| |
|

This overlay will guide you through the buttons:

नन्दीश्वर उवाच ।।
शृणु त्वं ब्रह्मपुत्राद्यावतारं परमेशितुः ॥ अवधूतेश्वराह्वं वै शक्रगर्वापहारकम् ॥ १ ॥
śṛṇu tvaṃ brahmaputrādyāvatāraṃ parameśituḥ .. avadhūteśvarāhvaṃ vai śakragarvāpahārakam .. 1 ..
शक्रः पुरा हि सगुरुः सर्वदेवसमन्वितः ॥ दर्शनं कर्तुमीशस्य कैलासमगमन्मुने ॥ २ ॥
śakraḥ purā hi saguruḥ sarvadevasamanvitaḥ .. darśanaṃ kartumīśasya kailāsamagamanmune .. 2 ..
अथ गुर्विन्द्रयोर्ज्ञात्वागमनं शंकरस्तयोः ॥ परीक्षितुं च तद्भावं स्वदर्शनरतात्मनोः ॥ ३ ॥
atha gurvindrayorjñātvāgamanaṃ śaṃkarastayoḥ .. parīkṣituṃ ca tadbhāvaṃ svadarśanaratātmanoḥ .. 3 ..
अवधूतस्वरूपोऽभून्नानालीलाकरः प्रभुः ॥ दिगंबरो महाभीमो ज्वलदग्निसमप्रभः ॥ .४ ॥
avadhūtasvarūpo'bhūnnānālīlākaraḥ prabhuḥ .. digaṃbaro mahābhīmo jvaladagnisamaprabhaḥ .. .4 ..
सोऽवधूतस्वरूपो हि मार्गमारुद्ध्य सद्गतिः ॥ लंबमानपटः शंभुरतिष्ठच्छोभिताकृतिः ॥ ५॥
so'vadhūtasvarūpo hi mārgamāruddhya sadgatiḥ .. laṃbamānapaṭaḥ śaṃbhuratiṣṭhacchobhitākṛtiḥ .. 5..
अथ तौ गुरुशक्रौ च गच्छन्तौ शिव सन्निधिम् ॥ अद्राष्टांपुरुषं भीमं मार्गमध्येऽद्भुताकृतिम् ॥ ६॥
atha tau guruśakrau ca gacchantau śiva sannidhim .. adrāṣṭāṃpuruṣaṃ bhīmaṃ mārgamadhye'dbhutākṛtim .. 6..
अथ शक्रो मुनेऽपृच्छत्स्वाधिकारेण दुर्मदः ॥ पुरुषं तं स्वमार्गान्तः स्थितमज्ञाय शंकरम् ॥ ७॥
atha śakro mune'pṛcchatsvādhikāreṇa durmadaḥ .. puruṣaṃ taṃ svamārgāntaḥ sthitamajñāya śaṃkaram .. 7..
शक्र उवाच ।।
कस्त्वं दिगंबराकारावधूतः कुत आगतः ॥ किन्नाम तव विख्यातं तत्त्वतो वद मेऽचिरम् ॥ ८॥
kastvaṃ digaṃbarākārāvadhūtaḥ kuta āgataḥ .. kinnāma tava vikhyātaṃ tattvato vada me'ciram .. 8..
स्वस्थाने संस्थितः शंभुः किम्वान्यत्र गतोऽधुना ॥ दर्शनार्थं हि तस्याहं गच्छामि सगुरुस्सुरैः ॥ ९ ॥
svasthāne saṃsthitaḥ śaṃbhuḥ kimvānyatra gato'dhunā .. darśanārthaṃ hi tasyāhaṃ gacchāmi sagurussuraiḥ .. 9 ..
नन्दीश्वर उवाच ।।
शक्रेणेत्थं स पृष्टश्च किंचिन्नोवाच पूरुषः ॥ लीलागृहीतदेहस्स शङ्करो मदहा प्रभुः ॥ 3.30.१० ॥
śakreṇetthaṃ sa pṛṣṭaśca kiṃcinnovāca pūruṣaḥ .. līlāgṛhītadehassa śaṅkaro madahā prabhuḥ .. 3.30.10 ..
शक्रः पुनरपृच्छत्तं नोवाच स दिगंबरः ॥ अविज्ञातगतिश्शम्भुर्महाकौतुककारकः ॥ ११ ॥
śakraḥ punarapṛcchattaṃ novāca sa digaṃbaraḥ .. avijñātagatiśśambhurmahākautukakārakaḥ .. 11 ..
पुनः पुरन्दरोऽपृच्छ्त्त्रैलोक्याधिपतिस्स्वराट् ॥ तूष्णीमास महायोगी महालीलाकरस्स वै ॥ १२ ॥
punaḥ purandaro'pṛcchttrailokyādhipatissvarāṭ .. tūṣṇīmāsa mahāyogī mahālīlākarassa vai .. 12 ..
इत्थं पुनः पुनः पृष्टः शक्रेण स दिगम्बरः ॥ नोवाच किंचिद्भगवाञ्शक्रदर्प्पजिघांसया ॥ १३ ॥
itthaṃ punaḥ punaḥ pṛṣṭaḥ śakreṇa sa digambaraḥ .. novāca kiṃcidbhagavāñśakradarppajighāṃsayā .. 13 ..
अथ चुक्रोध देवेशस्त्रैलोक्यैश्वर्य्यगर्वितः ॥ उवाच वचनं क्रोधात्तं निर्भर्त्स्य जटाधरम् ॥ १४ ॥
atha cukrodha deveśastrailokyaiśvaryyagarvitaḥ .. uvāca vacanaṃ krodhāttaṃ nirbhartsya jaṭādharam .. 14 ..
इन्द्र उवाच ।।
पृच्छमानोऽपि रे मूढ नोत्तरं दत्तवानसि ॥ अतस्त्वां हन्मि वज्रेण कस्ते त्रातास्ति दुर्मते ॥ १५ ॥
pṛcchamāno'pi re mūḍha nottaraṃ dattavānasi .. atastvāṃ hanmi vajreṇa kaste trātāsti durmate .. 15 ..
इत्युदीर्य्य ततो वज्री संनिरीक्ष्य क्रुधा हि तम् ॥ हन्तुन्दिगम्बरं वज्रमुद्यतं स चकार ह ॥ १६ ॥
ityudīryya tato vajrī saṃnirīkṣya krudhā hi tam .. hantundigambaraṃ vajramudyataṃ sa cakāra ha .. 16 ..
वज्रहस्तं च तं दृष्ट्वा शक्रं शीघ्रं सदाशिवः ॥ चकार स्तम्भनं तस्य वज्रपातस्य शंकरः ॥ १७ ॥
vajrahastaṃ ca taṃ dṛṣṭvā śakraṃ śīghraṃ sadāśivaḥ .. cakāra stambhanaṃ tasya vajrapātasya śaṃkaraḥ .. 17 ..
ततः स पुरुषः कुद्धः करालाक्षो भयंकरः ॥ द्रुतमेव प्रजज्वाल तेजसा प्रदहन्निव ॥ १८ ॥
tataḥ sa puruṣaḥ kuddhaḥ karālākṣo bhayaṃkaraḥ .. drutameva prajajvāla tejasā pradahanniva .. 18 ..
बाहुप्रतिष्टम्भभुवा मन्युनान्तश्शचीपतिः ॥ समदह्यत भोगीव मंत्ररुद्धपराक्रमः ॥ १९॥
bāhupratiṣṭambhabhuvā manyunāntaśśacīpatiḥ .. samadahyata bhogīva maṃtraruddhaparākramaḥ .. 19..
दृष्ट्वा वृहस्पतिस्त्वेनम्प्रज्वलन्तं स्वतेजसा ॥ पुरुषं तं धियामास प्रणनाम हरं द्रुतम्॥ 3.30.२० ॥
dṛṣṭvā vṛhaspatistvenamprajvalantaṃ svatejasā .. puruṣaṃ taṃ dhiyāmāsa praṇanāma haraṃ drutam.. 3.30.20 ..
कृताञ्जलिपुटो भूत्वा ततो गुरुरुदारधीः ॥ दण्डवत्कौ पुनर्नत्वा प्रभुं तुष्टाव भक्तितः ॥ २१ ॥
kṛtāñjalipuṭo bhūtvā tato gururudāradhīḥ .. daṇḍavatkau punarnatvā prabhuṃ tuṣṭāva bhaktitaḥ .. 21 ..
गुरुरुवाच ।।
देवदेव महादेव शरणागतवत्सल ॥ प्रसन्नो भव गौरीश सर्वेश्वर नमोऽस्तु ते ॥ २२ ॥
devadeva mahādeva śaraṇāgatavatsala .. prasanno bhava gaurīśa sarveśvara namo'stu te .. 22 ..
मायया मोहितास्सर्वे ब्रह्मविष्ण्वादयोपि ते ॥ त्वां न जानन्ति तत्त्वेन जानन्ति त्वदनुग्रहात् ॥ २३ ॥
māyayā mohitāssarve brahmaviṣṇvādayopi te .. tvāṃ na jānanti tattvena jānanti tvadanugrahāt .. 23 ..
नन्दीश्वर उवाच ।।
बृहस्पतिरिति स्तुत्वा स तदा शंकरम्प्रभुम् ॥ पादयोः पातयामास तस्येशस्य पुरन्दरम् ॥ २४ ॥
bṛhaspatiriti stutvā sa tadā śaṃkaramprabhum .. pādayoḥ pātayāmāsa tasyeśasya purandaram .. 24 ..
ततस्तात सुराचार्य्यः कृताञ्जलिरुदारधीः ॥ बृहस्पतिरुवाचेदं प्रश्रयावनतः सुधीः॥२५॥
tatastāta surācāryyaḥ kṛtāñjalirudāradhīḥ .. bṛhaspatiruvācedaṃ praśrayāvanataḥ sudhīḥ..25..
बृहस्पतिरुवाच।।
दीननाथ महादेव प्रणतन्तव पादयोः ॥ समुद्धर च मां तत्त्वं क्रोधं न प्रणयं कुरु॥२६॥
dīnanātha mahādeva praṇatantava pādayoḥ .. samuddhara ca māṃ tattvaṃ krodhaṃ na praṇayaṃ kuru..26..
तुष्टो भव महादेव पाहीन्द्रं शरणागतम् ॥ वह्निरेष समायाति भालनेत्रसमुद्भवः ॥ २७ ॥
tuṣṭo bhava mahādeva pāhīndraṃ śaraṇāgatam .. vahnireṣa samāyāti bhālanetrasamudbhavaḥ .. 27 ..
।। नन्दीश्वर उवाच ।।
इत्याकर्ण्य गुरोर्वाक्यमवधूताकृतिः प्रभुः ॥ उवाच करुणासिंधुर्विहसन्स सदूतिकृत् ॥ २८ ॥
ityākarṇya gurorvākyamavadhūtākṛtiḥ prabhuḥ .. uvāca karuṇāsiṃdhurvihasansa sadūtikṛt .. 28 ..
अवधूत उवाच ।।
क्रोधाच्च निस्सृतन्तेजो धारयामि स्वनेत्रतः ॥ कथं हि कंचुकीं सर्पस्संधत्ते चोज्ज्ञितां पुनः ॥ २९ ॥
krodhācca nissṛtantejo dhārayāmi svanetrataḥ .. kathaṃ hi kaṃcukīṃ sarpassaṃdhatte cojjñitāṃ punaḥ .. 29 ..
नन्दीश्वर उवाच ।।
इति श्रुत्वा वचस्तस्य शंकरस्य बृहस्पतिः ॥ उवाच साञ्जलिर्भूयो भयव्याकुलमानसः ॥ 3.30.३० ॥
iti śrutvā vacastasya śaṃkarasya bṛhaspatiḥ .. uvāca sāñjalirbhūyo bhayavyākulamānasaḥ .. 3.30.30 ..
।। बृहस्पतिरुवाच ।।
हे देव भगवन्भक्ता अनुकम्प्याः सदैव हि ॥ भक्तवत्सलनामेति स्वं सत्यं कुरु शंकर ॥ ३१॥
he deva bhagavanbhaktā anukampyāḥ sadaiva hi .. bhaktavatsalanāmeti svaṃ satyaṃ kuru śaṃkara .. 31..
क्षेप्तुमन्यत्र देवेश स्वतेजोऽत्युग्रमर्हसि ॥ उद्धर्ता सर्वभक्तानां समुद्धर पुरन्दरम् ॥ ३२ ॥
kṣeptumanyatra deveśa svatejo'tyugramarhasi .. uddhartā sarvabhaktānāṃ samuddhara purandaram .. 32 ..
नन्दीश्वर उवाच ।।
इत्युक्तो गुरुणा रुद्रो भक्तवत्सलनामभाक् ॥ प्रत्युवाच प्रसन्नात्मा सुरेज्यम्प्रणतार्तिहा ॥ ३३॥
ityukto guruṇā rudro bhaktavatsalanāmabhāk .. pratyuvāca prasannātmā surejyampraṇatārtihā .. 33..
रुद्र उवाच ।।
प्रीतस्तेहं सुराचार्य्य ददामि वरमुत्तमम् ॥ इन्द्रस्य जीवदानेन जीवेति त्वं प्रथाम्व्रज ॥ ३४ ॥
prītastehaṃ surācāryya dadāmi varamuttamam .. indrasya jīvadānena jīveti tvaṃ prathāmvraja .. 34 ..
समुद्भूतोऽनलो योयं भालनेत्रात्सुरा सहः ॥ एनन्त्यक्ष्याम्यहं दूरे यथेन्द्रं नैव पीडयेत् ॥ ३५ ॥
samudbhūto'nalo yoyaṃ bhālanetrātsurā sahaḥ .. enantyakṣyāmyahaṃ dūre yathendraṃ naiva pīḍayet .. 35 ..
।। नन्दीश्वर उवाच ।।
इत्युक्त्वा स करे धृत्वा स्वतेजोऽनलमद्भुतम् ॥ भालनेत्रसमुद्भूतं प्राक्षिपल्लवणाम्भसि ॥ ३६ ॥
ityuktvā sa kare dhṛtvā svatejo'nalamadbhutam .. bhālanetrasamudbhūtaṃ prākṣipallavaṇāmbhasi .. 36 ..
अथो शिवस्य तत्तेजो भालनेत्रसमुद्भवम् ॥ क्षिप्तं च लवणाम्भोधौ सद्यो बालो बभूव ह ॥ ३७ ॥
atho śivasya tattejo bhālanetrasamudbhavam .. kṣiptaṃ ca lavaṇāmbhodhau sadyo bālo babhūva ha .. 37 ..
स जलन्धरनामाभूत्सिन्धुपुत्रोऽसुरेश्वरः ॥ तं जघान महेशानो देवप्रार्थनया प्रभुः ॥ ३८॥
sa jalandharanāmābhūtsindhuputro'sureśvaraḥ .. taṃ jaghāna maheśāno devaprārthanayā prabhuḥ .. 38..
इत्थं कृत्वा सुचरितं शंकरो लोकशंकरः ॥ अवधूतस्वरूपेण ततश्चान्तर्हितोऽभवत् ॥ ३९ ॥
itthaṃ kṛtvā sucaritaṃ śaṃkaro lokaśaṃkaraḥ .. avadhūtasvarūpeṇa tataścāntarhito'bhavat .. 39 ..
बभूवुः सकला देवाः सुखिनश्चातिनिर्भयाः ॥ गुरुशक्रौ भयान्मुक्तौ जग्मतुः सुखमुत्तमम्॥ 3.30.४० ॥
babhūvuḥ sakalā devāḥ sukhinaścātinirbhayāḥ .. guruśakrau bhayānmuktau jagmatuḥ sukhamuttamam.. 3.30.40 ..
यदर्थे गमनोद्युक्तौ दर्शनं प्राप्य तस्य तौ॥कृतार्थौ गुरुशक्रौ हि स्वस्थानं जग्मतुर्मुदा॥४१॥
yadarthe gamanodyuktau darśanaṃ prāpya tasya tau..kṛtārthau guruśakrau hi svasthānaṃ jagmaturmudā..41..
अवधूतेश्वराह्वोऽवतारस्ते कथितो मया॥परमेशस्य परमानन्ददः खलदण्डदः॥४२॥
avadhūteśvarāhvo'vatāraste kathito mayā..parameśasya paramānandadaḥ khaladaṇḍadaḥ..42..
इदमाख्यानमनघं यशस्यं स्वर्ग्यमेव च ॥ भुक्तिमुक्तिप्रदं दिव्यं सर्वकामफलप्रदम् ॥ ४३ ॥
idamākhyānamanaghaṃ yaśasyaṃ svargyameva ca .. bhuktimuktipradaṃ divyaṃ sarvakāmaphalapradam .. 43 ..
य इदं शृणुयान्नित्यं श्रावयेद्वा समाहितः ॥ इह सर्वसुखं भुक्त्वा सोन्ते शिवगतिं लभेत् ॥ ४४ ॥
ya idaṃ śṛṇuyānnityaṃ śrāvayedvā samāhitaḥ .. iha sarvasukhaṃ bhuktvā sonte śivagatiṃ labhet .. 44 ..
इति श्रीशिवमहापुराणे तृतीयायां शतरुद्रसंहितायां नन्दी श्वरसनत्कुमारसंवादे अवधूतेश्वरशिवावतारचरित्रवर्णनं नाम त्रिंशोऽध्यायः ॥ ३० ॥
iti śrīśivamahāpurāṇe tṛtīyāyāṃ śatarudrasaṃhitāyāṃ nandī śvarasanatkumārasaṃvāde avadhūteśvaraśivāvatāracaritravarṇanaṃ nāma triṃśo'dhyāyaḥ .. 30 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In