| |
|

This overlay will guide you through the buttons:

नन्दीश्वर उवाच
शृणु तात महाप्राज्ञ विधिकामप्रपूरकम् ॥ अर्द्धनारीनराख्यं हि शिवरूपमनुत्तमम् ॥ १ ॥
यदा सृष्टाः प्रजा सर्वाः न व्यवर्द्धंत वेधसा ॥ तदा चिंताकुलोऽभूत्स तेन दुःखेन दुखितः ॥ २ ॥
नभोवाणी तदाभूद्वै सृष्टिं मिथुनजां कुरु ॥ तच्छ्रुत्वा मैथुनीं सृष्टिं ब्रह्मा कर्तुममन्यत ॥ ३ ॥
नारीणां कुलमीशानान्निर्गतं न पुरा यतः ॥ ततो मैथुनजां सृष्टिं कर्तुं शेके न पद्मभूः ॥ ४ ॥
प्रभावेण विना शंभोर्न जायेरन्निमाः प्रजाः ॥ एवं संचिन्तयन्ब्रह्मा तपः कर्त्तुं प्रचक्रमे ॥ ५ ॥
शिवया परया शक्त्या संयुक्तं परमेश्वरम् ॥ संचिंत्य हृदये प्रीत्या तेपे स परमं तपः॥६॥
तीव्रेण तपसा तस्य संयुक्तस्य स्वयंभुवः ॥ अचिरेणैव कालेन तुतोष स शिवो द्रुतम् ॥ ७॥
ततः पूर्णचिदीशस्य मूर्तिमाविश्य कामदाम्॥अर्द्धनारीनरो भूत्वा ततो ब्रह्मान्तिकं हरः ॥ ८॥
तं दृष्ट्वा शंकरं देवं शक्त्या प्ररमयान्वितम् ॥ प्रणम्य दण्डवद्ब्रह्मा स तुष्टाव कृताञ्जलिः ॥ ९॥
अथ देवो महादेवो वाचा मेघगभीरया॥संभवाय सुसंप्रीतो विश्वकर्त्ता महेश्वरः ॥ 3.3.१०॥
वत्सवत्स महाभाग मम पुत्र पितामह ॥ ज्ञातवानस्मि सर्व तत्तत्त्वतस्ते मनोरथ॥११॥
ईश्वर उवाच।।
प्रजानामेव वृद्ध्यर्थं तपस्तप्तं त्वयाधुना ॥ तपसा तेन तुष्टोऽस्मि ददामि च तवेप्सितम् ॥ १२॥
इत्युक्त्वा परमोदारं स्वभावमधुरं वचः॥पृथक्चकार वपुषो भागाद्देवीं शिवां शिवः ॥ १३॥
तां दृष्ट्वा परमां शक्तिं पृथग्भूतां शिवागताम्॥प्रणिपत्य विनीतात्मा प्रार्थयामास तां विधिः ॥ १४॥
ब्रह्मोवाच ।।
देवदेवेन सृष्टोहमादौ त्वत्पतिना शिवे ॥ प्रजाः सर्वा नियुक्ताश्च शंभुना परमात्मना ॥ १५ ॥
मनसा निर्मिताः सर्वे शिवे देवादयो मया ॥ न वृद्धिमुपगच्छंति सृज्यमानाः पुनःपुनः ॥ १६ ॥
मिथुनप्रभवामेव कृत्वा सृष्टिमतः परम् ॥ संवर्द्धयितुमिच्छामि सर्वा एव मम प्रजाः ॥ १७ ॥
न निर्गतं पुरा त्वत्तो नारीणां कुलमव्ययम् ॥ तेन नारीकुलं श्रेष्ठं मम शक्तिर्न विद्यते ॥ १८ ॥
सर्वासामेव शक्तीनां त्वत्तः खलु समुद्भवः ॥ तस्मात्त्वं परमां शक्तिं प्रार्थयाम्यखिलेश्वरीम् ॥ १९ ॥
शिवे नारीकुलं स्रष्टुं शक्तिं देहि नमोऽस्तु ते ॥ चराचरं जगद्विद्धि हेतोर्मातः शिवं प्रिये ॥ 3.3.२० ॥
अन्यं त्वत्तः प्रार्थयामि वरं च वरदेश्वरि ॥ देहि मे तं कृपां कृत्वा जगन्मातर्नमोऽस्तु ते ॥ २१ ॥
चराचरविवृद्ध्यर्थमीशेनैकेन सर्वगे ॥ दक्षस्य मम पुत्रस्य पुत्री भव भवाम्बिके ॥ २२ ॥
एवं संयाचिता देवी ब्रह्मणा परमेश्वरी ॥ तथास्त्विति वचः प्रोच्य तच्छक्तिं विधये ददौ ॥ २३ ॥
तस्माद्धि सा शिवा देवी शिवशक्तिर्जगन्मयी ॥ शक्तिमेकां भ्रुवोर्मध्यात्ससर्जात्मसमप्रभाम् ॥ २४ ॥
तामाह प्रहसन्प्रेक्ष्य शक्तिं देववरो हरः ॥ कृपासिन्धुर्महेशानो लीलाकारी भवाम्बिकाम् ॥ २५ ॥
शिव उवाच ।।
तपसाराधिता देवि ब्रह्मणा परमेष्ठिना ॥ प्रसन्ना भव सुप्रीत्या कुरु तस्याखिलेप्सितम् ॥ २६ ॥
तामाज्ञां परमेशस्य शिरसा प्रतिगृह्य सा ॥ ब्रह्मणो वचनाद्देवी दक्षस्य दुहिताभवत् ॥ २७॥
दत्त्वैवमतुलां शक्तिं ब्रह्मणो सा शिवा मुने ॥ विवेश देहं शंभोर्हि शंभुश्चान्तर्दधे प्रभुः ॥ २८ ॥
तदाप्रभृति लोकेऽस्मिन्स्त्रिया भागः प्रकल्पितः ॥ आनन्दं प्राप स विधिः सृष्टिर्जाता च मैथुनी ॥ २९ ॥
एतत्ते कथितं तात शिवरूपं महोत्तमम् ॥ अर्द्धनारीनरार्द्धं हि महामंगलदं सताम् ॥ 3.3.३०॥
एतदाख्यानमनघं यः पठ्च्छृणुयादपि ॥ स भुक्त्वा सकलान्भोगान्प्रयाति परमां गतिम् ॥ ३१॥
इति श्रीशिवमहापुराणे तृतीयायां रुद्रसंहितायां शिवस्यार्द्धनारीनरावतारवर्णनं नाम तृतीयोऽध्यायः ॥ ३ ॥

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In