| |
|

This overlay will guide you through the buttons:

नन्दीश्वर उवाच ।।
अथ लोके व्यवस्थाय धर्मस्य स्थापनेच्छया ॥ महालीलां चकारेशस्तामहो सन्मुने शृणु ॥ १ ॥
एकदा पुष्पभद्रायां स्नातुं गच्छन्मुनीश्वरः ॥ ददर्श पद्मां युवतीं शिवांशां सुमनोहराम् ॥ २॥
तल्लिप्सुस्तत्पितुः स्थानमनरण्यस्य भूपतेः ॥ जगाम भुवनाचारी लोकतत्त्वविचक्षणः ॥ ३ ॥
राजा नराणां तं दृष्ट्वा प्रणम्य च भयाकुलः ॥ मधुपर्कादिकं दत्त्वा पूजयामास भक्तितः ॥ ४ ॥
स्नेहात्सर्वं गृहीत्वा स ययाचे कन्यकां मुनिः ॥ मौनी बभूव नृपतिः किंचिन्निर्वक्तुमक्षमः ॥ ५ ॥
मुनिः प्रोवाच नृपतिं कन्यां मे देहि भक्तितः ॥ अन्यथा भस्मसात्सर्वं करिष्येहं त्वया सह ॥ ६॥
अथो बभूवुराच्छन्नाः सर्वे राजजनास्तदा ॥ तेजसा पिप्पलादस्य दाधीचस्य महामुने ॥ ७ ॥
अथ राजा महाभीतो विलप्य च मुहुर्मुहुः ॥ कन्यामलंकृताम्पद्मां वृद्धाय मुनये ददौ ॥ ८ ॥
पद्मां विवाह्य स मुनिश्शिवांशाम्भूपतेः सुताम् ॥ पिप्पलादो गृहीत्वा तां मुदितः स्वाश्रमं ययौ ॥ ९ ॥
तत्र गत्वा मुनिवरो वयसा जर्जरोधिकः ॥ उवाच नार्या स तया तपस्वीनातिलम्पटः ॥ 3.25.१०॥
अथोऽनरण्यकन्या सा सिषेवे भक्तितो मुनिम् ॥ कर्मणा मनसा वाचा लक्ष्मीर्नारायणं यथा ॥ ११॥
इत्थं स पिप्पलादो हि शिवांशो मुनिसत्तमः ॥ रेमे तया युवत्या च युवाभूय स्वलीलया ॥ १२ ॥
दश पुत्रा महात्मानो बभूवुस्सुतपस्विनः ॥ मुनेः पितुस्समाः सर्वे पद्मायाः सुखवर्द्धनाः ॥ १३॥
एवं लीलावतारो हि शंकरस्य महाप्रभोः ॥ पिप्पलादो मुनिवरो नानालीलाकरः प्रभुः ॥ १४ ॥
येन दत्तो वरः प्रीत्या लोकेभ्यो हि दयालुना ॥ दृष्ट्वा लोके शनेः पीडां सर्वेषामनिवारिणीम् ॥ १५ ॥
षोडशाब्दावधि नृणां जन्मतो न भवेच्च सा ॥ तथा च शिवभक्तानां सत्यमेतद्धि मे वचः ॥ १६ ॥
अथानादृत्य मद्वाक्यं कुर्यात्पीडां शनिः क्वचित् ॥ तेषां नृणां तदा स स्याद्भस्मसान्न हि संशयः ॥ १७ ॥
इति तद्भयतस्तात विकृतोपि शनैश्चरः ॥ तेषां न कुरुते पीडां कदाचिद्ग्रहसत्तमः ॥ १८ ॥
इति लीलामनुष्यस्य पिप्पलादस्य सन्मुने ॥ कथितं सुचरित्रन्ते सर्वकामफलप्रदम् ॥ १९ ॥
गाधिश्च कौशिकश्चैव पिप्पलादो महामुनिः ॥ शनैश्चरकृतां पीडां नाशयन्ति स्मृतास्त्रयः ॥ 3.25.२० ॥
पिप्पलादस्य चरितं पद्माचरितसंयुतम् ॥ यः पठेच्छृणुयाद्वापि सुभक्त्या भुवि मानवः ॥ २१ ॥
शनिपीडाविनाशार्थमेतच्चरितमुत्तमम् ॥ यः पठेच्छणुयाद्वापि सर्वान्कामानवाप्नुयात् ॥ २२ ॥
धन्यो मुनिवरो ज्ञानी महाशैवः सताम्प्रियः ॥ अस्य पुत्रो महेशानः पिप्पलादाख्य आत्मवान् ॥ २३ ॥
इदमाख्यानमनघं स्वर्ग्यं कुग्रहपोषहृत् ॥ सर्वकामप्रदन्तात शिवभक्तिविवर्द्धनम् ॥ २४ ॥
इति श्रीशिवमहापुराणे तृतीयायां शतरुद्रसंहितायां पिप्पलादावतारचरितवर्णनं नाम पंचविंशोऽध्यायः ॥ २५ ॥

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In