| |
|

This overlay will guide you through the buttons:

नन्दीश्वर उवाच ।।
शृणु प्राज्ञ प्रवक्ष्यामि शिवस्य परमात्मनः ॥ अवतारं पुरानन्दं यातिनाथाह्वयं मुने ॥ १॥
अर्बुदाचलसंज्ञे तु पर्वते भिल्लवंशजः ॥ आहुकश्च तदभ्याशे वसतिस्म मुनीश्वर ॥ २ ॥
तत्पत्नी ह्याहुका नाम बभूव किल सुव्रता ॥ उभावपि महाशैवावास्तान्तौ शिवपूजकौ ॥ ३॥
कस्मिंश्चित्समये भिल्लः शिवभक्तिरतः सदा ॥ आहारार्थं स्वपत्न्याश्च सुदूरं स गतो मुने ॥ ४॥
एतस्मिन्नन्तरे तत्र गेहे भिल्लस्य शङ्करः॥भूत्वा यतिवपुः सायं परीक्षार्थं समाययौ ॥ ५॥
तस्मिन्नवसरे तत्राजगाम स गृहाधिपः ॥ पूजनं च यतीशस्य चकार प्रेमतः सुधीः ॥ ६॥
तद्भावस्य परीक्षार्थं यतिरूपस्स शंकरः॥महालीलातरः प्रीत्या भीतं प्रोवाच दीनगीः ॥ ७॥
यतिनाथ उवाच ।।
अद्य स्थलं निवासार्थं देहि मे प्रातरेव हि ॥ यास्यामि सर्वथा भिल्ल स्वस्ति स्यात्तव सर्वदा ॥ ८॥
भिल्ल उवाच ।।
त्यम्प्रोक्तं त्वया स्वामिञ्शृणु मद्वचनं च ते ॥ अति स्वल्पं स्थलं मे हि स्यान्निवासः कथन्तव॥९॥
नन्दीश्वर उवाच ।।
इत्युक्तस्स यतिस्तेन गमनाय मतिन्दधे ॥ तावद्भिल्ल्या वचः प्रोक्तं स्वामिनं संविचार्य्य वै ॥ 3.28.१०॥
भिल्ल्युवाच।।
स्वामिन्देहि यतेःस्थानं विमुखं कुरु मातिथिम् ॥ गृहधर्मं विचार्य्य त्वमन्यथा धर्मसंक्षयः ॥ ११ ॥
स्थीयतान्ते गृहाभ्यंतः सुखेन यतिना सह ॥ अहं बहिः स्थितिं कुर्य्यामायुधानि बृहन्त्यपि॥१२॥
नन्दीश्वर उवाच।।
तस्यास्तद्वचनं श्रुत्वा भिल्ल्या धर्मान्वितं शिवम् ॥ स्वपत्न्या मनसा तेन भिल्लेन च विचारितम् ॥ १३॥
स्त्रियं बहिश्च निष्कास्य कथं स्थेयं मया बहे ॥ यतेरन्यत्र गमनमधर्म्मकरमात्मनः ॥ १४ ॥
द्वयमप्युचितं नैव सर्वथा गृहमेधिनः ॥ यद्भावि तद्भवेदेव मया स्थेयं गृहाद्बहिः ॥ १५॥
इत्याग्रहन्तदा कृत्वा गृहान्तः स्थाय तौ मुदा ॥ स्वायुधानि च संस्थाप्य भिल्लोऽतिष्ठद्गृहाद्बहिः ॥ १६ ॥
रात्रौ तम्पशवः क्रूरा हिंसकाः समपीडयन् ॥ तेनापि च यथाशक्ति कृतो यत्नो महांस्तदा ॥ १७॥
एवं यत्नं प्रकुर्वाण स भिल्लो बलवानपि ॥ प्रारब्धात्प्रेरितैर्हिंस्रैर्बलादासीच्च भक्षितः ॥ १८॥
प्रातरुत्थाय स यतिर्दृष्ट्वा हिंस्रैश्च भक्षितम् ॥ भिल्लं वने चरंतं वै दुःखितोऽभूदतीव हि ।१९॥
दुखितं तं यतिन्दृष्ट्वा भिल्ली सा दुःखितापि हि ॥ धैर्यात्स्वदुःखं संहृत्य वचनं चेदमब्रवीत् ॥ 3.28.२० ॥
भिल्ल्युवाच ।।
किमर्थं क्रियते दुःखं भद्रं जातं यतेऽधुना ॥ धन्योयं कृतकृत्यश्च यज्जातो मृत्युरीदृशः ॥ २१ ॥
अहं चैनं गमिष्यामि भस्म भूत्वानले यते ॥ चितां कारय सुप्रीत्या स्त्रीणां धर्मः सनातनः ॥ २२ ॥
इति तद्वचनं श्रुत्वा हितं मत्वा स्वयं यतिः ॥ चितां व्यरचयत्सा हि प्रविवेश स्वधर्मतः ॥ २३ ॥
एतस्मिन्नन्तरे साक्षात्पुरः प्रादुरभूच्छिवः ॥ धन्ये धन्ये इति प्रीत्या प्रशंसस्तां हरोऽब्रवीत् ॥ २४ ॥
हर उवाच ।।
वरं ब्रूहि प्रसन्नोस्मि त्वदाचरणतोऽनघे ॥ तवादेयं न वै किंचिद्वश्योऽहं ते विशेषतः ॥ २५॥
नन्दीश्वर उवाच ।।
तच्छुत्वा शम्भुवचनं परमानन्ददायकम् ॥ सुखं प्राप्तं विशेषेण न किंचित्स्मरणं ययौ॥२६॥
तस्यास्तद्गतिमालक्ष्य सुप्रसन्नो हरोऽभवत् ॥ उवाच च पुनः शम्भुर्वरं ब्रूहीति ताम्प्रभुः ॥ २७॥
शिव उवाच ।।
अयं यतिश्च मद्रूपो हंसरूपो भविष्यति ॥ परजन्मनि वां प्रीत्या संयोग कारयिष्यति ॥ २८ ।
भिल्लश्च वीरसेनस्य नैषधे नगरे वरे ॥ महान्पुत्रो नलो नाम भविष्यति न संशयः ॥ २९ ॥
त्वं सुता भीमराजस्य वैदर्भे नगरेऽनघे॥दमयन्ती च विख्याता भविष्यसि गुणान्विता ॥ 3.28.३० ॥
युवां चोभौ मिलित्वा च राजभोगं सुविस्तरम् ॥ भुक्त्वा मुक्तिं च योगीन्द्रेर्लप्स्येथे दुर्लभां ध्रुवम् ॥ ३१ ॥
नन्दीश्वर उवाच ।।
इत्युक्त्वा च स्वयं शम्भुर्लिङ्गरूपोऽभवत्तदा ॥ तस्मान्न चलितो धर्मादचलेश इति स्मृतः ॥ ३२ ॥
स भिल्ल आहुकश्चापि वीरसेनसुतोऽभवत् ॥ नैषधे नगरे तात नलनामा महानृपः ॥ ३३॥
आहुका सा महाभिल्ली भीमस्य तनयाऽभवत् ॥ वैदर्भे नगरे राज्ञो दमयन्तीति विश्रुता ॥ ३४ ॥
यतिनाथाह्वयस्सोपि हंसरूपोऽभवच्छिवः ॥ विवाहं कारयामास दमयन्त्या नलेन वै ॥ ३५ ॥
पूर्वसत्काररूपेण महापुण्येन शंकरः ॥ हंसरूपं विधायैव ताभ्यां सुखमदात्प्रभुः ॥ ३६ ॥
शिवो हंसावतारो हि नानावार्ताविचक्षणः ॥ दमयन्त्या नलस्यापि परमानन्ददायकः ॥ ३७ ॥
इदं चरितं परमं पवित्रं शिवावतारस्य पवित्रकीर्तेः ॥ यतीशसंज्ञस्य महाद्भुतं हि हंसाह्वयस्यापि विमुक्तिदं हि ॥ ३८ ॥
यतीशब्रह्महंसाख्यावतारचरितं शुभम् ॥ शृणुयाच्छ्रावयेद्यो हि स लभेत परां गतिम्॥३९॥
इदमाख्यानमनघं सर्वकामफलप्रदम् ॥ स्वर्ग्यं यशस्यमायुष्यं भक्तिवर्धनमुत्तमम्॥3.28.४०॥
श्रुत्वैतच्चचरितं शम्भोर्यतिहंसस्वरूपयोः ॥ इह सर्वसुखम्भुक्त्वा सोऽन्ते शिवपुरं व्रजेत् ॥ ४१ ॥
इति श्रीशिवमहापुराणे तृ० शतरुद्रसंहि० यतिनाथब्रह्महंसाह्वयशिवावतारचरितवर्णनं नामाष्टाविंशोऽध्यायः ॥ २८ ॥

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In