| |
|

This overlay will guide you through the buttons:

नन्दीश्वर उवाच ।।
ततो वृषभरूपेण गर्जमानः पिनाकधृक् ॥ प्रविष्टो विवरं तत्र निनदन्भैरवान्रवान् ॥ १ ॥
tato vṛṣabharūpeṇa garjamānaḥ pinākadhṛk .. praviṣṭo vivaraṃ tatra ninadanbhairavānravān .. 1 ..
निपेस्तुतस्य निनदैः पुराणि नगराणि च ॥ प्रकम्पो हि बभूवाथ सर्वेषां पुरवासिनाम् ॥ २ ॥
nipestutasya ninadaiḥ purāṇi nagarāṇi ca .. prakampo hi babhūvātha sarveṣāṃ puravāsinām .. 2 ..
ततो वृषो हरेः पुत्रान्संग्रामोद्यतकार्मुकान् ॥ शिवमायाविमूढात्ममहाबलपराक्रमान् ॥ ३ ॥
tato vṛṣo hareḥ putrānsaṃgrāmodyatakārmukān .. śivamāyāvimūḍhātmamahābalaparākramān .. 3 ..
हरिपुत्रास्ततस्तेऽथ प्राकुप्यन्मुनिसत्तम ॥ प्रदुद्रुवुः प्रगर्ज्योच्चैर्वीराश्शंकरसन्मुखम् ॥ ४ ॥
hariputrāstataste'tha prākupyanmunisattama .. pradudruvuḥ pragarjyoccairvīrāśśaṃkarasanmukham .. 4 ..
आयातांस्तान्हरेः पुत्रान्रुद्रो वृषभरूपधृक् ॥ प्राकुप्यद्विष्णुपुत्रांश्च खुरैश्शृंगैर्व्यदारयत् ॥ ५ ॥
āyātāṃstānhareḥ putrānrudro vṛṣabharūpadhṛk .. prākupyadviṣṇuputrāṃśca khuraiśśṛṃgairvyadārayat .. 5 ..
विदारितांगा रुद्रेण सर्वे हरिसुताश्च ते ॥ नष्टा द्रुतं सन्बभूवुर्गतप्राणा विचेतसः ॥ ६ ॥
vidāritāṃgā rudreṇa sarve harisutāśca te .. naṣṭā drutaṃ sanbabhūvurgataprāṇā vicetasaḥ .. 6 ..
हतेषु तेषु पुत्रेषु विष्णुर्बलवतां वरः ॥ निष्क्रम्याथ प्रणम्योच्चैर्ययौ शीघ्रं हरान्तिकम् ॥ ७ ॥
hateṣu teṣu putreṣu viṣṇurbalavatāṃ varaḥ .. niṣkramyātha praṇamyoccairyayau śīghraṃ harāntikam .. 7 ..
दृष्ट्वा रुद्रं प्रव्रजंतं हतविष्णुसुतं वृषम्॥शरैस्सन्ताडयामास दिव्यैरस्त्रैश्च केशवः॥ ८॥
dṛṣṭvā rudraṃ pravrajaṃtaṃ hataviṣṇusutaṃ vṛṣam..śaraissantāḍayāmāsa divyairastraiśca keśavaḥ.. 8..
ततः क्रुद्धो महादेवो वृषरूपी मदाबलः ॥ अस्त्राणि तानि विष्णोश्च जग्रास गिरिगोचरः ॥ ९॥
tataḥ kruddho mahādevo vṛṣarūpī madābalaḥ .. astrāṇi tāni viṣṇośca jagrāsa girigocaraḥ .. 9..
अथ कृत्वा महाकोपं वृषात्मा स महेश्वरः ॥ विननाद महाघोरं कम्पयंस्त्रिजगन्मुने ॥ 3.23.१०॥
atha kṛtvā mahākopaṃ vṛṣātmā sa maheśvaraḥ .. vinanāda mahāghoraṃ kampayaṃstrijaganmune .. 3.23.10..
तत विष्णोश्च तरसा खुरैश्शृंगैर्व्यदारयत् ॥ विष्णुं क्रोधाकुलं मूढमजानन्तं निजं हरिम्॥११॥
tata viṣṇośca tarasā khuraiśśṛṃgairvyadārayat .. viṣṇuṃ krodhākulaṃ mūḍhamajānantaṃ nijaṃ harim..11..
ततस्स शिथिलात्मा हि व्यथितांगो बभूव ह॥तत्प्रहारमसह्याशु हरिर्मायाविमोहितः॥१२॥
tatassa śithilātmā hi vyathitāṃgo babhūva ha..tatprahāramasahyāśu harirmāyāvimohitaḥ..12..
गतगर्वोहरिश्चैव विचेता गतचेतनः॥ज्ञातवान्परमेशानं विहरन्तं वृषात्मना॥१३॥
gatagarvohariścaiva vicetā gatacetanaḥ..jñātavānparameśānaṃ viharantaṃ vṛṣātmanā..13..
अथ विज्ञाय गौरीशमागतं वृषरूपतः ॥ प्राह गम्भीरया वाचा नतस्कन्धः कृताञ्जलिः ॥ १४॥
atha vijñāya gaurīśamāgataṃ vṛṣarūpataḥ .. prāha gambhīrayā vācā nataskandhaḥ kṛtāñjaliḥ .. 14..
हरिरुवाच ।।
देवदेव महादेव करुणासागर प्रभो॥मायया ते महेशान मोहितोहं विमूढधीः ॥ १५॥
devadeva mahādeva karuṇāsāgara prabho..māyayā te maheśāna mohitohaṃ vimūḍhadhīḥ .. 15..
कृतं युद्धं त्वयेशेन स्वनाथेन मया प्रभो ॥ कृपां कृत्वा मयि स्वामिन्सोऽपराधो हि सह्यताम् ॥ १६ ॥
kṛtaṃ yuddhaṃ tvayeśena svanāthena mayā prabho .. kṛpāṃ kṛtvā mayi svāminso'parādho hi sahyatām .. 16 ..
नन्दीश्वर उवाच ।।
तस्य तद्वचनं श्रुत्वा हरेर्दीनतया मुने ॥ भगवाञ्छंकरः प्राह रमेशं भक्तवत्सलः ॥ १७॥
tasya tadvacanaṃ śrutvā harerdīnatayā mune .. bhagavāñchaṃkaraḥ prāha rameśaṃ bhaktavatsalaḥ .. 17..
हे विष्णो हे महाबुद्धे कथं मां ज्ञातवान्न हि ॥ युद्धं कृतं कृतस्तेऽद्य ज्ञानं सर्व्वं च विस्मृतम्॥१८॥
he viṣṇo he mahābuddhe kathaṃ māṃ jñātavānna hi .. yuddhaṃ kṛtaṃ kṛtaste'dya jñānaṃ sarvvaṃ ca vismṛtam..18..
आत्मानं किन्न जानासि मदधीनपराक्रमम् ॥ त्वया नात्र रतिः कार्या निवर्तस्व कुचारतः ॥ १९ ॥
ātmānaṃ kinna jānāsi madadhīnaparākramam .. tvayā nātra ratiḥ kāryā nivartasva kucārataḥ .. 19 ..
कामाधीनं कथं ज्ञानं स्त्रीषु सक्तो विहारकृत् ॥ नोचितन्तव देवेश स्मरणं विश्वतारणम्॥3.23.२०॥
kāmādhīnaṃ kathaṃ jñānaṃ strīṣu sakto vihārakṛt .. nocitantava deveśa smaraṇaṃ viśvatāraṇam..3.23.20..
तच्छुत्वा शम्भुवचनं विज्ञानप्रदमादरात्॥व्रीड्यन्स्वमनसा विष्णुः प्राह वाचं महेश्वरम्॥२१॥
tacchutvā śambhuvacanaṃ vijñānapradamādarāt..vrīḍyansvamanasā viṣṇuḥ prāha vācaṃ maheśvaram..21..
विष्णुरुवाच।
ममात्र विद्यते चक्रं तद्गृहीत्वे तदादरात्॥गमिष्यामि स्वलोकन्तन्त्वदाज्ञापरिपालकः ॥ २२॥
mamātra vidyate cakraṃ tadgṛhītve tadādarāt..gamiṣyāmi svalokantantvadājñāparipālakaḥ .. 22..
नन्दीश्वर उवाच ।।
तदाकर्ण्य महेशानो वचनं वैष्णवं हरः ॥ प्रत्युवाच वृषात्मा हि वृषरक्षः पुनर्हरिम् ॥ २३॥
tadākarṇya maheśāno vacanaṃ vaiṣṇavaṃ haraḥ .. pratyuvāca vṛṣātmā hi vṛṣarakṣaḥ punarharim .. 23..
न विलम्बः प्रकर्त्तव्यो गन्तव्यमित आशु ते॥मच्छासनाद्धरे लोके चक्रमत्रैव तिष्ठताम्॥२४॥
na vilambaḥ prakarttavyo gantavyamita āśu te..macchāsanāddhare loke cakramatraiva tiṣṭhatām..24..
सन्तानादित्यसंस्थानाच्छिवत्ववचनादपि॥अहं घोरतरं तस्माच्चक्रमन्यद्ददामि ते ॥ २५ ॥
santānādityasaṃsthānācchivatvavacanādapi..ahaṃ ghorataraṃ tasmāccakramanyaddadāmi te .. 25 ..
नन्दीश्वर उवाच ।।
एतदुक्त्वा हरोऽलेखीद्दिव्यं कालानलप्रभम् ॥ परं चक्रं प्रदीप्तं हि सर्वदुष्टविनाशनम् ॥ २६ ॥
etaduktvā haro'lekhīddivyaṃ kālānalaprabham .. paraṃ cakraṃ pradīptaṃ hi sarvaduṣṭavināśanam .. 26 ..
विष्णवे प्रददौ चक्रं घोरार्कायुतसुप्रभम् ॥ सर्वामरमुनीन्द्राणां रक्षकाय महात्मने ॥ २७ ॥
viṣṇave pradadau cakraṃ ghorārkāyutasuprabham .. sarvāmaramunīndrāṇāṃ rakṣakāya mahātmane .. 27 ..
लब्ध्वा सुदर्शनं चान्यञ्चक्रं परमदीप्तिमित् ॥ उवाच विबुधांस्तत्र विष्णुर्बुद्धिमतां वरः ॥ २८ ॥
labdhvā sudarśanaṃ cānyañcakraṃ paramadīptimit .. uvāca vibudhāṃstatra viṣṇurbuddhimatāṃ varaḥ .. 28 ..
सर्वदेववरा यूयं मद्वाक्यं शृणुतादरात् ॥ कर्तव्यन्तत्तथा शीघ्रं ततश्शं वो भविष्यति ॥ २९॥
sarvadevavarā yūyaṃ madvākyaṃ śṛṇutādarāt .. kartavyantattathā śīghraṃ tataśśaṃ vo bhaviṣyati .. 29..
दिव्या वरांगनास्सन्ति पाताले यौवनान्विताः॥ताभिः सार्द्धं महाक्रीडां यः करोतु करोतु सः॥3.23.३०॥
divyā varāṃganāssanti pātāle yauvanānvitāḥ..tābhiḥ sārddhaṃ mahākrīḍāṃ yaḥ karotu karotu saḥ..3.23.30..
तच्छुत्वा केशवाद्वाक्यं शूरास्त्रिदशयोनयः ॥ प्रवेष्टुकामाः पातालम्बभूवुर्विष्णुना सह ॥ ३१॥
tacchutvā keśavādvākyaṃ śūrāstridaśayonayaḥ .. praveṣṭukāmāḥ pātālambabhūvurviṣṇunā saha .. 31..
विचारमथ विज्ञाय तन्तदा भगवान्हर ॥ क्रोधाच्छापन्ददौ घोरं देवयोन्यष्टकस्य च ॥ ३२ ॥
vicāramatha vijñāya tantadā bhagavānhara .. krodhācchāpandadau ghoraṃ devayonyaṣṭakasya ca .. 32 ..
हर उवाच ।।
वर्जयित्वा मुनिं शान्तं दानवान्वा मदंशजम् ॥ इदं यः प्रविशेत्स्थानं तस्य स्यान्निधनं क्षणात् ॥ ३३॥
varjayitvā muniṃ śāntaṃ dānavānvā madaṃśajam .. idaṃ yaḥ praviśetsthānaṃ tasya syānnidhanaṃ kṣaṇāt .. 33..
श्रुत्वा वाक्यमिदं घोरं मनुष्यहितवर्धनम् ॥ प्रत्याख्यातास्तु रुद्रेण देवास्स्वगृहमा ययुः ॥ ३४ ॥
śrutvā vākyamidaṃ ghoraṃ manuṣyahitavardhanam .. pratyākhyātāstu rudreṇa devāssvagṛhamā yayuḥ .. 34 ..
एवं स्त्रीलः परो विष्णुश्शिवेन प्रतिशासितः ॥ स्वर्लोकमगमद्व्यास स्वास्थ्यं प्राप जगच्च तत् ॥ ३५ ॥
evaṃ strīlaḥ paro viṣṇuśśivena pratiśāsitaḥ .. svarlokamagamadvyāsa svāsthyaṃ prāpa jagacca tat .. 35 ..
वृषेश्वरोऽपि भगवाच्छंकरो भक्तवत्सलः ॥ इत्थं कृत्वा देवकार्यं जगाम स्वगिरीश्वरम् ॥ ३६ ॥
vṛṣeśvaro'pi bhagavācchaṃkaro bhaktavatsalaḥ .. itthaṃ kṛtvā devakāryaṃ jagāma svagirīśvaram .. 36 ..
वृषेश्वरावतारस्तु वर्णितश्शंकरस्य च ॥ विष्णुमोहहरश्शर्वस्त्रैलोक्यसुखकारकः ॥ ३७ ॥
vṛṣeśvarāvatārastu varṇitaśśaṃkarasya ca .. viṣṇumohaharaśśarvastrailokyasukhakārakaḥ .. 37 ..
पवित्रमिदमाख्यानं शत्रुबाधाहरम्परम् ॥ स्वर्ग्यं यशस्यमायुष्यं भुक्तिमुक्तिप्रदं सताम् ॥ ३८ ॥
pavitramidamākhyānaṃ śatrubādhāharamparam .. svargyaṃ yaśasyamāyuṣyaṃ bhuktimuktipradaṃ satām .. 38 ..
य इदं शृणुयाद्भक्त्या श्रावयेद्वै समाहितः ॥ स भुक्त्वा सकलान्कामानन्ते मोक्ष मवाप्नुयात् ॥ तथा पठिति यो हीदं पाठयेत्सुधियो नरान् ॥ ३९॥
ya idaṃ śṛṇuyādbhaktyā śrāvayedvai samāhitaḥ .. sa bhuktvā sakalānkāmānante mokṣa mavāpnuyāt .. tathā paṭhiti yo hīdaṃ pāṭhayetsudhiyo narān .. 39..
इति श्रीशिवमहापुराणे तृतीयायां शतरुद्रसहितायां वृषेश्वरसंज्ञकशिवावतारवर्णनं नाम त्रयोविंशोऽध्यायः ॥ २३॥
iti śrīśivamahāpurāṇe tṛtīyāyāṃ śatarudrasahitāyāṃ vṛṣeśvarasaṃjñakaśivāvatāravarṇanaṃ nāma trayoviṃśo'dhyāyaḥ .. 23..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In