| |
|

This overlay will guide you through the buttons:

नन्दीश्वर उवाच ।।
सनत्कुमार सर्वज्ञ शिवस्य परमात्मनः॥अवतारं शृणु विभोस्साधुवेषद्विजाह्वयम् ॥ १ ॥
मेनाहिमालयोर्भक्तिं शिवे ज्ञात्वा महोत्तमाम् ॥ चिन्तामापुस्तुरास्सर्वे मन्त्रयामासुरादरात् ॥ २ ॥
एकान्तभक्त्या शैलश्चेत्कन्यां दास्यति शम्भवे ॥ ध्रुवं निर्वाणतां सद्यः सम्प्राप्स्यति शिवस्य वै ॥ ३ ॥
अनन्तरत्नाधारोऽसौ चेत्प्रयास्यति मोक्षताम् ॥ रत्नगर्भाभिधा भूमिर्मिथ्यैव भविता ध्रुवम् ॥ ४॥
अस्थिरत्वम्परित्यज्य दिव्यरूपं विधाय सः ॥ कन्यां शूलभृते दत्त्वा शिवालोकं गमिष्यति ॥ ५ ॥
महादेवस्य सारूप्यं प्राप्य शम्भोरनुग्रहात् ॥ तत्र भुक्त्वा महाभोगांस्ततो मोक्षमवाप्स्यति ॥ ६ ॥
इत्यालोच्य सुरास्सर्वे जग्मुर्गुरुगृहं मुने ॥ चक्रुर्निवेदनं गत्वा गुरवे स्वार्थसाधकाः ॥ ७ ॥
देवा ऊचुः ।।
गुरो हिमालयगृहं गच्छास्मत्कार्य्यसिद्धये ॥ कृत्वा निंदां महेशस्य गिरिभक्तिं निवारय ॥ ८ ॥
स्वश्रद्धया सुतां दत्त्वा शिवाय स गिरिर्गुरो ॥ लभेत मुक्तिमत्रैव धरण्यां स हि तिष्ठतु ॥ ९ ॥
इति देववचः श्रुत्वा प्रोवाच च विचार्य्य तान् ॥ 3.35.१० ॥
गुरुरुवाच ।।
कश्चिन्मध्ये च युष्माकं गच्छेच्छैलान्तिकं सुराः ॥ सम्पादयेत्स्वाभिमतमहं तत्कर्तुमक्षमः ॥ ११ ॥
अथवा गच्छत सुरा ब्रह्मलोकं सवासवाः ॥ तस्मै वृत्तं कथय स्वं स वः कार्यं करिष्यति ॥ १२ ॥
।। नन्दीश्वर उवाच ।।
तच्छ्रुत्वा ते समालोच्य जग्मुर्विधिसभां सुराः ॥ सर्वं निवेदयामासुस्तद्वृत्तं पुरतो विधेः ॥ १३ ॥
अवोचत्तान्विधिः श्रुत्वा तद्वचः सुविचिंत्य वै ॥ नाहं करिष्ये तन्निंदां दुःखदां कहरां सदा॥१४॥
सुरा गच्छत कैलासं संतोषयत शङ्करम्॥प्रस्थापयत तं देवं हिमालयगृहं प्रति ॥ १५॥
स गच्छेदथ शैलेशमात्मनिन्दां करोतु वै॥परनिन्दा विनाशाय स्वनिन्दा यशसे मता ॥ १६॥
नन्दीश्वर उवाच ।।
ततस्ते प्रययुः शीघ्रं कैलासं निखिलास्सुराः॥सुप्रणम्य शिवं भक्त्या तद्द्रुतं निखिला जगुः ॥ १७ ॥
तच्छ्रुत्वा देववचनं स्वीचकार महेश्वरः ॥ देवान्सुयापयामास तानाश्वास्य विहस्य सः ॥ १८॥
ततः स भगवाञ्छम्भुर्महेशो भक्तवत्सलः ॥ गन्तुमैच्छच्छैलमूलं मायेशो न विकारवान् ॥ १९॥
दण्डी छत्री दिब्यवासा बिभ्रत्तिलकमुज्ज्वलम्॥करे स्फटिकमालां च शालग्रामं गले दधत् ॥ 3.35.२०॥
जपन्नाम हरेर्भक्त्या साधुवेषधरो द्विजः॥हिमाचलं जगामाशु बन्धुवर्गेस्समन्वितम् ॥ २१ ॥
तं च दृष्ट्वा समुत्तस्थौ सगणोऽपि हिमालयः ॥ ननाम दण्डवद्भूमौ साष्टाङ्गं विधिपूर्वकम् ॥ २२ ॥
ततः पप्रच्छ शैलेशस्तं द्विजं को भवानिति ॥ उवाच शीघ्रं विप्रेन्द्रस्स योग्यद्रिम्महादरात् ॥ २३ ॥
साधुद्विज उवाच ।।
साधु द्विजाह्वः शैलाहं वैष्णवः परमार्थदृक् ॥ परोपकारी सर्वज्ञः सर्वगामी गुरोर्बलात्॥२४॥
मया ज्ञातं स्वविज्ञानात्स्वस्थाने शैलसत्तम॥तच्छृणु प्रीतितो वच्मि हित्वा दम्भन्तवांतिकम् ॥ २५॥
शङ्कराय सुतान्दातुन्त्वमिच्छसि निजोद्भवाम् ॥ इमाम्पद्मासमां रम्यामज्ञातकुलशीलिने ॥ २६॥
इयं मतिस्ते शैलेन्द्र न युक्ता मङ्गलप्रदा ॥ निबोध ज्ञानिनां श्रेष्ठ नारायणकुलोद्भव ॥ २७॥
पश्य शैलाधिपत्वं च न तस्यैकोऽस्ति बान्धवः ॥ बान्धवान्स्वान्प्रयत्नेन पृच्छ मेनां च स्वप्रियाम् ॥ २८॥
सर्वान्संपृच्छ यत्नेन मेनादीन्पा र्वती विना ॥ रोगिणे नौषधं शैल कुपथ्यं रोचते सदा॥२९॥
न ते पात्रानुरूपश्च पार्वतीदानकर्म्मणि ॥ महाजनः स्मेरमुखः श्रुति मात्राद्भविष्यति ॥ 3.35.३० ॥
निराश्रयस्सदासङ्गो विरूपो निगुर्णोऽव्ययः ॥ स्मशानवासी विकटो व्यालग्राही दिगम्बरः ॥ ३१ ॥
विभूतिभूषणो व्यालवरावेष्टितमस्तकः ॥ सर्वाश्रमपरिभ्रष्टस्त्वविज्ञातगतिस्सदा ॥ ३२ ॥
ब्रह्मोवाच ।।
इत्याद्युक्त्वा वचस्तथ्यं शिवनिन्दापरं स हि ॥ जगाम स्वालयं शीघ्रन्नाना लीलाकरः शिवः ॥ ३३॥
तच्छ्रुत्वा विप्रवचनमभूताञ्च तनू तयोः ॥ विपरीतानर्थपरे किं करिष्यावहे ध्रुवम् ॥ ३४ ॥
ततो रुद्रो महोतिं च कृत्वा भक्तमुदावहाम् ॥ विवाहयित्वा गिरिजां देवकार्य्यं चकार सः ॥ ३५ ॥
इति प्रोक्तस्तु ते तात साधुवेषो द्विजाह्वयः ॥ शिवावतारो हि मया देवकार्य्यकरः प्रभो ॥ ३६॥
इदमाख्यानमनघं स्वर्ग्यमायुष्यमुत्तमम् ॥ यः पठेच्छृणुयाद्वापि स सुखी गतिमाप्नुयात्॥३७॥
इति श्रीशिवमहापुराणे तृतीयायां शतरुद्रसंहितायां साधुद्विजशिवावतारवर्णनं नाम पञ्चत्रिंशोऽध्यायः ॥ ३५ ॥ षडशीत्यवताराः ( ८६)

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In