| |
|

This overlay will guide you through the buttons:

नन्दीश्वर उवाच ।।
सनत्कुमार सर्वज्ञ शिवस्य परमात्मनः । ।अवतारं शृणु विभोस्सुनर्तकनटाह्वयम्। । १ । ।
यदा हि कालिका देवी पार्वती हिमवत्सुता ॥ तेपे तपस्तुविमलं वनं गत्वा शिवाप्तये । । २ । ।
तदा शिवः प्रसन्नो भूत्तस्यास्सुतपसो मुने । ।तद्वृत्तसुपरीक्षार्थं वरं दातुम्मुदा ययौ ॥ ३॥
स्वरूपन्दर्शयामास तस्यै सुप्रीतमानसः ॥ वरम्ब्रूहीति चोवाच तां शिवां शंकरो मुने । ।४। ।
तच्छ्रुत्वा शम्भुवचनं दृष्ट्वा तद्रूपमुत्तमम् । ।सुजहर्ष शिवातीव प्राह तं सुप्रणम्य सा । ।५। ।
पार्वत्युवाच ।।
यदि प्रसन्नो देवेश मह्यं देयो वरो यदि । ।पतिर्भव ममेशान कृपां कुरु ममोपरि ॥ ६। ।
पितुर्गृहे मया सम्यग्गम्यते त्वदनुज्ञया ॥ गन्तव्यम्भवता नाथ मत्पितुः पार्श्वतः प्रभो । ।७॥
याचस्व मान्ततो भिक्षुः ख्यापयंश्च यशः शुभम् ॥ पितुर्मे सफलं सर्वं कुरु प्रीत्या गृहा श्रमम्। । ८। ।
ततो यथोक्तविधिना कर्तुमर्हसि भो प्रभो ॥ विवाहं त्वं महेशान देवानां कार्य्यसिद्धये ॥ ९॥
कामं मे पूरय विभो निर्विकारो भवान्सदा । ।भक्तवत्सलनामा हि तव भक्तास्म्यमहं सदा । । 3.34.१० ॥
नन्दीश्वर उवाच ।।
इत्युक्तस्स तया शंभुर्महेशो भक्तवत्सलः ॥ तथास्त्विति वचः प्रोच्यान्तर्हितस्स्वगिरिं ययौ॥ ११ ॥
पार्वत्यपि ततः प्रीत्या स्वसखीभ्यां वयोन्विता ॥ जगाम स्वपितुर्गेहं रूपं कृत्वा तु सार्थकम्। । १ २॥
पार्वत्यागमनं श्रुत्वा मेनया स हिमाचलः ॥ परिवारयुतो द्रष्टुं स्वसुतां तां ययौ मुदा॥ १ ३॥
दृष्ट्वा तां सुप्रसन्नास्यामानयामासतुर्गृहम् ॥ कारयामासतुः प्रीत्या महानन्दी महोत्सवम्॥ १४ ॥ .
धनन्ददौ द्विजादिभ्यो मेनागिरिवरस्तथा ॥ मंगलं कारयामास सवेदध्वनिमादरात् ॥ १५॥
ततः स्वकन्यया सार्द्धमुवास प्रांगणे मुदा ॥ मेना च हिमवाञ्छैलः स्नातुं गंगां जगाम सः ॥ १६॥
एतस्मिन्नन्तरे शम्भुः सुलीलो भक्तवत्सलः॥सुनर्तकनटो भूत्वा मेनकासन्निधिं ययौ॥१७॥
शृंगं वामे करे धृत्वा दक्षिणे डमरुन्तथा॥पृष्ठे कन्थां रक्तवासा नृत्यगानविशारदः ॥ १८ ॥
ततस्तु नटरूपोऽसौ मेनकाप्रांगणे मुदा ॥ चक्रे स नृत्यं विविधं गानञ्चाति। मनोहरम् ॥ १९॥
शृंगञ्च डमरुन्तत्र वादयामास सुध्वनिम् ॥ महोतिं विविधाम्प्रीत्या स चकार मनोहराम् ॥ 3.34.२०॥
तन्द्रष्टुं नागरास्सर्वे पुरुषाश्च स्त्रियस्तथा ॥ आजग्मुस्सहसा तत्र बाला वृद्धा अपि ध्रुवम्॥२१॥
श्रुत्वा संगीतं तन्दृष्ट्वा सुनृत्यं च मनोहरम्॥सहसा मुर्मुहुः सर्वे मेनापि च तदा मुने ॥ २२॥
ततो मेनाशु रत्नानि स्वर्णपात्रस्थितानि च ॥ तस्मै दातुं ययौ प्रीत्या तदूतिप्री तमानसा ॥ २३ ॥
तानि न स्वीचकारासौ भिक्षां चेते शिवां च ताम् ॥ पुनस्तु नृत्यं गानं च कौतुकात्कर्तुमुद्यतः ॥ २४ ॥
मेना तद्वचनं श्रुत्वा चुकोपाति सुविस्मिता ॥ भिक्षुकम्भर्त्सयामास बहिष्कर्तुमियेष सा ॥ २५ ॥
एतस्मिन्नन्तरे तत्र गंगातो गिरिराड्ययौ ॥ ददर्श पुरतो भिक्षुं प्रांगणस्थं नराकृतिम् ॥ २६ ॥
श्रुत्वा मेनामुखाद्वृत्तन्तत्सर्वं सुचुकोप सः ॥ आज्ञां चकारानुचरान्बहिः कर्तुं च भिक्षुकम् ॥ २७ ॥
महाग्निमिव दुःस्पर्शं प्रज्वलन्तं सुतेजसम् ॥ न शशाक बहिः कर्तुं कोऽपि तं मुनिसत्तम ॥ २८ ॥
ततः स भिक्षुकस्तात नानालीलाविशारदः ॥ दर्शयामास शैलाय स्वप्रभावमनन्तकम् ॥ २९ ॥
शैलो ददर्श तन्तत्र विष्णुरूपधरन्द्रुतम् ॥ ततो ब्रह्मस्वरूपं च सूर्य्यरूपं ततः क्षणात् ॥ 3.34.३० ॥
ततो ददर्श तं तात रुद्ररूपं महाद्भुतम् ॥ पार्वती सहितं रम्यं विहसन्तं सुतेजसम् ॥ ३१ ॥
एवं सुबहुरूपाणि तस्य तत्र ददर्श सः ॥ सुविस्मितो बभूवाशु परमानन्दसंप्लुतः ॥ ३२ ॥
अथासौ भिक्षुवर्यो हि तस्मात्तस्याश्च सूतिकृत् ॥ भिक्षां ययाचे दुर्गान्तान्नान्यज्जग्राह किञ्चन ॥ ३३ ॥
ततश्चान्तर्दधे भिक्षुस्वरूपः परमेश्वरः ॥ स्वालयं स जगामाशु दुर्गावाक्यप्रणोदितः ॥ ३४ ॥
तदा बभूव सुज्ञानं मेनाशैलेशयोरपि ॥ आवां शिवो वञ्चयित्वा गतवान्स्वालयं विभुः ॥ ३५॥
अस्मै देया स्वकन्येयं पार्वती सुतप स्विनी ॥ एवं विचार्य च तयोः शिवेभक्तिरभूत्परा ॥ ३६ ॥
अतो रुद्रो महोतीश्च कृत्वा भक्तमुदावहम् ॥ विवाहं कृतवान्प्रीत्या पार्वत्या स विधानतः ॥ ३७॥
इति प्रोक्तस्तु ते तात सुनर्तकनटाह्वयः ॥ शिवावतारो हि मया शिवावाक्यप्रपूरकः ॥ ३८ ॥
इदमाख्यानमनघं परमं व्याहृतम्मया॥य एतच्छृणुयात्प्रीत्या स सुखी गतिमाप्नुयात् ॥ ३९॥
इति श्रीशिवमहापुराणे तृतीयायां शतरुद्रसंहितायां सुनर्तकनटाह्वशिवावतारवर्णनंनाम चतुस्त्रिंशोध्यायः ॥ ३४॥

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In