| |
|

This overlay will guide you through the buttons:

नन्दीश्वर उवाच ।।
शृणु तात प्रवक्ष्यामि शिवस्य परमात्मनः ॥ द्विजेश्वरावतारं च सशिवं सुखदं सताम् ॥ १ ॥
यः पूर्वं वर्णितस्तात भद्रायुर्नृपसत्तमः ॥ यस्मिन्नृषभरूपेणानुग्रहं कृतवाञ्छिवः ॥ २॥
तद्धर्मस्य परीक्षार्थं पुनराविर्बभूव सः॥द्विजेश्वरस्वरूपेण तदेव कथयाम्यहम् ॥ ३ ॥
ऋषभस्य प्रभावेण शत्रूञ्जित्वा रणे प्रभुः ॥ प्राप्तसिंहासनस्तात भद्रायुः संबभूव ह ॥ ४॥
चन्द्रांगदस्य तनया सीमन्तिन्याः शुभांगजा ॥ पत्नी तस्याभवद्ब्रह्मन्सुसाध्वी कीर्तिमालिनी॥५॥
स भद्रायुः कदाचित्स्वप्रियया गहनं वनम् ।प्राविशत्संविहारार्थं वसन्तसमये मुने ॥ ६॥
अथ तस्मिन्वने रम्ये विजहार स भूपतिः ॥ शरणागतपालिन्या तमास्यप्रियया सह ॥ ७॥
अथ तद्धर्मदृढतां प्रतीक्षन्परमेश्वरः ॥ लीलां चकार तत्रैव शिवया सह शङ्करः ॥ ८॥
शिवा शिवश्च भूत्वोभौ तद्वने द्विजदम्पती॥व्याघ्रं मायामयं कृत्वाविर्भूतौ निजलीलया॥९॥
अथाविदूरे तस्यैव द्रवन्तौ भयविह्वलौ ॥ अन्वीयमानौ व्याघ्रेण रुदन्तौ तौ बभूवतुः ॥ 3.27.१० ॥
अथ विद्धौ च तौ तात भद्रायुः स महीपतिः ॥ ददर्श क्रन्दमानौ हि शरण्यः क्षत्रियर्षभः ॥ ११॥
अथ तौ मुनिशार्दूलः स्वमायाद्विजदम्पती ॥ भद्रायुषं महाराजमूचतुर्भयविह्वलौ ॥ १२ ॥
द्विजदम्पती ऊचतुः ।।
पाहि पाहि महाराज नावुभौ धर्मवित्तम ॥ एष आयाति शार्दूलो जग्धुमावां महाप्रभो ॥ १३ ॥
एष हिंस्रः कालसमः सर्वप्राणिभयङ्करः ॥ यावन्न खादति प्राप्य तावन्नौ रक्ष धर्मवित् ॥ १४ ॥
नन्दीश्वर उवाच ।।
इत्थमाक्रन्दितं श्रुत्वा तयोश्च नृपतीश्वरः ॥ अति शीघ्रं महावीरः स यावद्धनुराददे ॥ १५॥
तावदभ्येत्य शार्दूलस्त्वरमाणोतिमायिकः ॥ स तस्य द्विजवर्य्यस्य मध्ये जग्राह तां वधूम् ॥ १६॥
हे नाथनाथ हे कान्त हा शम्भो हा जगद्गुरो ॥ इति रोरूयमाणां तां व्याघ्रो जग्रास भीषणः ॥ १७॥
तावत्स राजा निशितैर्भल्लैर्व्याघ्रमताडयत् ॥ न स तैर्विव्यथे किंचिद्गिरीन्द्र इव वृष्टिभिः ॥ १८॥
स शार्दूलो महासत्त्वो राज्ञः स्वैरकृतव्यथः ॥ बलादाकृष्य तां नारीमपाक्रमत सत्वरः ॥ १९॥
व्याघ्रेणापहृतां नारीं वीक्ष्य विप्रोतिविस्मितः ॥ लौकिकीं गतिमाश्रित्य रुरोदाति मुहुर्मुहुः ॥ 3.27.२०॥
रुदित्वा चिरकालं च स विप्रो माययेश्वरः ॥ भद्रायुषं महीपालं प्रोवाच मदहारकः ॥ २१ ॥
द्विजेश्वर उवाच ।।
राजन्क ते महास्त्राणि क्व ते त्राणं महद्धनुः ॥ क्व ते द्वादशसाहस्रमहानागायुतम्बलम् ॥ २२ ॥
किन्ते खड्गेन शङ्खेन किं ते मंत्रास्त्रविद्यया ॥ किं सत्त्वेन महास्त्राणां किं प्रभावेण भूयसा ॥ २३ ॥
तत्सर्वं विफलं जातं यच्चान्यत्त्वयि तिष्ठति॥यस्त्वं वनौकसां घातं न निवारयितुं क्षमः ॥ २४॥
क्षत्रस्यायं परो धर्मो क्षताच्च परिरक्षणम् ॥ तस्मिन्कुलोचिते धर्मे नष्टे त्वज्जीवितेन किम् ॥ २५॥
आर्तानां शरणाप्तानां त्राणं कुर्वन्ति पार्थिवाः ॥ प्राणैरर्थैश्च धर्मज्ञास्तद्विना च मृतोपमा ॥ २६ ॥
आर्तत्राणविहीनानां जीवितान्मरणं वरम्॥धनिनान्पानहीनानां गार्हस्थ्याद्भिक्षुता वरम्॥२७॥
वरं विषाशनं प्राज्ञैर्वरमग्निप्रवेशनम्॥कृपणानामनाथानां दीनानामपरक्षणात् ॥ ॥ २८ ॥
नन्दीश्वर उवाच ।।
इत्थं विलपितं तस्य स्ववीर्य्यस्य च गर्हणम्॥निशम्य नृपतिः शोकादात्मन्येवमचिन्तयत् ॥ २९ ॥
अहो मे पौरुषं नष्टमद्य देवविपर्ययात् ॥ अद्य कीर्तिश्च मे नष्टा पातकम्प्राप्तमुत्कटम् ॥ 3.27.३०॥
धर्मः कुलोचितो नष्टो मन्दभाग्यस्य दुर्मतेः ॥ नूनं मे सम्पदो राज्यमायुष्यं क्षयमेष्यति ॥ ३१ ॥
अद्य चैनं द्विजन्मानं हतदारं शुचार्दितम् ॥ हतशोकं करिष्यामि दत्त्वा प्राणानतिप्रियान् ॥ ३२॥
इति निश्चित्य मनसा स भद्रायुर्नृपोत्तमः ॥ पतित्वा पादयोस्तस्य बभाषे परिसान्त्वयन्॥ ३३ ॥
भद्रायुरुवाच ।।
कृपां कृत्वा मयि ब्रह्मन् क्षत्रबन्धौ हतौजसि ॥ शोकन्त्यज महाप्राज्ञ दास्याम्यद्य तु वाञ्छितम् ॥ ३४ ॥
इदं राज्यमियं राज्ञी ममेदञ्च कलेवरम् ॥ त्वदधीनमिदं सर्वं किन्तेऽभिलषितं वरम् ॥ ३५ ॥
ब्राह्मण उवाच ।।
किमादर्शेन चान्धस्य किं गृहेर्भैक्ष्यजीविनः ॥ किम्पुस्तकेन मूढस्य निस्त्रीकस्य धनेन किम्॥३६॥
अतोऽहं हतपत्नीको भुक्तभोगो न कर्हिचित्॥इमान्तवाग्रमहिषीं कामये दीयतामिति ॥ ३७॥ भ० उ० ॥
दाता रसान्तवित्तस्य राज्यस्य गजवाजिनाम्॥आत्मदेहस्य यस्यापि कलत्रस्य न कर्हिचित् ॥ ३८॥
परदारोपभोगेन यत्पापं समुपार्जितम् ॥ न तत्क्षालयितुं शक्यं प्रायश्चित्तशतैरपि ॥ ३९॥
ब्राह्मण उवाच ।।
आस्तां ब्रह्मवधं घोरमपि मद्यनिषेवणम् ॥ तपसा विधमिष्यामि किं पुनः पारदारिकम् ॥ 3.27.४०॥
तस्मात्प्रयच्छ भार्यां स्वामियां कामो न मेऽपरः ॥ अरक्षणाद्भयार्तानां गन्तासि निरयन्ध्रुवम् ॥ ४१ ॥
नन्दीश्वर उवाच ।।
इति विप्रगिरा भीतश्चिन्तयामास पार्थिवः ॥ अरक्षणान्महापापं पत्नीदानन्ततो वरम् ॥ ४२ ॥
अतः पत्नीं द्विजाग्र्याय दत्त्वा निर्मुक्तकिल्विषः ॥ सद्यो वह्निं प्रवेक्ष्यामि कीर्तिश्च विदिता भवेत् ॥ ४३ ॥
इति निश्चित्य मनसा समुज्ज्वाल्य हुताशनम् ॥ तमाहूय द्विजं चक्रे पत्नीदानं सहोदकम् ॥ ४४ ॥
स्वयं स्नातः शुचिर्भूत्वा प्रणम्य विबुधेश्वरान् ॥ तमग्निं त्रिः परिक्रम्य शिवं दध्यौ समाहितः॥४५॥
तमथाग्निं पतिष्यन्तं स्वपदासक्तचेतसम् ॥ प्रत्यषेधत विश्वेशः प्रादुर्भूतो द्विजेश्वरः ॥ ४६॥
तमीश्वरं पञ्चमुखं त्रिनेत्रं पिनाकिनं चन्द्रकलावतंसम् ॥ प्रलम्बपिंगासुजटाकलापं मध्याह्नसद्भास्करकोटितेजसम् ॥ ४७ ॥
मृणालगौरं गजचर्मवाससं गंगातरङ्गोक्षितमौलिदेशकम् ॥ नागेन्द्रहारावलिकण्ठभूषणं किरीटकाच्यंगदकंकणोज्ज्वलम् ॥ ४८ ॥
शूलासिखट्वांगकुठारचर्ममृगाभयाष्टांगपिनाकहस्तम् ॥ वृषोपरिस्थं शितिकण्ठभूषणं प्रोद्भूतमग्रे स नृपो ददर्श ॥ ४९ ॥
ततोम्बराद्द्रुतं पेतुर्द्दिव्याः कुसुमवृष्टयः ॥ प्रणेदुर्देवतूर्य्याणि देव्यश्च ननृतुर्जगुः ॥ 3.27.५० ॥
तत्राजग्मुः स्तूयमाना हरिर्ब्रह्मा तथासुराः ॥ इन्द्रादयो नारदाद्या मुनयश्चापरेऽपि च॥५१॥
तदोत्सवो महानासीत्तत्र भक्तिप्रवर्धनः॥सति पश्यति भूपाले भक्तिनम्रीकृताञ्जलौ ॥ ५२ ॥
तद्दर्शनानन्दविजृम्भिताशयः प्रवृद्धवाष्पाम्बुविलिप्तगात्रः ॥ प्रहृष्टरोमा स हि गद्गदाक्षरस्तुष्टाव गीर्भिर्मुकुलीकृतांजलिः ॥ ५३ ॥
ततस्स भगवान्राज्ञा संस्तुतः परमेश्वरः ॥ प्रसन्नः सह पार्वत्या तमुवाच दयानिधिः ॥ ५४ ॥
राजंस्ते परितुष्टोहं भक्त्या त्वद्धर्मतोऽधिकम् ॥ वरं ब्रूहि सपत्नीकम्प्रयच्छामि न संशयः ॥ ५५ ॥
तव भावपरीक्षार्थं द्विजो भूत्वाहमागतः॥व्याघ्रेण या परिग्रस्ता साक्षाद्देवी शिवा हि सा ॥ ५६॥
व्याघ्रो मायामयो यस्ते शरैरक्षत विग्रहः ॥ धीरतान्द्रष्टुकामस्ते पत्नी याचितवानहम् ॥ ५७ ॥
नन्दीश्वर उवाच ।।
इत्याकर्ण्य प्रभोर्वाक्यं स भद्रायुर्महीपतिः ॥ पुन प्रणम्य संस्तूय स्वामिनं नतकोऽब्रवीत्॥५८॥
भद्रायुरुवाच ॥ एक एव वरो नाथ यद्भवान्परमेश्वरः॥भवतापप्रतप्तस्य मम प्रत्यक्षतां गतः ॥ ५९ ॥
यद्ददासि पुनर्नाथ वरं स्वकृपया प्रभो ॥ वृणेहं परमं त्यक्तो वरं हि वरदर्षभात् ॥ 3.27.६० ॥
वज्रबाहुः पिता मे हि सप त्नीको महेश्वर ॥ सपत्नीकस्त्वहं नाथ सदा त्वत्पादसेवकः ॥ ६१॥
वैश्यः पद्माकरो नाम तत्पुत्रस्सनयाभिधः॥सर्वानेतान्महेशान सदा त्वं पार्श्वगान्कुरु ॥ ६२ ॥
नन्दीश्वर उवाच ।।
अथ राज्ञी च तत्पत्नी प्रमत्ता कीर्तिमालिनी ॥ भक्त्या प्रसाद्य गिरिशं ययाचे वरमुत्तमम् ॥ ६३ ॥
सत्युवाच ।।
चन्द्रांगदो मम पिता माता सीमन्तिनी च मे ॥ तयोर्याचे महादेव त्वत्पाश्वे सन्निधिं मुदा ॥ ६४ ॥
नन्दीश्वर उवाच ।।
एवमस्त्विति गौरीशः प्रसन्नो भक्तवत्सलः॥तयोः कामवरन्दत्त्वा क्षणादन्तर्हितोऽभवत् ॥ ६५॥
भद्रायुरपि सुप्रीत्या प्रसादम्प्राप्य शूलिनः ॥ सहितः कीर्तिमालिन्या बुभुजे विषयान्बहून् ॥ ६६॥
कृत्वा वर्षायुतराज्यमव्याहतपराक्रमः॥राज्यं विक्षिप्य तनये जगाम शिवसन्निधिम्॥६७॥
चन्द्रांगदोपि राजेन्द्रो राज्ञी सीमन्तिनी च सा॥भक्त्या संपूज्य गिरिशं जग्मतुः शाम्भवं पदम् ॥ ६८ ॥
द्विजेश्वरावतारस्ते वर्णितः परमो मया ॥ महेश्वरस्य भद्रायुपरमानन्ददः प्रभो ॥ ६९॥
इदं चरित्रं परमं पवित्रं शिवावतारस्य पवित्रकीर्त्तेः ॥ द्विजेशसंज्ञस्य महाद्भुतं हि शृण्वन्पठञ्शम्भुपदम्प्रयाति॥ 3.27.७० ॥
य इदं शृणुयान्नित्यं श्रावयेद्वा समाहितः॥न श्चोतति स्वधर्मात्स परत्र लभते गतिम् ॥ ७१।
इति श्रीशिवमहापुराणे तृतीयायां शतरुद्रसंहितायां द्विजेशनाम शिवावतारवर्णनं नाम सप्तविंशोऽध्यायः ॥ २७ ॥ ( ७७)

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In