Shatarudra Samhita

Adhyaya - 24

Incarnation of Pippalada

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
नन्दीश्वर उवाच।।
पिप्पलादाख्यपरममवतारं महेशितुः ।। शृणु प्राज्ञ महाप्रीत्या भक्तिवर्धनमुत्तमम्।।१।।
pippalādākhyaparamamavatāraṃ maheśituḥ || śṛṇu prājña mahāprītyā bhaktivardhanamuttamam||1||

Samhita : 7

Adhyaya :   24

Shloka :   1

यः पुरा गदितो विप्रो दधीचिर्मुनिसत्तमः ।। महाशैवस्सुप्रतापी च्यावनिर्भृगुवंशजः।।२।।
yaḥ purā gadito vipro dadhīcirmunisattamaḥ || mahāśaivassupratāpī cyāvanirbhṛguvaṃśajaḥ||2||

Samhita : 7

Adhyaya :   24

Shloka :   2

क्षुवेण सह संग्रामे येन विष्णुः पराजितः।।सनिर्जरोऽथ संशप्तो महेश्वरसहायिना।।३।।
kṣuveṇa saha saṃgrāme yena viṣṇuḥ parājitaḥ||sanirjaro'tha saṃśapto maheśvarasahāyinā||3||

Samhita : 7

Adhyaya :   24

Shloka :   3

तस्य पत्नी महाभागा सुवर्चा नामनामतः।।महापतिव्रता साध्वी यया शप्ता दिवौकसः ।। ४।।
tasya patnī mahābhāgā suvarcā nāmanāmataḥ||mahāpativratā sādhvī yayā śaptā divaukasaḥ || 4||

Samhita : 7

Adhyaya :   24

Shloka :   4

तस्मात्तस्यां महादेवो नानालीलाविशारदः ।। प्रादुर्बभूव तेजस्वी पिप्पलादेति नामतः ।। ५।।
tasmāttasyāṃ mahādevo nānālīlāviśāradaḥ || prādurbabhūva tejasvī pippalādeti nāmataḥ || 5||

Samhita : 7

Adhyaya :   24

Shloka :   5

सूत उवाच ।।
इत्याकर्ण्य मुनिश्रेष्ठो नन्दीश्वरवचोऽद्भुतम्।।सनत्कुमारः प्रोवाच नतस्कन्धः कृताञ्जलिः ।। ६।।
ityākarṇya muniśreṣṭho nandīśvaravaco'dbhutam||sanatkumāraḥ provāca nataskandhaḥ kṛtāñjaliḥ || 6||

Samhita : 7

Adhyaya :   24

Shloka :   6

नन्दीश्वर महाप्राज्ञ साक्षाद्रुद्रस्वरूपधृक् ।। धन्यस्त्वं सद्गुरुस्तात श्रावितेयं कथाद्भुता ।। ७।।
nandīśvara mahāprājña sākṣādrudrasvarūpadhṛk || dhanyastvaṃ sadgurustāta śrāviteyaṃ kathādbhutā || 7||

Samhita : 7

Adhyaya :   24

Shloka :   7

क्षुवेण सह संग्रामे श्रुतो विष्णुपुरा जयः ।। ब्रह्मणा मे पुरा तात तच्छापश्च शिलादज ।। ८।।
kṣuveṇa saha saṃgrāme śruto viṣṇupurā jayaḥ || brahmaṇā me purā tāta tacchāpaśca śilādaja || 8||

Samhita : 7

Adhyaya :   24

Shloka :   8

अधुना श्रोतुमिच्छामि देवशापं सुवर्चया।।दत्तं पश्चात्पिप्पलादचरितं मङ्गलायनम् ।। ९।।
adhunā śrotumicchāmi devaśāpaṃ suvarcayā||dattaṃ paścātpippalādacaritaṃ maṅgalāyanam || 9||

Samhita : 7

Adhyaya :   24

Shloka :   9

सूत उवाच ।।
इति श्रुत्वाथ शैलादिर्विधिपुत्रवचश्शुभम् ।। प्रत्युवाच प्रसन्नात्मा स्मृत्वा शिवपदाम्बुजम्।।3.24.१०।।
iti śrutvātha śailādirvidhiputravacaśśubham || pratyuvāca prasannātmā smṛtvā śivapadāmbujam||3.24.10||

Samhita : 7

Adhyaya :   24

Shloka :   10

नन्दीश्वर उवाच ।।
एकदा निर्जरास्सर्वे वासवाद्या मुनीश्वर ।। वृत्रासुरसहायैश्च दैत्यैरासन्पराजिताः ।। ११।।
ekadā nirjarāssarve vāsavādyā munīśvara || vṛtrāsurasahāyaiśca daityairāsanparājitāḥ || 11||

Samhita : 7

Adhyaya :   24

Shloka :   11

स्वानि स्वानि वरास्त्रा णि दधीचस्याश्रमेऽखिलाः ।। निक्षिप्य सहसा सद्योऽभवन्देवाः पराजिताः ।। १२ ।।
svāni svāni varāstrā ṇi dadhīcasyāśrame'khilāḥ || nikṣipya sahasā sadyo'bhavandevāḥ parājitāḥ || 12 ||

Samhita : 7

Adhyaya :   24

Shloka :   12

तदा सर्वे सुरास्सेन्द्रा वध्यमानास्तथर्षयः।।ब्रह्मलोकगताश्शीघ्रं प्रोचुः स्वं व्यसनं च तत् ।। १३।।
tadā sarve surāssendrā vadhyamānāstatharṣayaḥ||brahmalokagatāśśīghraṃ procuḥ svaṃ vyasanaṃ ca tat || 13||

Samhita : 7

Adhyaya :   24

Shloka :   13

तच्छ्रुत्वा देववचनं ब्रह्मा लोकपितामहः ।। सर्वं शशंस तत्त्वेन त्वष्टुश्चैव चिकीर्षितम् ।। १४ ।।
tacchrutvā devavacanaṃ brahmā lokapitāmahaḥ || sarvaṃ śaśaṃsa tattvena tvaṣṭuścaiva cikīrṣitam || 14 ||

Samhita : 7

Adhyaya :   24

Shloka :   14

भवद्वधार्थं जनितस्त्वष्ट्रायं तपसा सुराः ।। वृत्रो नाम महातेजाः सर्वदैत्याधिपो महान् ।। १५ ।।
bhavadvadhārthaṃ janitastvaṣṭrāyaṃ tapasā surāḥ || vṛtro nāma mahātejāḥ sarvadaityādhipo mahān || 15 ||

Samhita : 7

Adhyaya :   24

Shloka :   15

अथ प्रयत्नः क्रियतां भवेदस्य वधो यथा ।। तत्रोपायं शृणु प्राज्ञ धर्महेतोर्वदामि ते ।। १६।।
atha prayatnaḥ kriyatāṃ bhavedasya vadho yathā || tatropāyaṃ śṛṇu prājña dharmahetorvadāmi te || 16||

Samhita : 7

Adhyaya :   24

Shloka :   16

महामुनिर्दधीचिर्यस्स तपस्वी जितेन्द्रियः ।। लेभे शिवं समाराध्य वज्रास्थित्ववरम्पुरा ।। १७।।
mahāmunirdadhīciryassa tapasvī jitendriyaḥ || lebhe śivaṃ samārādhya vajrāsthitvavarampurā || 17||

Samhita : 7

Adhyaya :   24

Shloka :   17

तस्यास्थीन्येव याचध्वं स दास्यति न संशय ।। निर्माय तैर्दण्डवज्रं वृत्रं जहि न संशयः ।। १८।।
tasyāsthīnyeva yācadhvaṃ sa dāsyati na saṃśaya || nirmāya tairdaṇḍavajraṃ vṛtraṃ jahi na saṃśayaḥ || 18||

Samhita : 7

Adhyaya :   24

Shloka :   18

नन्दीश्वर उवाच।।
तच्छ्रुत्वा ब्रह्मवचनं शक्रो गुरुसमन्वितः।।आगच्छत्सामरः सद्यो दधीच्याश्रममुत्तमम् ।। १९ ।।
tacchrutvā brahmavacanaṃ śakro gurusamanvitaḥ||āgacchatsāmaraḥ sadyo dadhīcyāśramamuttamam || 19 ||

Samhita : 7

Adhyaya :   24

Shloka :   19

दृष्ट्वा तत्र मुनिं शक्रः सुवर्चान्वितमादरात् ।। ननाम साञ्जलिर्नम्रः सगुरुः सामरश्च तम् ।। 3.24.२०।।
dṛṣṭvā tatra muniṃ śakraḥ suvarcānvitamādarāt || nanāma sāñjalirnamraḥ saguruḥ sāmaraśca tam || 3.24.20||

Samhita : 7

Adhyaya :   24

Shloka :   20

तदभिप्रायमाज्ञाय स मुनिर्बुधसत्तमः ।। स्वपत्नीं प्रेषयामास सुवर्चां स्वाश्रमान्तरम् ।। २१।।
tadabhiprāyamājñāya sa munirbudhasattamaḥ || svapatnīṃ preṣayāmāsa suvarcāṃ svāśramāntaram || 21||

Samhita : 7

Adhyaya :   24

Shloka :   21

ततस्स देवराजश्च सामरः स्वार्थसाधकः ।। अर्थशास्त्रपरो भूत्वा मुनीशं वाक्यमब्रवीत् ।। २२ ।।
tatassa devarājaśca sāmaraḥ svārthasādhakaḥ || arthaśāstraparo bhūtvā munīśaṃ vākyamabravīt || 22 ||

Samhita : 7

Adhyaya :   24

Shloka :   22

शक्र उवाच ।।
त्वष्ट्रा विप्रकृताः सर्वे वयन्देवास्तथर्षयः ।। शरण्यं त्वां महाशैवं दातारं शरणं गताः ।। २३ ।।
tvaṣṭrā viprakṛtāḥ sarve vayandevāstatharṣayaḥ || śaraṇyaṃ tvāṃ mahāśaivaṃ dātāraṃ śaraṇaṃ gatāḥ || 23 ||

Samhita : 7

Adhyaya :   24

Shloka :   23

स्वास्थीनि देहि नो विप्र महावज्रमयानि हि ।। अस्थ्ना ते स्वपविं कृत्वा हनिष्यामि सुरद्रुहम् ।। २४ ।।
svāsthīni dehi no vipra mahāvajramayāni hi || asthnā te svapaviṃ kṛtvā haniṣyāmi suradruham || 24 ||

Samhita : 7

Adhyaya :   24

Shloka :   24

इत्युक्तस्तेन स मुनिः परोपकरणे रतः ।। ध्यात्वा शिवं स्वनाथं हि विससर्ज कलेवरम् ।। २५।।
ityuktastena sa muniḥ paropakaraṇe rataḥ || dhyātvā śivaṃ svanāthaṃ hi visasarja kalevaram || 25||

Samhita : 7

Adhyaya :   24

Shloka :   25

ब्रह्मलोकं गतस्सद्यस्स मुनिर्ध्वस्तबन्धनः ।। पुष्पवृष्टिरभूत्तत्र सर्वे विस्मयमागताः ।। २६।।
brahmalokaṃ gatassadyassa munirdhvastabandhanaḥ || puṣpavṛṣṭirabhūttatra sarve vismayamāgatāḥ || 26||

Samhita : 7

Adhyaya :   24

Shloka :   26

अथ गां सुरभिं शक्र आहूयाशु ह्यलेहयत् ।। अस्त्रनिर्मितये त्वाष्ट्रं निदि देश तदस्थिभिः ।। २७ ।।
atha gāṃ surabhiṃ śakra āhūyāśu hyalehayat || astranirmitaye tvāṣṭraṃ nidi deśa tadasthibhiḥ || 27 ||

Samhita : 7

Adhyaya :   24

Shloka :   27

विश्वकर्मा तदाज्ञप्तश्चक्लृपेऽस्त्राणि कृत्स्नशः ।। तदस्थिभिर्वज्रमयस्सुदृढैश्शिववर्चसा ।। २८ ।।
viśvakarmā tadājñaptaścaklṛpe'strāṇi kṛtsnaśaḥ || tadasthibhirvajramayassudṛḍhaiśśivavarcasā || 28 ||

Samhita : 7

Adhyaya :   24

Shloka :   28

वंशोद्भवं वज्रं शरो ब्रह्मशिरस्तथा।।अन्यास्थिभिर्बहूनि स्वपराण्यस्त्राणि निर्ममे ।। २९।।
vaṃśodbhavaṃ vajraṃ śaro brahmaśirastathā||anyāsthibhirbahūni svaparāṇyastrāṇi nirmame || 29||

Samhita : 7

Adhyaya :   24

Shloka :   29

तमिन्द्रो वज्रमुद्यम्य वर्द्धितः शिववर्चसा ।। वृत्रमभ्यद्रवत्क्रुद्धो मुने रुद्र इवान्तकम् ।। 3.24.३०।।
tamindro vajramudyamya varddhitaḥ śivavarcasā || vṛtramabhyadravatkruddho mune rudra ivāntakam || 3.24.30||

Samhita : 7

Adhyaya :   24

Shloka :   30

ततः शक्रस्सुसन्नद्धस्तेन वज्रेण स द्रुतम् ।। उच्चकर्त शिरो वार्त्रं गिरिशृंगमिवौजसा ।। ३१ ।।
tataḥ śakrassusannaddhastena vajreṇa sa drutam || uccakarta śiro vārtraṃ giriśṛṃgamivaujasā || 31 ||

Samhita : 7

Adhyaya :   24

Shloka :   31

तदा समुत्सवस्तात बभूव त्रिदिवौकसाम्।।तुष्टुवुर्निर्जराश्शक्रम्पेतुः कुसुमवृष्टयः ।। ३२।।
tadā samutsavastāta babhūva tridivaukasām||tuṣṭuvurnirjarāśśakrampetuḥ kusumavṛṣṭayaḥ || 32||

Samhita : 7

Adhyaya :   24

Shloka :   32

इति ते कथितन्तात प्रसंगाच्चरि तन्त्विदम्।।पिप्पलादावतारम्भे शृणु शम्भोर्महादरात्।।३३।।
iti te kathitantāta prasaṃgāccari tantvidam||pippalādāvatārambhe śṛṇu śambhormahādarāt||33||

Samhita : 7

Adhyaya :   24

Shloka :   33

सुवर्चा सा मुनेः पत्नी दधीचस्य महात्मनः ।। ययौ स्वमाश्रमाभ्यन्तस्तदाज्ञप्ता पतिव्रता ।। ३४।।
suvarcā sā muneḥ patnī dadhīcasya mahātmanaḥ || yayau svamāśramābhyantastadājñaptā pativratā || 34||

Samhita : 7

Adhyaya :   24

Shloka :   34

आगत्य तत्र सा दृष्ट्वा न पतिं स्वन्तपस्विनी ।। गृहकार्यं च सा कृत्वाखिलम्पतिनिदेशतः ।। ३५ ।।
āgatya tatra sā dṛṣṭvā na patiṃ svantapasvinī || gṛhakāryaṃ ca sā kṛtvākhilampatinideśataḥ || 35 ||

Samhita : 7

Adhyaya :   24

Shloka :   35

आजगाम पुनस्तत्र पश्यन्ती बह्वशोभनम् ।। देवांश्च तान्मुनिश्रेष्ठ सुवर्चा विस्मिताभवत्।।३६।।
ājagāma punastatra paśyantī bahvaśobhanam || devāṃśca tānmuniśreṣṭha suvarcā vismitābhavat||36||

Samhita : 7

Adhyaya :   24

Shloka :   36

ज्ञात्वा च तत्सर्वमिदं सुराणां कृत्यं तदानीञ्च चुकोप साध्वी ।। ददौ तदा शापमतीव रुष्टा तेषां सुवर्चा ऋषिवर्यभार्या ।। ३७।।
jñātvā ca tatsarvamidaṃ surāṇāṃ kṛtyaṃ tadānīñca cukopa sādhvī || dadau tadā śāpamatīva ruṣṭā teṣāṃ suvarcā ṛṣivaryabhāryā || 37||

Samhita : 7

Adhyaya :   24

Shloka :   37

सुवर्चोवाच ।।
अहो सुरा द्रुष्टतराश्च सर्वे स्वकार्यदक्षा ह्यबुधाश्च लुब्धाः ।। तस्माच्च सर्वे पशवो भवन्तु सेन्द्राश्च मेऽद्यप्रभृतीत्युवाच ।। ३८।।
aho surā druṣṭatarāśca sarve svakāryadakṣā hyabudhāśca lubdhāḥ || tasmācca sarve paśavo bhavantu sendrāśca me'dyaprabhṛtītyuvāca || 38||

Samhita : 7

Adhyaya :   24

Shloka :   38

एवं शापन्ददौ तेषां सुराणां सः तपस्विनी ।। सशक्राणां च सर्वेषां सुवर्चा मुनिकामिनी ।। ३९।।
evaṃ śāpandadau teṣāṃ surāṇāṃ saḥ tapasvinī || saśakrāṇāṃ ca sarveṣāṃ suvarcā munikāminī || 39||

Samhita : 7

Adhyaya :   24

Shloka :   39

अनुगन्तुम्पतेर्लोकमथेच्छत्सा पतिव्रता।।चितां चक्र समेधोभिः सुपवित्रैर्मनस्विनी ।। 3.24.४० ।।
anugantumpaterlokamathecchatsā pativratā||citāṃ cakra samedhobhiḥ supavitrairmanasvinī || 3.24.40 ||

Samhita : 7

Adhyaya :   24

Shloka :   40

ततो नभोगिरा प्राह सुवर्चान्ताम्मुनिप्रियाम् ।। आश्वासयन्ती गिरिशप्रेरिता सुखदायिनी ।। ४१ ।।
tato nabhogirā prāha suvarcāntāmmunipriyām || āśvāsayantī giriśapreritā sukhadāyinī || 41 ||

Samhita : 7

Adhyaya :   24

Shloka :   41

आकाशवाण्युवाच ।।
साहसं न कुरु प्राज्ञे शृणु मे परमं वचः ।। मुनितेजस्त्वदुदरे तदुत्पादय यत्नतः ।। ४२।।
sāhasaṃ na kuru prājñe śṛṇu me paramaṃ vacaḥ || munitejastvadudare tadutpādaya yatnataḥ || 42||

Samhita : 7

Adhyaya :   24

Shloka :   42

ततः स्वाभीष्टचरणन्देवि कर्तुन्त्वमर्हसि ।। सगर्भा न दहेद्गात्रमिति ब्रह्मनिदेशनम् ।। ४३।।
tataḥ svābhīṣṭacaraṇandevi kartuntvamarhasi || sagarbhā na dahedgātramiti brahmanideśanam || 43||

Samhita : 7

Adhyaya :   24

Shloka :   43

नन्दीश्वर उवाच ।।
इत्युक्त्वा सा नभोवाणी विरराम मुनीश्वर ।। तां श्रुत्वा सा मुनेः पत्नी विस्मिताभूत्क्षणं च सा।।४४।।
ityuktvā sā nabhovāṇī virarāma munīśvara || tāṃ śrutvā sā muneḥ patnī vismitābhūtkṣaṇaṃ ca sā||44||

Samhita : 7

Adhyaya :   24

Shloka :   44

सुवर्चा सा महासाध्वी पतिलोकमभीप्सती।।उपविश्याश्मना भूयः सोदरं विददार ह।।४५।।
suvarcā sā mahāsādhvī patilokamabhīpsatī||upaviśyāśmanā bhūyaḥ sodaraṃ vidadāra ha||45||

Samhita : 7

Adhyaya :   24

Shloka :   45

निर्गतो जठरात्तस्या गर्भो मुनिवरस्य सः।।महादिव्यतनुर्दीप्तो भासयंश्च दिशोदश।।४६।।
nirgato jaṭharāttasyā garbho munivarasya saḥ||mahādivyatanurdīpto bhāsayaṃśca diśodaśa||46||

Samhita : 7

Adhyaya :   24

Shloka :   46

साक्षाद्रुद्रावतारोऽसौ दधीच वरतेजसः।।प्रादुर्भूतस्स्वयन्तात स्वलीलाकरणे क्षमः।।४७।
sākṣādrudrāvatāro'sau dadhīca varatejasaḥ||prādurbhūtassvayantāta svalīlākaraṇe kṣamaḥ||47|

Samhita : 7

Adhyaya :   24

Shloka :   47

तन्दृष्ट्वा स्वसुतन्दिव्यं स्वरूपम्मुनिकामिनी।।सुवर्चाज्ञाय मनसा साक्षाद्रुद्रावतारकम्।।४८।।
tandṛṣṭvā svasutandivyaṃ svarūpammunikāminī||suvarcājñāya manasā sākṣādrudrāvatārakam||48||

Samhita : 7

Adhyaya :   24

Shloka :   48

प्रहृष्टाभून्महासाध्वी प्रणम्याशु नुनाव सा।।स्वहृदि स्थापयामास तत्स्वरूपम्मुनीश्वर।।४९।।
prahṛṣṭābhūnmahāsādhvī praṇamyāśu nunāva sā||svahṛdi sthāpayāmāsa tatsvarūpammunīśvara||49||

Samhita : 7

Adhyaya :   24

Shloka :   49

सुवर्चा तनयं तं च प्रहस्य विमलेक्षणा।।जननी प्राह सुप्रीत्या पतिलोकमभीप्सती ।। 3.24.५० ।।
suvarcā tanayaṃ taṃ ca prahasya vimalekṣaṇā||jananī prāha suprītyā patilokamabhīpsatī || 3.24.50 ||

Samhita : 7

Adhyaya :   24

Shloka :   50

सुवर्चोवाच।।
हे तात परमेशान चिरन्तिष्ठास्य सन्निधौ ।। अश्वत्थस्य महाभाग सर्वेषां सुखदो भवेः।।५१।।
he tāta parameśāna cirantiṣṭhāsya sannidhau || aśvatthasya mahābhāga sarveṣāṃ sukhado bhaveḥ||51||

Samhita : 7

Adhyaya :   24

Shloka :   51

मामाज्ञापय सुप्रीत्या पतिलोकाय चाधुना ।। तत्रस्थाहं च पतिना त्वां ध्याये रुद्ररूपिणम्।।५२।।
māmājñāpaya suprītyā patilokāya cādhunā || tatrasthāhaṃ ca patinā tvāṃ dhyāye rudrarūpiṇam||52||

Samhita : 7

Adhyaya :   24

Shloka :   52

नन्दीश्वर उवाच ।।
इत्येवं सा बभाषेऽथ सुवर्चा तनयम्प्रति ।। पतिमन्वगमत्साध्वी परमेण समाधिना ।। ९३ ।।
ityevaṃ sā babhāṣe'tha suvarcā tanayamprati || patimanvagamatsādhvī parameṇa samādhinā || 93 ||

Samhita : 7

Adhyaya :   24

Shloka :   53

एवन्दधीचपत्नी सा पतिना संगता मुने ।। शिवलोकं समासाद्य सिषेवे शङ्करम्मुदा ।। ५४ ।।
evandadhīcapatnī sā patinā saṃgatā mune || śivalokaṃ samāsādya siṣeve śaṅkarammudā || 54 ||

Samhita : 7

Adhyaya :   24

Shloka :   54

एतस्मिन्नन्तरे देवास्सेन्द्राश्च मुनिभिस्सह ।। तत्राजग्मुस्त्वरा तात आहूता इव हर्षिताः ।। ५५ ।।
etasminnantare devāssendrāśca munibhissaha || tatrājagmustvarā tāta āhūtā iva harṣitāḥ || 55 ||

Samhita : 7

Adhyaya :   24

Shloka :   55

हरिर्ब्रह्मा च सुप्रीत्यावतीर्णं शंकरं भुवि ।। सुवर्चायां दधीचाद्वा ययतुस्स्वगणैस्सह ।। ५६।।
harirbrahmā ca suprītyāvatīrṇaṃ śaṃkaraṃ bhuvi || suvarcāyāṃ dadhīcādvā yayatussvagaṇaissaha || 56||

Samhita : 7

Adhyaya :   24

Shloka :   56

तत्र दृष्ट्वावतीर्णन्तं मुनिपुत्रत्वमागतम् ।। रुद्रं सर्वे प्रणेमुश्च तुष्टुवुर्बद्धपाणयः ।। ५७।।
tatra dṛṣṭvāvatīrṇantaṃ muniputratvamāgatam || rudraṃ sarve praṇemuśca tuṣṭuvurbaddhapāṇayaḥ || 57||

Samhita : 7

Adhyaya :   24

Shloka :   57

तदोत्सवो महानासीद्देवानां मुनिसत्तम ।। नेदुर्दुन्दुभयस्तत्र नर्तक्यो ननृतुर्मुदा ।। ५८।।
tadotsavo mahānāsīddevānāṃ munisattama || nedurdundubhayastatra nartakyo nanṛturmudā || 58||

Samhita : 7

Adhyaya :   24

Shloka :   58

जगुर्गन्धर्वपुत्राश्च किन्नरा वाद्यवादकाः ।। वादयामासुरमराः पुष्प वृष्टिं च चक्रिरे ।। ५९।।
jagurgandharvaputrāśca kinnarā vādyavādakāḥ || vādayāmāsuramarāḥ puṣpa vṛṣṭiṃ ca cakrire || 59||

Samhita : 7

Adhyaya :   24

Shloka :   59

पिप्पलस्य शर्वपितुर्विलसन्तं सुतं च तम्।।संस्कृत्य विधिवत्सर्वे विष्ण्वाद्यास्तुष्टुवुः पुनः ।। 3.24.६० ।
pippalasya śarvapiturvilasantaṃ sutaṃ ca tam||saṃskṛtya vidhivatsarve viṣṇvādyāstuṣṭuvuḥ punaḥ || 3.24.60 |

Samhita : 7

Adhyaya :   24

Shloka :   60

पिप्पलादेति तन्नाम चक्रे ब्रह्मा प्रसन्नधीः ।। प्रसन्नो भव देवेश इत्यूचे हरिणा सुरैः ।। ६१ ।।
pippalādeti tannāma cakre brahmā prasannadhīḥ || prasanno bhava deveśa ityūce hariṇā suraiḥ || 61 ||

Samhita : 7

Adhyaya :   24

Shloka :   61

इत्युक्त्वा तमनुज्ञाय ब्रह्मा विष्णुस्सुरास्तथा ।। स्वंस्वं धाम ययुस्सर्वे विधाय च महोत्सवम् ।। ६२ ।।
ityuktvā tamanujñāya brahmā viṣṇussurāstathā || svaṃsvaṃ dhāma yayussarve vidhāya ca mahotsavam || 62 ||

Samhita : 7

Adhyaya :   24

Shloka :   62

अथ रुद्रः पिप्पलादोऽश्वत्थमूले महाप्रभुः ।। तताप सुचिरं कालं लोकानां हितकाम्यया।।६३।।
atha rudraḥ pippalādo'śvatthamūle mahāprabhuḥ || tatāpa suciraṃ kālaṃ lokānāṃ hitakāmyayā||63||

Samhita : 7

Adhyaya :   24

Shloka :   63

इत्थं सुतपतस्तस्य पिप्पलादस्य सम्मुखे।।महाकालो व्यतीयाय लोकचर्यानुसारिणः ।। ६४।।
itthaṃ sutapatastasya pippalādasya sammukhe||mahākālo vyatīyāya lokacaryānusāriṇaḥ || 64||

Samhita : 7

Adhyaya :   24

Shloka :   64

इति श्रीशिवमहापुराणे तृतीयायां शतरुद्रसंहितायां पिप्पलादावतारवर्णनं नाम चतुर्विशोऽध्यायः ।। २४ ।।
iti śrīśivamahāpurāṇe tṛtīyāyāṃ śatarudrasaṃhitāyāṃ pippalādāvatāravarṇanaṃ nāma caturviśo'dhyāyaḥ || 24 ||

Samhita : 7

Adhyaya :   24

Shloka :   65

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In