ ॥
सुप्रसाद्य गिरीशं तं तदाज्ञप्ताः सुरासुराः ॥ बलादुत्पाटयामासुर्नेतुकामाः पयोऽर्णवम् ॥ 3.22.१० ॥
भुजैरुत्पाट्य ते सर्व्वे जग्मुः क्षीरार्णव पुरे ॥ अशक्ता अभवंस्तत्र तमानेतुं हतौजसः ॥ ११ ॥
तद्भुजैस्स परिभ्रष्टः पतितो मंदरो गिरिः ॥ सहसातिगुरुस्सद्यो देवदैत्योपरि ध्रुवम्॥१२॥
एवम्भग्नोद्यमा भग्नाः सम्बभूवुस्सुरासुरा॥चेतनाः प्राप्य च ततस्तुष्टुवुर्जगदीश्वरम् ॥ १३॥
तदिच्छयोद्यतास्सर्वे पुनरुत्थाय तं गिरिम्॥निचिक्षिपुर्जले नीत्वा क्षीरोदस्योत्तरे तटे ॥ १४ ॥
ततस्सुरासुरगणा रज्जुं कृत्वा च [2]वासुकिम् ॥ रत्नान्यादातुकामास्ते ममंथुः क्षीरसागरम् ॥ १५ ॥
क्षीरोदे मथ्यमाने तु श्रीस्स्वर्लोकमहेश्वरी ॥ समुद्भूता समुद्राच्च भृगुपुत्री हरिप्रिया ॥ १६॥
धन्वन्तरिः शशांकश्च पारिजातो महाद्रुमः ॥ उच्चैश्श्रवाश्च तुरगो गज ऐरावतस्तथा ॥ १७॥
सुरा हरिधनु श्शङ्खो गावः कामदुघास्ततः ॥ कौस्तुभाख्यो मणिश्चैव तथा पीयूषमेव च ॥ १८॥
पुनश्च मथ्यमाने तु कालकूटं महाविषम् ॥ युगान्तानलभ जातं सुरासुरभयावहम ॥ १९ ॥
पीयूषजन्मकाले तु बिन्दवो ये बहिर्गताः ॥ तेभ्यः कान्ता समुद्भूता बह्वयो ह्यद्भुतदर्शनाः ॥ 3.22.२०॥
शरत्पूर्णेन्दुवदनास्तडित्सूर्य्यानलप्रभाः ॥ हारकेयूरकटकैर्दिव्यरत्नैरलङ्कृताः ॥ २१॥
लावण्यामृततोयेन तास्सिंचन्त्यो दिशो दश ॥ जगदुन्मादयन्त्येव भ्रूभङ्गायतवीक्षणाः ॥ २२ ॥
कोटिशस्तास्समुत्पन्नास्त्वमृतात्कामनिस्सृताः ॥ ततोऽमृतं समुत्पन्नं जरामृत्युनिवारणम् ॥ २३ ॥
लक्ष्मीं शंखं कौस्तुभं च खड्गं जग्राह केशवः ॥ जग्राहार्को हयं दिव्यमुच्चैःश्रवसमादरात् ॥ २४ ॥
पारिजातं तरुवरमैरावतमिभेश्वरम् ॥ शचीपतिश्च जग्राह निर्जरेशो महादरात ॥ २५ ॥
कालकूटं शशांकं च देवत्राणाय शंकरः ॥ स्वकण्ठे धृतवाञ्छम्भुस्स्वेच्छया भक्तवत्सलः ॥ २६ ॥
दैत्यास्सुराख्यां रमणीमीश्वराज्ञाविमोहिताः ॥ जगृहुः सकला व्यास सर्वे धन्वन्तरिं जनाः॥२७॥
जगृहुर्मुनयस्सर्वे कामधेनुम्मुनीश्वराः ॥ सामान्यतस्त्रियस्ताश्च स्थिता आसन्विमोहिताः ॥ २८॥
अमृतार्थं महायुद्धं संबभूव जयैषिणाम्॥सुराणामसुराणां च मिथः संक्षुब्धचेतसाम् ॥ २९॥
हृतं सोमं च दैतेयैर्बलाद्देवान्विजित्य च ॥ बलिप्रभृतिभिर्व्यास युगान्ताग्न्यर्कसुप्रभैः ॥ 3.22.३० ॥
देवाश्शंकरमापन्ना विह्वलाश्शिवमायया ॥ सर्वे शक्रादयस्तात दैतेयैरर्दिता बलात् ॥ ३१ ॥
ततस्तदमृतं यत्नात्स्त्रीस्वरूपेण मायया ॥ शिवाज्ञया रमेशेन दैत्येभ्यश्च हृतम्मुने ॥ ३२॥
अपाययत्सुरांस्तांश्च मोहिनीस्त्रीस्वरूपधृक् ॥ मोहयित्वा सुरान्सर्वान्हरिर्मायाविनां वरः॥३३॥
गत्वा निकटमेतस्या ऊचिरे दैत्यपुंगवाः ॥ पाययस्व सुधामेतां मा भूद्भेदोऽत्र पंक्तिषु॥३४॥
एतदुक्त्वा ददुस्तस्मै विष्णवे छलरूपिणे ॥ ते दैत्या दानवाः सर्वे शिवमायाविमोहिताः ॥ ३५॥
एतस्मिन्नन्तरे दृष्ट्वा स्त्रियो दानवपुंगवाः ॥ अनयन्नमृतोद्भूता यथास्थानं यथासुखम् ॥ ३६॥
तासाम्पुराणि दिव्यानि स्वर्गाच्छगुणान्यपि॥घोरैर्यन्त्रैस्सुगुप्तानि मयमायाकृतानि च॥३७॥
सुरक्षितानि सर्वाणि कृत्वा युद्धाय निर्ययुः॥अस्पृष्टवक्षसो दैत्याः कृत्वा समयमेव हि॥३८॥
न स्पृशामः स्त्रियश्चेमा यदि देवैर्विनिर्जिताः ॥ इत्युक्त्वा ते महावीरा दैत्यास्सर्वे युयुत्सवः ॥ ३९॥
सिंहनादन्ततश्चक्रुश्शंखान्दध्मुः पृथक्पृथक्॥पूरयन्त इवाकाशं तर्पयन्तो बलाहकान्॥3.22.४०॥
युद्धं बभूव देवानामसुरैस्सह भीकरम् ॥ देवासुराख्यमतुलं प्रसिद्धं भुवनत्रये॥४१॥
जयं प्रापुस्सुरास्सर्वे विष्णुना परिरक्षिताः॥दैत्याः पलायितास्तत्र हताः सामरविष्णुना ॥ ४२॥
दैत्याः संमोहिता देवैर्विष्णुना च महात्मना ॥ हतावशिष्टाः पातालं विविशुर्विवराणि च ॥ ४३॥
अनुवव्राज तान्विष्णुश्चक्रपाणिर्महाबलः ॥ पातालं परमं गत्वा संस्थितान्भीतभीतवत् ॥ ४४ ॥
एतस्मिन्नन्तरे विष्णु ददर्शामृतसम्भवाः ॥ कान्ताः पूर्णेन्दुवदना दिव्यलावण्यगर्विताः ॥ ४५ ॥
संमोहितः कामबाणैर्लेभे तत्रैव निर्वृतिम् ॥ ताभिश्च वरनारीभिः क्रीडमानो बभूव ह ॥ ४६ ॥
ताभ्य पुत्रानजनयद्विष्णुर्वरपराक्रमान् ॥ महीं सर्वां कंपयतो नानायुद्धविशारदान् ॥ ४७ ॥
ततो वै हरिपुत्रास्ते महाबलपराक्रमाः ॥ महोपद्रवमाचेरुस्स्वर्गे भुवि च दुःखदम् ॥ ४८ ॥
लोकोपद्रवमालक्ष्य निर्जरा मुनयोऽथ वै ॥ चक्रुर्निवेदनन्तेषां ब्रह्मणे प्रणिपत्य च ॥ ४९ ॥
तच्छ्रुत्वादाय तान्ब्रह्मा ययौ कैलासपर्वतम् ॥ तत्र दृष्ट्वा शिवं देवैः प्रणनाम पुनः पुनः ॥ 3.22.५० ॥
तुष्टाव विविधैस्तोत्रैर्नत स्कन्धः कृताञ्जलिः ॥ जय देव महादेव सर्वस्वामिन्निति ब्रुवन् ॥ ५१ ॥
ब्रह्मोवाच ।।
देवदेव महादेव लोकान्रक्षाखिलान्प्रभो ॥ उपद्रुतान्विष्णुपुत्रैः पातालस्थैर्विकारिभिः ॥ ५२॥
नारीष्वमृतभूतासु संसक्तात्मा हरिर्विभो ॥ पाताले तिष्ठतीदानीं रमते हि विकारवान् ॥ ५३ ॥
नन्दीश्वर उवाच ।।
इत्थं बहुस्तुतः शम्भुर्ब्रह्मणा सर्षिनिर्जरैः ॥ लोकसंरक्षणार्थाय विष्णोरानयनाय च ॥ ५४ ॥
ततस्स भगवाञ्छम्भुः कृपासिंधुर्महेश्वरः ॥ तदुपद्रवमाज्ञाय वृषरूपो बभूव ह॥५५॥
इति श्रीशिवमहापुराणे तृतीयायां शतरुद्रसंहितायां विष्णूपद्रववृषावतारवर्णनं नाम द्वाविंशोऽध्यायः ॥ २२ ॥

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In