| |
|

This overlay will guide you through the buttons:

नन्दीश्वर उवाच ।।
शृणु त्वं ब्रह्मपुत्राद्यावतारं परमेशितुः ॥ अवधूतेश्वराह्वं वै शक्रगर्वापहारकम् ॥ १ ॥
शक्रः पुरा हि सगुरुः सर्वदेवसमन्वितः ॥ दर्शनं कर्तुमीशस्य कैलासमगमन्मुने ॥ २ ॥
अथ गुर्विन्द्रयोर्ज्ञात्वागमनं शंकरस्तयोः ॥ परीक्षितुं च तद्भावं स्वदर्शनरतात्मनोः ॥ ३ ॥
अवधूतस्वरूपोऽभून्नानालीलाकरः प्रभुः ॥ दिगंबरो महाभीमो ज्वलदग्निसमप्रभः ॥ .४ ॥
सोऽवधूतस्वरूपो हि मार्गमारुद्ध्य सद्गतिः ॥ लंबमानपटः शंभुरतिष्ठच्छोभिताकृतिः ॥ ५॥
अथ तौ गुरुशक्रौ च गच्छन्तौ शिव सन्निधिम् ॥ अद्राष्टांपुरुषं भीमं मार्गमध्येऽद्भुताकृतिम् ॥ ६॥
अथ शक्रो मुनेऽपृच्छत्स्वाधिकारेण दुर्मदः ॥ पुरुषं तं स्वमार्गान्तः स्थितमज्ञाय शंकरम् ॥ ७॥
शक्र उवाच ।।
कस्त्वं दिगंबराकारावधूतः कुत आगतः ॥ किन्नाम तव विख्यातं तत्त्वतो वद मेऽचिरम् ॥ ८॥
स्वस्थाने संस्थितः शंभुः किम्वान्यत्र गतोऽधुना ॥ दर्शनार्थं हि तस्याहं गच्छामि सगुरुस्सुरैः ॥ ९ ॥
नन्दीश्वर उवाच ।।
शक्रेणेत्थं स पृष्टश्च किंचिन्नोवाच पूरुषः ॥ लीलागृहीतदेहस्स शङ्करो मदहा प्रभुः ॥ 3.30.१० ॥
शक्रः पुनरपृच्छत्तं नोवाच स दिगंबरः ॥ अविज्ञातगतिश्शम्भुर्महाकौतुककारकः ॥ ११ ॥
पुनः पुरन्दरोऽपृच्छ्त्त्रैलोक्याधिपतिस्स्वराट् ॥ तूष्णीमास महायोगी महालीलाकरस्स वै ॥ १२ ॥
इत्थं पुनः पुनः पृष्टः शक्रेण स दिगम्बरः ॥ नोवाच किंचिद्भगवाञ्शक्रदर्प्पजिघांसया ॥ १३ ॥
अथ चुक्रोध देवेशस्त्रैलोक्यैश्वर्य्यगर्वितः ॥ उवाच वचनं क्रोधात्तं निर्भर्त्स्य जटाधरम् ॥ १४ ॥
इन्द्र उवाच ।।
पृच्छमानोऽपि रे मूढ नोत्तरं दत्तवानसि ॥ अतस्त्वां हन्मि वज्रेण कस्ते त्रातास्ति दुर्मते ॥ १५ ॥
इत्युदीर्य्य ततो वज्री संनिरीक्ष्य क्रुधा हि तम् ॥ हन्तुन्दिगम्बरं वज्रमुद्यतं स चकार ह ॥ १६ ॥
वज्रहस्तं च तं दृष्ट्वा शक्रं शीघ्रं सदाशिवः ॥ चकार स्तम्भनं तस्य वज्रपातस्य शंकरः ॥ १७ ॥
ततः स पुरुषः कुद्धः करालाक्षो भयंकरः ॥ द्रुतमेव प्रजज्वाल तेजसा प्रदहन्निव ॥ १८ ॥
बाहुप्रतिष्टम्भभुवा मन्युनान्तश्शचीपतिः ॥ समदह्यत भोगीव मंत्ररुद्धपराक्रमः ॥ १९॥
दृष्ट्वा वृहस्पतिस्त्वेनम्प्रज्वलन्तं स्वतेजसा ॥ पुरुषं तं धियामास प्रणनाम हरं द्रुतम्॥ 3.30.२० ॥
कृताञ्जलिपुटो भूत्वा ततो गुरुरुदारधीः ॥ दण्डवत्कौ पुनर्नत्वा प्रभुं तुष्टाव भक्तितः ॥ २१ ॥
गुरुरुवाच ।।
देवदेव महादेव शरणागतवत्सल ॥ प्रसन्नो भव गौरीश सर्वेश्वर नमोऽस्तु ते ॥ २२ ॥
मायया मोहितास्सर्वे ब्रह्मविष्ण्वादयोपि ते ॥ त्वां न जानन्ति तत्त्वेन जानन्ति त्वदनुग्रहात् ॥ २३ ॥
नन्दीश्वर उवाच ।।
बृहस्पतिरिति स्तुत्वा स तदा शंकरम्प्रभुम् ॥ पादयोः पातयामास तस्येशस्य पुरन्दरम् ॥ २४ ॥
ततस्तात सुराचार्य्यः कृताञ्जलिरुदारधीः ॥ बृहस्पतिरुवाचेदं प्रश्रयावनतः सुधीः॥२५॥
बृहस्पतिरुवाच।।
दीननाथ महादेव प्रणतन्तव पादयोः ॥ समुद्धर च मां तत्त्वं क्रोधं न प्रणयं कुरु॥२६॥
तुष्टो भव महादेव पाहीन्द्रं शरणागतम् ॥ वह्निरेष समायाति भालनेत्रसमुद्भवः ॥ २७ ॥
।। नन्दीश्वर उवाच ।।
इत्याकर्ण्य गुरोर्वाक्यमवधूताकृतिः प्रभुः ॥ उवाच करुणासिंधुर्विहसन्स सदूतिकृत् ॥ २८ ॥
अवधूत उवाच ।।
क्रोधाच्च निस्सृतन्तेजो धारयामि स्वनेत्रतः ॥ कथं हि कंचुकीं सर्पस्संधत्ते चोज्ज्ञितां पुनः ॥ २९ ॥
नन्दीश्वर उवाच ।।
इति श्रुत्वा वचस्तस्य शंकरस्य बृहस्पतिः ॥ उवाच साञ्जलिर्भूयो भयव्याकुलमानसः ॥ 3.30.३० ॥
।। बृहस्पतिरुवाच ।।
हे देव भगवन्भक्ता अनुकम्प्याः सदैव हि ॥ भक्तवत्सलनामेति स्वं सत्यं कुरु शंकर ॥ ३१॥
क्षेप्तुमन्यत्र देवेश स्वतेजोऽत्युग्रमर्हसि ॥ उद्धर्ता सर्वभक्तानां समुद्धर पुरन्दरम् ॥ ३२ ॥
नन्दीश्वर उवाच ।।
इत्युक्तो गुरुणा रुद्रो भक्तवत्सलनामभाक् ॥ प्रत्युवाच प्रसन्नात्मा सुरेज्यम्प्रणतार्तिहा ॥ ३३॥
रुद्र उवाच ।।
प्रीतस्तेहं सुराचार्य्य ददामि वरमुत्तमम् ॥ इन्द्रस्य जीवदानेन जीवेति त्वं प्रथाम्व्रज ॥ ३४ ॥
समुद्भूतोऽनलो योयं भालनेत्रात्सुरा सहः ॥ एनन्त्यक्ष्याम्यहं दूरे यथेन्द्रं नैव पीडयेत् ॥ ३५ ॥
।। नन्दीश्वर उवाच ।।
इत्युक्त्वा स करे धृत्वा स्वतेजोऽनलमद्भुतम् ॥ भालनेत्रसमुद्भूतं प्राक्षिपल्लवणाम्भसि ॥ ३६ ॥
अथो शिवस्य तत्तेजो भालनेत्रसमुद्भवम् ॥ क्षिप्तं च लवणाम्भोधौ सद्यो बालो बभूव ह ॥ ३७ ॥
स जलन्धरनामाभूत्सिन्धुपुत्रोऽसुरेश्वरः ॥ तं जघान महेशानो देवप्रार्थनया प्रभुः ॥ ३८॥
इत्थं कृत्वा सुचरितं शंकरो लोकशंकरः ॥ अवधूतस्वरूपेण ततश्चान्तर्हितोऽभवत् ॥ ३९ ॥
बभूवुः सकला देवाः सुखिनश्चातिनिर्भयाः ॥ गुरुशक्रौ भयान्मुक्तौ जग्मतुः सुखमुत्तमम्॥ 3.30.४० ॥
यदर्थे गमनोद्युक्तौ दर्शनं प्राप्य तस्य तौ॥कृतार्थौ गुरुशक्रौ हि स्वस्थानं जग्मतुर्मुदा॥४१॥
अवधूतेश्वराह्वोऽवतारस्ते कथितो मया॥परमेशस्य परमानन्ददः खलदण्डदः॥४२॥
इदमाख्यानमनघं यशस्यं स्वर्ग्यमेव च ॥ भुक्तिमुक्तिप्रदं दिव्यं सर्वकामफलप्रदम् ॥ ४३ ॥
य इदं शृणुयान्नित्यं श्रावयेद्वा समाहितः ॥ इह सर्वसुखं भुक्त्वा सोन्ते शिवगतिं लभेत् ॥ ४४ ॥
इति श्रीशिवमहापुराणे तृतीयायां शतरुद्रसंहितायां नन्दी श्वरसनत्कुमारसंवादे अवधूतेश्वरशिवावतारचरित्रवर्णनं नाम त्रिंशोऽध्यायः ॥ ३० ॥

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In