| |
|

This overlay will guide you through the buttons:

नन्दीश्वर उवाच ।।
ततो वृषभरूपेण गर्जमानः पिनाकधृक् ॥ प्रविष्टो विवरं तत्र निनदन्भैरवान्रवान् ॥ १ ॥
निपेस्तुतस्य निनदैः पुराणि नगराणि च ॥ प्रकम्पो हि बभूवाथ सर्वेषां पुरवासिनाम् ॥ २ ॥
ततो वृषो हरेः पुत्रान्संग्रामोद्यतकार्मुकान् ॥ शिवमायाविमूढात्ममहाबलपराक्रमान् ॥ ३ ॥
हरिपुत्रास्ततस्तेऽथ प्राकुप्यन्मुनिसत्तम ॥ प्रदुद्रुवुः प्रगर्ज्योच्चैर्वीराश्शंकरसन्मुखम् ॥ ४ ॥
आयातांस्तान्हरेः पुत्रान्रुद्रो वृषभरूपधृक् ॥ प्राकुप्यद्विष्णुपुत्रांश्च खुरैश्शृंगैर्व्यदारयत् ॥ ५ ॥
विदारितांगा रुद्रेण सर्वे हरिसुताश्च ते ॥ नष्टा द्रुतं सन्बभूवुर्गतप्राणा विचेतसः ॥ ६ ॥
हतेषु तेषु पुत्रेषु विष्णुर्बलवतां वरः ॥ निष्क्रम्याथ प्रणम्योच्चैर्ययौ शीघ्रं हरान्तिकम् ॥ ७ ॥
दृष्ट्वा रुद्रं प्रव्रजंतं हतविष्णुसुतं वृषम्॥शरैस्सन्ताडयामास दिव्यैरस्त्रैश्च केशवः॥ ८॥
ततः क्रुद्धो महादेवो वृषरूपी मदाबलः ॥ अस्त्राणि तानि विष्णोश्च जग्रास गिरिगोचरः ॥ ९॥
अथ कृत्वा महाकोपं वृषात्मा स महेश्वरः ॥ विननाद महाघोरं कम्पयंस्त्रिजगन्मुने ॥ 3.23.१०॥
तत विष्णोश्च तरसा खुरैश्शृंगैर्व्यदारयत् ॥ विष्णुं क्रोधाकुलं मूढमजानन्तं निजं हरिम्॥११॥
ततस्स शिथिलात्मा हि व्यथितांगो बभूव ह॥तत्प्रहारमसह्याशु हरिर्मायाविमोहितः॥१२॥
गतगर्वोहरिश्चैव विचेता गतचेतनः॥ज्ञातवान्परमेशानं विहरन्तं वृषात्मना॥१३॥
अथ विज्ञाय गौरीशमागतं वृषरूपतः ॥ प्राह गम्भीरया वाचा नतस्कन्धः कृताञ्जलिः ॥ १४॥
हरिरुवाच ।।
देवदेव महादेव करुणासागर प्रभो॥मायया ते महेशान मोहितोहं विमूढधीः ॥ १५॥
कृतं युद्धं त्वयेशेन स्वनाथेन मया प्रभो ॥ कृपां कृत्वा मयि स्वामिन्सोऽपराधो हि सह्यताम् ॥ १६ ॥
नन्दीश्वर उवाच ।।
तस्य तद्वचनं श्रुत्वा हरेर्दीनतया मुने ॥ भगवाञ्छंकरः प्राह रमेशं भक्तवत्सलः ॥ १७॥
हे विष्णो हे महाबुद्धे कथं मां ज्ञातवान्न हि ॥ युद्धं कृतं कृतस्तेऽद्य ज्ञानं सर्व्वं च विस्मृतम्॥१८॥
आत्मानं किन्न जानासि मदधीनपराक्रमम् ॥ त्वया नात्र रतिः कार्या निवर्तस्व कुचारतः ॥ १९ ॥
कामाधीनं कथं ज्ञानं स्त्रीषु सक्तो विहारकृत् ॥ नोचितन्तव देवेश स्मरणं विश्वतारणम्॥3.23.२०॥
तच्छुत्वा शम्भुवचनं विज्ञानप्रदमादरात्॥व्रीड्यन्स्वमनसा विष्णुः प्राह वाचं महेश्वरम्॥२१॥
विष्णुरुवाच।
ममात्र विद्यते चक्रं तद्गृहीत्वे तदादरात्॥गमिष्यामि स्वलोकन्तन्त्वदाज्ञापरिपालकः ॥ २२॥
नन्दीश्वर उवाच ।।
तदाकर्ण्य महेशानो वचनं वैष्णवं हरः ॥ प्रत्युवाच वृषात्मा हि वृषरक्षः पुनर्हरिम् ॥ २३॥
न विलम्बः प्रकर्त्तव्यो गन्तव्यमित आशु ते॥मच्छासनाद्धरे लोके चक्रमत्रैव तिष्ठताम्॥२४॥
सन्तानादित्यसंस्थानाच्छिवत्ववचनादपि॥अहं घोरतरं तस्माच्चक्रमन्यद्ददामि ते ॥ २५ ॥
नन्दीश्वर उवाच ।।
एतदुक्त्वा हरोऽलेखीद्दिव्यं कालानलप्रभम् ॥ परं चक्रं प्रदीप्तं हि सर्वदुष्टविनाशनम् ॥ २६ ॥
विष्णवे प्रददौ चक्रं घोरार्कायुतसुप्रभम् ॥ सर्वामरमुनीन्द्राणां रक्षकाय महात्मने ॥ २७ ॥
लब्ध्वा सुदर्शनं चान्यञ्चक्रं परमदीप्तिमित् ॥ उवाच विबुधांस्तत्र विष्णुर्बुद्धिमतां वरः ॥ २८ ॥
सर्वदेववरा यूयं मद्वाक्यं शृणुतादरात् ॥ कर्तव्यन्तत्तथा शीघ्रं ततश्शं वो भविष्यति ॥ २९॥
दिव्या वरांगनास्सन्ति पाताले यौवनान्विताः॥ताभिः सार्द्धं महाक्रीडां यः करोतु करोतु सः॥3.23.३०॥
तच्छुत्वा केशवाद्वाक्यं शूरास्त्रिदशयोनयः ॥ प्रवेष्टुकामाः पातालम्बभूवुर्विष्णुना सह ॥ ३१॥
विचारमथ विज्ञाय तन्तदा भगवान्हर ॥ क्रोधाच्छापन्ददौ घोरं देवयोन्यष्टकस्य च ॥ ३२ ॥
हर उवाच ।।
वर्जयित्वा मुनिं शान्तं दानवान्वा मदंशजम् ॥ इदं यः प्रविशेत्स्थानं तस्य स्यान्निधनं क्षणात् ॥ ३३॥
श्रुत्वा वाक्यमिदं घोरं मनुष्यहितवर्धनम् ॥ प्रत्याख्यातास्तु रुद्रेण देवास्स्वगृहमा ययुः ॥ ३४ ॥
एवं स्त्रीलः परो विष्णुश्शिवेन प्रतिशासितः ॥ स्वर्लोकमगमद्व्यास स्वास्थ्यं प्राप जगच्च तत् ॥ ३५ ॥
वृषेश्वरोऽपि भगवाच्छंकरो भक्तवत्सलः ॥ इत्थं कृत्वा देवकार्यं जगाम स्वगिरीश्वरम् ॥ ३६ ॥
वृषेश्वरावतारस्तु वर्णितश्शंकरस्य च ॥ विष्णुमोहहरश्शर्वस्त्रैलोक्यसुखकारकः ॥ ३७ ॥
पवित्रमिदमाख्यानं शत्रुबाधाहरम्परम् ॥ स्वर्ग्यं यशस्यमायुष्यं भुक्तिमुक्तिप्रदं सताम् ॥ ३८ ॥
य इदं शृणुयाद्भक्त्या श्रावयेद्वै समाहितः ॥ स भुक्त्वा सकलान्कामानन्ते मोक्ष मवाप्नुयात् ॥ तथा पठिति यो हीदं पाठयेत्सुधियो नरान् ॥ ३९॥
इति श्रीशिवमहापुराणे तृतीयायां शतरुद्रसहितायां वृषेश्वरसंज्ञकशिवावतारवर्णनं नाम त्रयोविंशोऽध्यायः ॥ २३॥

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In