| |
|

This overlay will guide you through the buttons:

शृणु तात प्रवक्ष्यामि शिवस्य परमात्मनः॥सुरेश्वरावतारस्ते धौम्याग्रज हितावहम् ॥ १॥
व्याघ्रपादसुतो धीमानुपमन्युस्सताम्प्रियः ॥ जन्मान्तरेण संसिद्धः प्राप्तो मुनिकुमारताम्॥ २ ॥
उवास मातुलगृहे स मात्रा शिशुरे व हि ॥ उपमन्युर्व्याघ्रपादिस्स्याद्दरिद्रश्च दैवतः॥ ३ ॥
कदाचित्क्षीरमत्यल्पम्पीतवान्मातुलाश्रमे॥ययाचे मातरम्प्रीत्या बहुशो दुग्ध लालसः ॥ ४॥
तच्छ्रुत्वा पुत्रवचनं तन्माता च तपस्विनी॥सांतः प्रविश्याथ तदा शुभोपायमरीरचत् ॥ ५॥
उञ्छवृत्त्यर्जितान्बीजान्पिष्ट्वालोड्य जलेन तान् ॥ उपलाल्य सुतन्तस्मै सा ददौ कृत्रिमम्पयः ॥ ६॥
पीत्वा च कृत्रिमं दुग्धं मात्रा दत्तं स बालकः ॥ नैतत्क्षीरमिति प्राह मातरं चारुदत्पुनः॥७॥
श्रुत्वा सुतस्य रुदितं प्राह सा दुःखिता सुतम॥संमार्ज्य नेत्रे पुत्रस्य कराभ्यां कमलाकृतिः ॥ ८॥
मातोवाच॥क्षीरमत्र कुतोऽस्माकं वने निवसतां सदा॥प्रसादेन विना शम्भोः पयः प्राप्तिर्भवेन्नहि॥९॥
पूर्वजन्मनि यत्कृत्यं शिवमु द्दिश्य हे सुत॥तदेव लभ्यते नूनन्नात्र कार्या विचारणा॥
इति मातृवचश्श्रुन्वा व्याघ्रपादिस्स बालकः॥3.32.१०।प्रत्युवाच विशोकात्मा मातरं मातृवत्सलः ॥ ११॥
शोकेनालमिमं मातः शंभुर्यद्यस्ति शङ्करः॥त्यज शोकं महाभागे सर्वं भद्रम्भविष्यति॥१२॥
शृणु मातर्वचो मेऽयमहादेवोऽस्ति चेत्क्वचित्॥चिराद्वा ह्यचिराद्वापि क्षीरोदं साधयाम्यहम्॥१३॥
नन्दीश्वर उवाच।।
इत्युक्त्वा स शिशुः प्रीत्या शिवं मेऽस्त्वित्युदीर्य्य च ॥ विसृज्य तां सुप्रणम्य तपः कर्त्तुं प्रचक्रमे।१४॥
हिमवत्पर्वतगतः वायुभक्षस्समाहितः ॥ अष्टेष्टकाभिः प्रासादं कृत्वा लिंगं च मृन्मयम् ॥ १५॥
तत्रावाह्य शिवं साम्बं भक्त्या पञ्चाक्षरेण ह ॥ पत्रपुष्पादिभिर्वन्यैस्समानर्च शिशुः स वै ॥ १६ ॥
ध्यात्वा शिवं च तं साम्बं जपन्पञ्चाक्षरम्मनुम् ॥ समभ्यर्च्य चिरं कालं चचार परमन्तपः ॥ १७ ॥
तपसा तस्य बालस्य ह्युपमन्योर्महात्मनः ॥ चराचरं च भुवनं प्रदीपितमभून्मुने ॥ १८ ॥
एतस्मिन्नन्तरे शंभुर्विष्ण्वाद्यैः प्रार्थितः प्रभुः ॥ परीक्षितुं च तद्भक्तिं शक्ररूपोऽभवत्तदा॥१९॥
शिवा शचीस्वरूपाभूद्गणाः सर्वेऽभवन्सुराः॥ऐरावतगजो नन्दी सर्वमेव च तन्मयम् ॥ 3.32.२०॥।
ततः साम्बः शिवः शक्रस्वरूपस्सगणो द्रुतम्॥जगामानुग्रहं कर्तुमुपमन्योस्तदाश्रमम् ॥
परीक्षितुं च तद्भक्तिं शक्ररूपधरो हरः ॥ प्राह गंभीरया वाचा बालकन्तं मुनीश्वर ॥ २२॥
सुरेश्वर उवाच।।
तुष्टोऽस्मि ते वरं ब्रूहि तपसानेन सुव्रत ॥ ददामि चेच्छितान्कामान्सर्वान्नात्रास्ति संशयः ॥ २३॥
एवमुक्तः स वै तेन शक्ररूपेण शम्भुना ॥ वरयामि शिवे भक्तिमित्युवाच कृताञ्जलि ॥ २४ ॥
तन्निशम्य हरिः प्राह मां न जानासि लेखपम् ॥ त्रैलोक्याधिपतिं शक्रं सर्वदेवनमस्कृतम् ॥ २५॥
मद्भक्तो भव विप्रर्षे मामेवार्चय सर्वदा ॥ ददामि सर्वं भद्रन्ते त्यज रुद्रं च निर्गुणम्॥२६॥
रुद्रेण निर्गुणेनालं किन्ते कार्यं भविष्यति ॥ देवजातिबहिर्भूतो यः पिशाचत्वमागतः॥२७॥
नन्दीश्वर उवाच।।
तच्छ्रुत्वा स मुनेः पुत्रो जपन्पञ्चाक्षरम्मनुम् ॥ मन्यमानो धर्मविघ्नम्प्राह तं कर्तुमागतम् ॥ २८॥
उपमन्युरुवाच ।।
त्वयैवं कथितं सर्वं भवनिन्दा रतेन वैः॥प्रसंगाद्देवदेवस्य निर्गुणत्वं पिशाचता ॥ २९ ॥
त्वं न जानासि वै रुद्रं सर्वदेवेश्वरेश्वरम् ॥ ब्रह्मविष्णुमहेशानां जनकम्प्रकृतेः परम्॥3.32.३०॥
सदसद्व्यक्तमव्यक्तं यमाहुर्ब्रह्मवादिनः ॥ नित्यमेकमनेकं च वरं तस्माद्वृणोम्यहम् ॥ ३१॥
हेतुवादविनिर्मुक्तं सांख्ययोगार्थदम्परम्॥यमुशन्ति हि तत्त्वज्ञा वरन्तस्माद्वृणोम्यहम् ॥ ३२ ॥
नास्ति शम्भोः परन्तत्त्वं सर्वकारणकारणात्॥ब्रह्मविष्ण्वादि देवानां श्रेष्ठाद्गणपराद्विभोः ॥ ३३ ॥
नाहं वृणे वरं त्वत्तो न विष्णोर्ब्रह्मणोऽपि वा ॥ नान्यस्मादमराद्वापि शङ्करो वरदोऽस्तु मे।३४॥
बहुनात्र किमुक्तेन वच्मि तत्त्वं मतं स्वकम् ॥ न प्रार्थये पशुपतेरन्यं देवादिकं स्फुटम् ॥ ३५॥।
मद्भावं शृणु गोत्रारे मयाद्यानुमितन्त्विदम् ॥ भवान्तरे कृतं पापं श्रुता निन्दा भवस्य चेत् ॥ ३६ ॥
श्रुत्वा निन्दाम्भवस्याथ तत्क्षणादेव संत्यजेत् ॥ स्वदेहं तन्निहत्याशु शिवलोकं स गच्छति ॥ ३७ ॥
आस्तां तावन्ममेच्छेयं क्षीरम्प्रति सुराधम ॥ निहत्य त्वां शिवास्त्रेण त्यजाम्येतत्कलेवरम्॥ ३८ ॥
नन्दीश्वर उवाच ।।
एवमुक्त्वोपमन्युस्तं मर्तुं व्यवसितः स्वयम् ॥ क्षीरे वाच्छामपि त्यक्त्वा निहन्तुं शक्रमुद्यतः ॥ ३९॥
भस्मादाय तदाधारादघोस्त्राभिमन्त्रितम् ॥ विसृज्य शक्रमुद्दिश्य ननाद स मुनिस्तदा ॥ 3.32.४० ॥
स्मृत्वा स्वेष्टपदद्वन्द्वं स्वदेहं दग्धुमुद्यतः ॥ आग्नेयीं धारणां बिभ्रदुपमन्युरवस्थितः ॥ ४१ ॥
एवं व्यवसिते विप्रे भगवाञ्छक्ररूपवान् ॥ वारयामास सौम्येन धारणान्तस्य योगिनः ॥ ४२ ॥
तद्विसृष्टमघोरास्त्रं नन्दीश्वरनियो गतः ॥ जगृहे मन्यतः क्षिप्तं नन्दी शंकरवल्लभम्॥ ४३॥
स्वरूपमेव भगवानास्थाय परमेश्वरः ॥ दर्शयामास विप्राय बालेन्दु कृतशेखरम् ॥ ४४ ॥
क्षीरार्णवसहस्र्ं च दध्यादेवरर्णवन्तथा ॥ भक्ष्यभोज्यार्णवन्तस्मै दर्शयामास स प्रभुः ॥ ४५ ॥
एवं स ददृशे शम्भुदेव्या सार्द्धं वृषोपरि॥गणेश्वरैस्त्रिशूलाद्यैर्दिव्यास्त्रैरपि संवृतः ॥ ४६ ॥
दिवि दुन्दुभयो नेदु पुष्पवृष्टिः पपात ह ॥ विष्णुब्रह्मेन्द्रप्रमुखैर्देवैश्छन्ना दिशो दश ॥ ४७ ॥
अथोपमन्युरानन्दसमुद्रोर्मिभिरावृतः ॥ पपात दण्डवद्भूमौ भक्तिनम्रेण चेतसा ॥ ४८॥
एतस्मिन्समये तत्र सस्मितो भगवान्भवः ॥ एह्येहीति समाहूय मूर्ध्न्याघ्राय ददौ वरान् ॥ ४९ ॥
वत्सोपमन्यो तुष्टोऽस्मि त्वदाचरणतो वरात् ॥ दृढभक्तोऽसि विप्रर्षे मया जिज्ञासितोऽधुना ॥ 3.32.५० ॥
भक्ष्यभोगान्यथाकामं बान्धवैर्भुंक्ष्व सर्वदा ॥ सुखी भव सदा दुःखनिर्मुक्तो भक्तिमान्मम॥ ९१ ॥
उपमन्यो महाभाग तवाम्बैषा हि पार्वती ॥ मया पुत्रीकृतो ह्यद्य कुमारत्वं सनातनम् ॥ ५२ ॥
दुग्धदध्याज्यमधुनामर्णवाश्च सहस्रशः ॥ भक्ष्यभोज्यादिवस्तूनामर्णवाश्चाखिला स्तथा ॥ ५३ ॥
तुभ्यं दत्ता मया प्रीत्या त्वं गृह्णीष्व महामुने ॥ अमरत्वन्तथा दक्ष गाणपत्यं च शाश्वतम् ॥ ५४ ॥
पिताहन्ते महादेवो माता ते जगदम्बिका॥वरान्वरय सुप्रीत्या मनोभिलषितान्परान्॥५५॥
अजरश्चामरश्चैव भव त्वं दुःखवर्जित॥यशस्वी वरतेजस्वी दित्त्वज्ञानी महाप्रभुः ॥ ५६॥
अथ शम्भुः प्रसन्नात्मा स्मृत्वा तस्य तपो महत् ॥ पुनर्दश वरान्दिव्यान्मुनये हयूपमन्यवे ॥ ५७॥
व्रतं पाशुपतं ज्ञानं व्रतयोगं च तत्त्वतः ॥ ददौ तस्मै प्रवक्तृत्वं पाटवं च निजं पदम्ं॥५८॥
एवन्दत्त्वा महादेवः कराभ्यामुपगृह्य तम्॥मूर्ध्न्याघ्राय सुतस्तेऽयमिति देव्यै न्यवेदयत्॥५९॥
देवी च शृण्वती प्रीत्या मूर्ध्निदेशे कराम्बुजम्॥विन्यस्य प्रददौ तस्मै कुमारपदमक्षयम् ॥ 3.32.६०॥
क्षीराब्धिमपि साकारं क्षीरस्वादुकरोदधिः ॥ उपास्थाय ददौ तस्मै पिण्डीभूतमनश्वरम्॥६१॥
योगैश्वर्य्यं सदा तुष्टम्ब्रह्मविद्यामनश्वराम् ॥ समृद्धिं परमान्तस्मै ददौ सन्तुष्टमानसः॥६२॥
सोऽपि लब्ध्वा वरान्दिव्यान्कुमारत्वं च सर्वदा॥तस्माच्छिवाच्च तस्याश्च शिवाया मुदितोऽभवत् ॥ ६३ ॥
ततः प्रसन्नचेतस्कः सुप्रणम्य कृताञ्जलिः ॥ ययाचे स वरं प्रीत्या देवदेवान्महे श्वरात् ॥ ६४ ॥
उपमन्युरुवाच ।।
प्रसीद देवदेवेश प्रसीद परमेश्वर ॥ स्वभक्तिन्देहि परमां दिव्यामव्यभिचारिणीम् ॥ ६५ ॥
श्रद्धान्देहि महादेव स्वसंबन्धिषु मे सदा॥स्वदास्यं परमं स्नेहं स्वसान्निध्यं च सर्वदा ॥ ६६ ॥
नन्दीश्वर उवाच ।।
एवमुक्त्वा प्रसन्नात्मा हर्षगद्गदया गिरा ॥ तुष्टाव स महादेवमुपमन्युर्द्विजोत्तमः ॥ ६७॥
एवमुक्तश्शिवस्तेन सर्वेषां शृण्वताम्प्रभुः ॥ प्रत्युवाच प्रसन्नात्मोपमन्युं सकलेश्वरः ॥ ६८ ॥
शिव उवाच ।।
वत्सोपमन्यो धन्यस्त्वं मम भक्तो विशेषतः ॥ सर्वन्दत्तम्मया ते हि यद्वृ क्त्तम्भवतानघ ॥ ६९॥
अजरश्चामरश्च त्वं सर्वदा दुःखवर्जित॥सर्वपूज्यो निर्विकारी भक्तानाम्प्रवरो भव ॥ 3.32.७०॥
अक्षया बान्धवाश्चैव कुलं गोत्रं च ते सदा ॥ भविष्यति द्विजश्रेष्ठ मयि भक्तिश्च शाश्वती ॥ ७१॥
सान्निध्यं चाश्रये नित्यं करिष्यामि मुने तव ॥ तिष्ठ वत्स यथा कामं नोत्कण्ठां च करिष्यसि ॥ ७२ ॥
नन्दीश्वर उवाच ।।
एवमुक्त्वा स भगवांस्तस्मै दत्त्वा वरान्वरान् ॥ सांबश्च सगणस्सद्यस्तत्रैवान्तर्दधे प्रभुः ॥ ७३ ॥
उपमन्युः प्रसन्नात्मा प्राप्य शम्भोर्वरान्वरान् ॥ जगाम जननीस्थानं मात्रे सर्वम वर्णयत् ॥ ॥ ७४ ॥
तच्छ्रुत्वा तस्य जननी महाहर्षमवाप सा ॥ सर्वपूज्वोऽभवत्सोऽपि सुखं प्रापाधिकं सदा ॥ ७५ ॥
इत्थन्ते वर्णितस्तात शिवस्य परमात्मनः ॥ सुरेश्वरावतारो हि सर्वदा सुखदः सताम् ॥ ७६॥
इदमाख्यानमनघं सर्वकामफलप्रदम् ॥ स्वर्ग्यं यशस्यमायुष्यं भुक्तिमुक्तिप्रदं सताम् ॥ ७७॥
य एतच्छृणुयाद्भक्त्या श्रावयेद्वा समाहितः ॥ इह सर्वसुखं भुक्त्वा सोऽन्ते शिवगतिं लभेत् ॥ ७८ ॥ ॥
इति श्रीशिवमहापुराणे तृतीयायां शतरुद्रसंहितायां सुरेश्वराख्यशिवावतारचरितवर्णनं नाम द्वात्रिंशो ध्यायः ॥ ३२॥ (८३)

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In