| |
|

This overlay will guide you through the buttons:

नन्दीश्वर उवाच ।।
अथ वक्ष्ये मुनिश्रेष्ठ शम्भोः शृण्ववतारकम् ॥ स्वभक्तदयया विप्र नारीसन्देहभंजकम् ॥ १ ॥
आसीत्सत्यरथो नाम्ना विदर्भविषये नृपः ॥ धर्म्मात्मा सत्यशीलश्च महाशैवजनप्रियः ॥ २ ॥
तस्य राज्ञस्सुधर्मेण महीं पालयतो मुने ॥ महान्कालो व्यतीयाय सुखेन शिवधर्म्मतः ॥ ३॥
कदाचित्तस्य राज्ञस्तु शाल्वैश्च पुररोधिभिः ॥ महान्रणो बभूवाथ बहुसैन्यैर्बलोद्धतैः ॥ ४॥
स विदर्भनृपः कृत्वा सार्धं तैर्दारुणं रणम् ॥ प्रनष्टोरुबलः शाल्वैर्निहतो दैवयोगतः ॥ ५ ॥
तस्मिन्नृपे हते युद्धे शाल्वैस्तु भयविह्वलाः ॥ सैनिका हतशेषाश्च मन्त्रिभिस्सह दुद्रुवुः ॥ ६ ॥
अथ तस्य महाराज्ञी रात्रौ स्वपुरतो मुने ॥ संरुद्धा रिपुभिर्यत्नादन्तर्वत्नी बहिर्ययौ ॥ ७ ॥
निर्गता शोकसंतप्ता सा राजमहिषी शनैः॥प्राचीं दिशं ययौ दूरं स्मरन्तीशपदाम्बुजम्॥८॥
अथ प्रभाते सा राज्ञी ददर्श विमलं सरः॥अतीता दूरमध्वानं दयया शङ्करस्य हि ॥ ९॥
तत्रागत्य प्रिया राज्ञस्संतप्ता सुकुमारिणी॥निवासार्थं सरस्तीरे छायावृक्षमुपाश्रयत् ॥ ॥ 3.31.१०॥
तत्र दैववशाद्राज्ञी मुहूर्त्ते सद्गुणान्विते ॥ असूत तनयं दिव्यं सर्वलक्षणलक्षितम् ॥ ११॥
अथ तज्जननी दैवात्तृषिताति नृपाङ्गना ॥ सरोवतीर्णा पानार्थं ग्रस्ता ग्राहेण पाथसि ॥ १२ ॥
स सुतो जातमात्रस्तु क्षुत्पिपासार्द्दितो भृशम्॥रुरोद च सरस्तीरे विनष्ट पितृमातृकः ॥ १३॥
तस्मिन्वने क्रन्दमाने जातमात्रे सुते मुने ॥ कृपान्वितो महेशोऽभूदन्तर्यामी स रक्षक. ॥ १४॥
प्रेरिता मनसा काचिदीशेन त्रासहारिणा॥अकस्मादागता तत्र भ्रमन्ती भैक्ष्यजीविनी॥१५॥
सा त्वेकहायनं बालं वहन्ती विधवा निजम्॥अनाथमेकं क्रंदन्तं शिशुन्तत्र ददर्श ह ॥ १६॥
सा दृष्ट्वा तत्र तम्बालं वने निर्मनुजे मुने ॥ विस्मिताति द्विजस्त्री सा चिचिन्तं हृदये बहु ॥ १७॥
अहो सुमहदाश्चर्य्यमिदं दृष्टम्मयाधुना ॥ असंभाव्यमकथ्यं च सर्वथा मनसा गिरा ॥ १८ ॥
अच्छिन्ननाभिनालोयं रसायां केवलं शिशुः ॥ शेते मातृविहीनश्च क्रन्दंस्तेजस्विनां वरः ॥ १९॥
अस्य पित्रादयः केऽपि न सन्तीह सहायिनः।कारणं किं बभूवाथ ह्यहो दैवबलं महत् ॥ 3.31.२० ॥
न जाने कस्य पुत्रोऽयमस्य ज्ञातात्र कोपि न ॥ यतः पृच्छाम्यस्य जन्य जाता च करुणा मयि ॥ २१॥
इच्छाम्येनं पोषितुं हि बालमौरसपुत्रवत् ॥ संप्रष्टुं नोत्सहेऽज्ञात्वा कुलजन्मादि चास्य वै ॥ २२ ॥
नन्दीश्वर उवाच ।।
इति संचिन्त्यमानायां तस्यां विप्रवरस्त्रियाम् ॥ कृपां चकार महतीं शंकरो भक्तवत्सल॥२३॥
दध्रे भिक्षुस्वरूपं हि महालीलो महेश्वरः॥सर्वथा भक्तसुखदो निरुपाधिः स्वयं सदा ॥ २४॥
तत्राजगाम सहसा स भिक्षुः परमेश्वरः ॥ यत्रास्ति संदेहवती द्विजस्त्री ज्ञातुमिच्छती ॥ २५ ॥
भिक्षुवर्य्यस्वरूपोऽसावविज्ञातगतिः प्रभुः ॥ तामाह विप्रवनितां विहस्य करुणानिधिः ॥ २६ ॥
भिक्षुवर्य्य उवाच ।।
सन्देहं कुरु नो चित्ते विप्रभामिनि मा खिद ॥ रक्षैनम्बालकं प्रीत्या सुपवित्रं स्वपुत्रकम् ॥ २७ ॥
अनेन शिशुना श्रेयः प्राप्स्यसे न चिरात्परम् ॥ पुष्णीहि सर्वथा ह्येनं महातेजस्विनं शिशुम् ॥ २८॥
नन्दीश्वर उवाच।।
इत्युक्तवन्तं तं भिक्षुस्वरूपं करुणानिधिम् ॥ सा विप्रवनिता शम्भुं प्रीत्या पप्रच्छ सादरम् ॥ २९ ॥
विप्रवनितोवाच ।।
त्वदाज्ञयैनं बालं हि रक्षिष्यामि स्वपुत्रवत्॥पौक्ष्यामि नात्र सन्देहो मद्भाग्यात्त्वमिहागतः ॥ 3.31.३०॥
तथापि ज्ञातुमिच्छामि विशेषेण तु तत्त्वतः ॥ कोयं कस्य सुतश्चायं कस्त्वमत्र समागतः ॥ ॥ ३१ ॥
मुहुर्मम समायाति ज्ञानं भिक्षुवर प्रभो ॥ त्वं शिवः करुणासिन्धुस्त्वद्भक्तोयं शिशुः पुरा ॥ ३२ ॥
केनचित्कर्मदोषेण सम्प्राप्तोयं दशामिमाम् ॥ तद्भुक्त्वा परमं श्रेयः प्राप्स्यते त्वदनुग्रहात् ॥ ३३ ॥
त्वन्माययैव साहं वै मार्गभ्रष्टा विमोहिता ॥ आगता प्रेषिता त्वत्तो ह्यस्य रक्षणहेतुतः ॥ ३४ ॥
।। नन्दीश्वर उवाच ।।
इति तद्दर्शनप्राप्तविज्ञानां विप्रकामिनीम् ॥ ज्ञातुकामां विशेषेण प्रोचे भिक्षुतनुश्शिवः ॥ ३५ ॥
।। भिक्षुवर्य्य उवाच ।।
शृणु प्रीत्या विप्रपत्नि बालस्यास्य पुरेहितम् ॥ सर्वमन्यस्य सुप्रीत्या वक्ष्यते तत्त्वतोऽनघे ॥ ३६ ॥
सुतो विदर्भराजस्य शिवभक्तस्य धीमतः ॥ अयं सत्यरथस्यैव स्वधर्मनिरतस्य हि ॥ ३७॥
शृणु सत्यरथो राजा हतः शाल्वे रणे परैः ॥ तत्पत्नी निशि सुव्यग्रा निर्ययौ स्वगृहाद्द्रुतम् ॥ ३८ ॥
असूत तनयं चैनं समायाता प्रगेऽत्र हि ॥ सरोवतीर्णा तृषया ग्रस्ता ग्राहेण दैवतः ॥ ३९ ॥
नन्दीश्वर उवाच ।।
इति तस्य समुत्पत्तिं तत्पितुः संगरे मृतिम् ॥ तन्मातृमरणं ग्राहात्सर्वं तस्य न्यवेदयत्॥3.31.४०॥
अथ सा ब्रह्माणी सा हि विस्मिताति मुनीश्वर ॥ पुनः पप्रच्छ तं भिक्षुं ज्ञानिनं सिद्धरूपकम् ॥ ४१॥
ब्राह्मण्युवाच ।।
स राजोऽस्य पिता भिक्षो वरभोगान्तरेव हि ॥ कस्माच्छाल्वैस्स्वरिपुभिस्स्वल्पेहैश्च विघातितः ॥ ४२ ॥
कस्मादस्य शिशोर्माता ग्राहेणाशु सुभक्षिता ॥ यस्मादनाथोयं जातो विबन्धुश्चैव जन्मतः ॥ ४३ ॥
कस्मात्सुतो ममापीह सुदरिद्रो हि भिक्षुकः ॥ भवेत्कथं सुखं भिक्षो पुत्रयोरनयोर्वद ॥ ४४॥
नन्दीश्वर उवाच ।।
इति तस्या वचः श्रुत्वा स भिक्षुः परमेश्वरः ॥ विप्रपत्न्याः प्रसन्नात्मा प्रोवाच विहसंश्च ताम्॥४५॥
भिक्षुवर्य्य उवाच ।।
विप्रपत्नि विशेषेण सर्वप्रश्नान्वदामि ते ॥ शृणु त्वं सावधानेन चरित्रमिदमुत्तमम्॥४६॥
अमुष्य बालस्य पिता स विदर्भमहीपतिः ॥ पूर्वजन्मनि पाण्ड्योऽसौ बभूव नृपसत्तमः ॥ ४७॥
स शैवनृपतिर्धर्मात्पालयन्निखिला महीम् ॥ स्वप्रजां रंजयामास सर्वोपद्रवनाशनः ॥ ४८॥
कदाचित्स हि सर्वेशं प्रदोषे पर्यपूजयत्॥त्रयोदश्यां निराहारो दिवानक्तव्रती शिवम् ॥ ४९॥
तस्य पूजयतः शम्भुं प्रदोषे गिरिशं रते ॥ महाञ्छब्दो बभूवाथ विकटस्सर्वथा पुरे ॥ 3.31.५०॥
तमाकर्ण्य रवं सोऽथ राजा त्यक्तशिवार्चनः॥रिप्वागमनशंकातो निर्ययौ भवनाद्बहिः ॥ ५१॥
एतस्मिन्नेव काले तु तस्यामात्यो महाबली ॥ गृहीतशस्त्रसामन्तो राजान्तिकमुपाययौ ॥ ५२॥
तन्दृष्ट्वा शत्रुसामन्तं महाक्रोधेन विह्वलः ॥ अविचार्य वृषन्तस्य शिरश्छेदमकारयत्॥ ५३॥
असमाप्ये शपूजान्तामशुचिर्नष्टधीर्नृपः ॥ रात्रौ चकार सुप्रीत्या भोजनन्नष्टमंगलः॥५४॥
विदर्भे सोभवद्राजा जन्मनीह शिवव्रती॥शिवार्चनान्तरायेण परैर्भोगांन्तरे हतः ॥ ९५ ॥
तत्पुत्रो यः पूर्वभवे सोऽस्मिञ्जन्मनि तत्सुतः ॥ अहमेव हतैश्वर्य्यः शिवपूजा व्यतिक्रमात् ॥ ५६॥
अस्य माता पूर्वभवे सपत्नीं छद्मनाहरत्॥भक्षिता तेन पापेन ग्राहेणाऽस्मिन्भवे हि सा॥५७॥
एषा प्रवृत्तिरेतेषां भवत्यै परिकीर्तिता ॥ अनर्चिता शिवा भक्त्या प्राप्नुवन्ति दरिद्रताम् ॥ ५९।
एष ते तनयः पूर्वजन्मनि ब्राह्मणोत्तमः॥प्रतिग्रहैर्वयो निन्ये न यज्ञाद्यैस्सुकर्मभिः ॥ ५९॥
अतो दारिद्र्यमापन्नः पुत्रस्ते द्विजभामिनि ॥ तद्दोषपरिहारार्थं शरणं शंकरं व्रज ॥ 3.31.६० ॥
एताभ्यां खलु बालाभ्यां शिवपूजाविधीयताम् ॥ उपवीतानन्तरं हि शिवः श्रेयः करिष्यति ॥ ६१ ॥
नन्दीश्वर उवाच ।।
इति तामुपदिश्याथ भिक्षुवर्ण्यतनुः शिवः ॥ स्वरूपं दर्शयामास परमं भक्तवत्सलः ॥ ६२ ॥
अथ सा विप्रवनिता ज्ञात्वा तं शंकरम्प्रभुम्॥सुप्रणम्य हि तुष्टाव प्रेम्णा गद्गदया गिरा ॥ ६३॥
ततस्स भगवाञ्च्छम्भुर्धृतभिक्षुतनुर्द्रुतम् ॥ पश्यन्त्या विप्रपन्त्यास्तु तत्रैवान्तरधीयत ॥ ६४॥
अथ तस्मिन् गते भिक्षौ विश्रब्धा ब्राह्मणी च सा॥तमर्भकं समादाय सस्वपुत्रा गृहं ययौ ॥ ६५ ॥
एकचक्राह्वये रम्ये ग्राम्ये कृत निकेतना ॥ स्वपुत्रं राजपुत्रं च वरान्नैश्च व्यवर्द्धयत् ॥ ६६ ॥
ब्राह्मणै कृतसंस्कारौ कृतोपनयनौ च तौ ॥ ववृधाते स्वगेहे च शिवपूजनतत्परौ ॥ ६७॥
तौ शाण्डिल्यमुनेस्तात निदेशान्नियम स्थितौ॥प्रदोषे चक्रतुः शम्भोः पूजां कृत्वा व्रतं शुभम्॥ ६८ ॥
कदाचिद्द्विजपुत्रेण विनाऽसौ राजनन्दनः ॥ नद्यां स्नातुं गतः प्राप निधानकलशं वरम् ॥ ६९॥
एवं पूजयतोः शम्भुं राजद्विजकुमारयोः ॥ सुखेनैव व्यतीयाय तयोर्मासचतुष्टयम् ॥ 3.31.७०॥
एवमर्चयतोः शम्भुं भूयोपि परया मुदा ॥ सम्वत्सरो व्यतीयाय तस्मिन्नेव तयोर्गृहे ॥ ७१ ॥
सम्वत्सरे व्यतिक्रान्ते स राजतनयो मुने ॥ गत्वा वनान्ते विप्रेण शिवस्यानुग्रहाद्विभोः ॥ ७२ ॥
अकस्मादागतां तत्र दत्तां तज्जनकेन ह ॥ विवाह्य गन्धर्वसुतां चक्रे राज्यमकण्टकम् ॥ ७३ ॥
या विप्रवनिता पूर्वंतमपुष्णात्स्वपुत्रवत्॥सैव माताभवत्तस्य स भ्राता द्विजनन्दनः ॥ ७४ ॥
इत्थमाराध्य देवेशं धर्मगुप्ताह्वयस्स वै ॥ विदर्भ विषये राज्ञ्या तया भोगं चकार ह ॥ ७५॥।
भिक्षुवर्य्यावतारस्ते वर्णितश्च मयाधुना ॥ शिवस्य धर्मगुप्ताह्व नृपबालसुखप्रदः ॥ ७६ ॥
एतदाख्यानमनघं पवित्रं पावनं महत् ॥ धर्मार्थकाममोक्षाणां साधनं सर्वकामदम् ॥ ७७ ॥
य एतच्छ्रृणुयान्नित्यं श्रावयेद्वा समाहितः॥स भुक्त्वेहाखिलान्कामान्सोन्ते शिवपुरम्व्रजेत् ॥ ७८।
इति श्री शिवमहापुराणे तृती०शतरुद्रसंहितायां भिक्षुवर्य्याह्वशिवावता रचरित्रवर्णनंनामैकत्रिंशोऽध्यायः ॥ ३१॥

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In