नन्दीश्वर उवाच ।।
अथ लोके व्यवस्थाय धर्मस्य स्थापनेच्छया ।। महालीलां चकारेशस्तामहो सन्मुने शृणु ।। १ ।।
atha loke vyavasthāya dharmasya sthāpanecchayā || mahālīlāṃ cakāreśastāmaho sanmune śṛṇu || 1 ||
एकदा पुष्पभद्रायां स्नातुं गच्छन्मुनीश्वरः ।। ददर्श पद्मां युवतीं शिवांशां सुमनोहराम् ।। २।।
ekadā puṣpabhadrāyāṃ snātuṃ gacchanmunīśvaraḥ || dadarśa padmāṃ yuvatīṃ śivāṃśāṃ sumanoharām || 2||
तल्लिप्सुस्तत्पितुः स्थानमनरण्यस्य भूपतेः ।। जगाम भुवनाचारी लोकतत्त्वविचक्षणः ।। ३ ।।
tallipsustatpituḥ sthānamanaraṇyasya bhūpateḥ || jagāma bhuvanācārī lokatattvavicakṣaṇaḥ || 3 ||
राजा नराणां तं दृष्ट्वा प्रणम्य च भयाकुलः ।। मधुपर्कादिकं दत्त्वा पूजयामास भक्तितः ।। ४ ।।
rājā narāṇāṃ taṃ dṛṣṭvā praṇamya ca bhayākulaḥ || madhuparkādikaṃ dattvā pūjayāmāsa bhaktitaḥ || 4 ||
स्नेहात्सर्वं गृहीत्वा स ययाचे कन्यकां मुनिः ।। मौनी बभूव नृपतिः किंचिन्निर्वक्तुमक्षमः ।। ५ ।।
snehātsarvaṃ gṛhītvā sa yayāce kanyakāṃ muniḥ || maunī babhūva nṛpatiḥ kiṃcinnirvaktumakṣamaḥ || 5 ||
मुनिः प्रोवाच नृपतिं कन्यां मे देहि भक्तितः ।। अन्यथा भस्मसात्सर्वं करिष्येहं त्वया सह ।। ६।।
muniḥ provāca nṛpatiṃ kanyāṃ me dehi bhaktitaḥ || anyathā bhasmasātsarvaṃ kariṣyehaṃ tvayā saha || 6||
अथो बभूवुराच्छन्नाः सर्वे राजजनास्तदा ।। तेजसा पिप्पलादस्य दाधीचस्य महामुने ।। ७ ।।
atho babhūvurācchannāḥ sarve rājajanāstadā || tejasā pippalādasya dādhīcasya mahāmune || 7 ||
अथ राजा महाभीतो विलप्य च मुहुर्मुहुः ।। कन्यामलंकृताम्पद्मां वृद्धाय मुनये ददौ ।। ८ ।।
atha rājā mahābhīto vilapya ca muhurmuhuḥ || kanyāmalaṃkṛtāmpadmāṃ vṛddhāya munaye dadau || 8 ||
पद्मां विवाह्य स मुनिश्शिवांशाम्भूपतेः सुताम् ।। पिप्पलादो गृहीत्वा तां मुदितः स्वाश्रमं ययौ ।। ९ ।।
padmāṃ vivāhya sa muniśśivāṃśāmbhūpateḥ sutām || pippalādo gṛhītvā tāṃ muditaḥ svāśramaṃ yayau || 9 ||
तत्र गत्वा मुनिवरो वयसा जर्जरोधिकः ।। उवाच नार्या स तया तपस्वीनातिलम्पटः ।। 3.25.१०।।
tatra gatvā munivaro vayasā jarjarodhikaḥ || uvāca nāryā sa tayā tapasvīnātilampaṭaḥ || 3.25.10||
अथोऽनरण्यकन्या सा सिषेवे भक्तितो मुनिम् ।। कर्मणा मनसा वाचा लक्ष्मीर्नारायणं यथा ।। ११।।
atho'naraṇyakanyā sā siṣeve bhaktito munim || karmaṇā manasā vācā lakṣmīrnārāyaṇaṃ yathā || 11||
इत्थं स पिप्पलादो हि शिवांशो मुनिसत्तमः ।। रेमे तया युवत्या च युवाभूय स्वलीलया ।। १२ ।।
itthaṃ sa pippalādo hi śivāṃśo munisattamaḥ || reme tayā yuvatyā ca yuvābhūya svalīlayā || 12 ||
दश पुत्रा महात्मानो बभूवुस्सुतपस्विनः ।। मुनेः पितुस्समाः सर्वे पद्मायाः सुखवर्द्धनाः ।। १३।।
daśa putrā mahātmāno babhūvussutapasvinaḥ || muneḥ pitussamāḥ sarve padmāyāḥ sukhavarddhanāḥ || 13||
एवं लीलावतारो हि शंकरस्य महाप्रभोः ।। पिप्पलादो मुनिवरो नानालीलाकरः प्रभुः ।। १४ ।।
evaṃ līlāvatāro hi śaṃkarasya mahāprabhoḥ || pippalādo munivaro nānālīlākaraḥ prabhuḥ || 14 ||
येन दत्तो वरः प्रीत्या लोकेभ्यो हि दयालुना ।। दृष्ट्वा लोके शनेः पीडां सर्वेषामनिवारिणीम् ।। १५ ।।
yena datto varaḥ prītyā lokebhyo hi dayālunā || dṛṣṭvā loke śaneḥ pīḍāṃ sarveṣāmanivāriṇīm || 15 ||
षोडशाब्दावधि नृणां जन्मतो न भवेच्च सा ।। तथा च शिवभक्तानां सत्यमेतद्धि मे वचः ।। १६ ।।
ṣoḍaśābdāvadhi nṛṇāṃ janmato na bhavecca sā || tathā ca śivabhaktānāṃ satyametaddhi me vacaḥ || 16 ||
अथानादृत्य मद्वाक्यं कुर्यात्पीडां शनिः क्वचित् ।। तेषां नृणां तदा स स्याद्भस्मसान्न हि संशयः ।। १७ ।।
athānādṛtya madvākyaṃ kuryātpīḍāṃ śaniḥ kvacit || teṣāṃ nṛṇāṃ tadā sa syādbhasmasānna hi saṃśayaḥ || 17 ||
इति तद्भयतस्तात विकृतोपि शनैश्चरः ।। तेषां न कुरुते पीडां कदाचिद्ग्रहसत्तमः ।। १८ ।।
iti tadbhayatastāta vikṛtopi śanaiścaraḥ || teṣāṃ na kurute pīḍāṃ kadācidgrahasattamaḥ || 18 ||
इति लीलामनुष्यस्य पिप्पलादस्य सन्मुने ।। कथितं सुचरित्रन्ते सर्वकामफलप्रदम् ।। १९ ।।
iti līlāmanuṣyasya pippalādasya sanmune || kathitaṃ sucaritrante sarvakāmaphalapradam || 19 ||
गाधिश्च कौशिकश्चैव पिप्पलादो महामुनिः ।। शनैश्चरकृतां पीडां नाशयन्ति स्मृतास्त्रयः ।। 3.25.२० ।।
gādhiśca kauśikaścaiva pippalādo mahāmuniḥ || śanaiścarakṛtāṃ pīḍāṃ nāśayanti smṛtāstrayaḥ || 3.25.20 ||
पिप्पलादस्य चरितं पद्माचरितसंयुतम् ।। यः पठेच्छृणुयाद्वापि सुभक्त्या भुवि मानवः ।। २१ ।।
pippalādasya caritaṃ padmācaritasaṃyutam || yaḥ paṭhecchṛṇuyādvāpi subhaktyā bhuvi mānavaḥ || 21 ||
शनिपीडाविनाशार्थमेतच्चरितमुत्तमम् ।। यः पठेच्छणुयाद्वापि सर्वान्कामानवाप्नुयात् ।। २२ ।।
śanipīḍāvināśārthametaccaritamuttamam || yaḥ paṭhecchaṇuyādvāpi sarvānkāmānavāpnuyāt || 22 ||
धन्यो मुनिवरो ज्ञानी महाशैवः सताम्प्रियः ।। अस्य पुत्रो महेशानः पिप्पलादाख्य आत्मवान् ।। २३ ।।
dhanyo munivaro jñānī mahāśaivaḥ satāmpriyaḥ || asya putro maheśānaḥ pippalādākhya ātmavān || 23 ||
इदमाख्यानमनघं स्वर्ग्यं कुग्रहपोषहृत् ।। सर्वकामप्रदन्तात शिवभक्तिविवर्द्धनम् ।। २४ ।।
idamākhyānamanaghaṃ svargyaṃ kugrahapoṣahṛt || sarvakāmapradantāta śivabhaktivivarddhanam || 24 ||
इति श्रीशिवमहापुराणे तृतीयायां शतरुद्रसंहितायां पिप्पलादावतारचरितवर्णनं नाम पंचविंशोऽध्यायः ।। २५ ।।
iti śrīśivamahāpurāṇe tṛtīyāyāṃ śatarudrasaṃhitāyāṃ pippalādāvatāracaritavarṇanaṃ nāma paṃcaviṃśo'dhyāyaḥ || 25 ||
ॐ श्री परमात्मने नमः