नन्दीश्वर उवाच ।।
सनत्कुमार सर्वज्ञ शिवस्य परमात्मनः ।। अवतारं शृणु विभोरश्वत्थामाह्वयं परम् ।। १ ।।
sanatkumāra sarvajña śivasya paramātmanaḥ || avatāraṃ śṛṇu vibhoraśvatthāmāhvayaṃ param || 1 ||
बृहस्पतेर्महाबुद्धेर्देवर्षेरंशतो मुने ।। भरद्वाजात्समुत्पन्नो द्रोणोऽयोनिज आत्मवान् ।। २ ।।
bṛhaspatermahābuddherdevarṣeraṃśato mune || bharadvājātsamutpanno droṇo'yonija ātmavān || 2 ||
धनुर्भृतां वरः शूरो विप्रर्षिस्सर्वशास्त्रवित् ।। बृहत्कीर्तिर्महातेजा यः सर्वास्त्रविदुत्तमः ।। ३ ।।
dhanurbhṛtāṃ varaḥ śūro viprarṣissarvaśāstravit || bṛhatkīrtirmahātejā yaḥ sarvāstraviduttamaḥ || 3 ||
धनुर्वेदे च वेदे च निष्णातं यं विदुर्बुधाः।।वरिष्ठं चित्रकर्माणं द्रोणं स्वकुलवर्धनम् ।। ४।।
dhanurvede ca vede ca niṣṇātaṃ yaṃ vidurbudhāḥ||variṣṭhaṃ citrakarmāṇaṃ droṇaṃ svakulavardhanam || 4||
कौरवाणां स आचर्य्यं आसीत्स्वबलतो द्विज ।। महारथिषु विख्यातः षट्सु कौरवमध्यतः ।। ५।।
kauravāṇāṃ sa ācaryyaṃ āsītsvabalato dvija || mahārathiṣu vikhyātaḥ ṣaṭsu kauravamadhyataḥ || 5||
साहाय्यार्थं कौरवाणां स तेपे विपुलन्तपः ।। शिवमुद्दिश्य पुत्रार्थं द्रोणाचार्य्यो द्विजोत्तमः ।। ६।।
sāhāyyārthaṃ kauravāṇāṃ sa tepe vipulantapaḥ || śivamuddiśya putrārthaṃ droṇācāryyo dvijottamaḥ || 6||
ततः प्रसन्नो भगवाच्छंकरो भक्तवत्सलः।।आविर्बभूव पुरतो द्रोणस्य मुनिसत्तम।।७।।
tataḥ prasanno bhagavācchaṃkaro bhaktavatsalaḥ||āvirbabhūva purato droṇasya munisattama||7||
तन्दृष्ट्वा स द्विजो द्रोणस्तुष्टावाशु प्रणम्य तम् ।। महाप्रसन्नहृदयो नतकस्सुकृताञ्जलिः ।। ८।।
tandṛṣṭvā sa dvijo droṇastuṣṭāvāśu praṇamya tam || mahāprasannahṛdayo natakassukṛtāñjaliḥ || 8||
तस्य स्तुत्या च तपसा सन्तुष्टः शंकर प्रभुः।।वरम्ब्रूहीति चोवाच द्रोणन्तं भक्तवत्सलः।।९।।
tasya stutyā ca tapasā santuṣṭaḥ śaṃkara prabhuḥ||varambrūhīti covāca droṇantaṃ bhaktavatsalaḥ||9||
तच्छ्रुत्वा शम्भुवचनं द्रोणः प्राहाथ सन्नतः।।स्वांशजन्तनयन्देहि सर्वाजेयम्महाबलम्।।3.36.१०।।
tacchrutvā śambhuvacanaṃ droṇaḥ prāhātha sannataḥ||svāṃśajantanayandehi sarvājeyammahābalam||3.36.10||
तच्छ्रुत्वा द्रोणवचनं शम्भुः प्रोचे तथास्त्विति ।। अभूदन्तर्हितस्तात कौतुकी सुखकृन्मुने ।। ११।।
tacchrutvā droṇavacanaṃ śambhuḥ proce tathāstviti || abhūdantarhitastāta kautukī sukhakṛnmune || 11||
द्रोणोऽपगच्छत्स्वन्धाम महाहृष्टो गतभ्रमः ।। स्वपत्न्यै कथयामास तद्वृतं सकलं मुदा ।। १२ ।।
droṇo'pagacchatsvandhāma mahāhṛṣṭo gatabhramaḥ || svapatnyai kathayāmāsa tadvṛtaṃ sakalaṃ mudā || 12 ||
अथावसरमासाद्य रुद्रः सर्वान्तकः प्रभुः ।। स्वांशेन तनयो जज्ञे द्रोणस्य स महाबलः।।। १३ ।।
athāvasaramāsādya rudraḥ sarvāntakaḥ prabhuḥ || svāṃśena tanayo jajñe droṇasya sa mahābalaḥ||| 13 ||
अश्वत्थामेति विख्यातस्तस्य बभूव क्षितौ मुने ।। प्रवीरः कंजपत्राक्षश्शत्रुपक्षक्षयङ्करः ।। १४ ।।
aśvatthāmeti vikhyātastasya babhūva kṣitau mune || pravīraḥ kaṃjapatrākṣaśśatrupakṣakṣayaṅkaraḥ || 14 ||
यो भारते रणे ख्यातः पितुराज्ञामवाप्य च ।। सहायकृद्बभूवात कौरवाणां महाबलः ।। १५ ।।
yo bhārate raṇe khyātaḥ piturājñāmavāpya ca || sahāyakṛdbabhūvāta kauravāṇāṃ mahābalaḥ || 15 ||
यमाश्रित्य महावीरं कौरवास्सुम हाबलाः ।। भीष्मादयो बभूवुस्तेऽजेया अपि दिवौकसाम् ।। १६ ।।
yamāśritya mahāvīraṃ kauravāssuma hābalāḥ || bhīṣmādayo babhūvuste'jeyā api divaukasām || 16 ||
यद्भयात्पाण्डवास्सर्वे कौरवाञ्जेतुमक्षमाः ।। आसन्नष्टामहावीरा अपि सर्वे च कोविदाः ।। १७ ।।
yadbhayātpāṇḍavāssarve kauravāñjetumakṣamāḥ || āsannaṣṭāmahāvīrā api sarve ca kovidāḥ || 17 ||
कृष्णोपदेशतश्शम्भोस्तपः कृत्वातिदारुणम् ।। प्राप्य चास्त्रं शम्भुवराज्जिग्ये तानर्जुनस्ततः ।। १८।।
kṛṣṇopadeśataśśambhostapaḥ kṛtvātidāruṇam || prāpya cāstraṃ śambhuvarājjigye tānarjunastataḥ || 18||
अश्वत्थामा महावीरो महादेवांशजो मुने ।। तदापि तद्भक्तिवशः स्वप्रतापमदर्शयत् ।। १९ ।।
aśvatthāmā mahāvīro mahādevāṃśajo mune || tadāpi tadbhaktivaśaḥ svapratāpamadarśayat || 19 ||
विनाश्य पाण्डवसुताञ्छिक्षितानपि यत्नतः ।। कृष्णादिभिर्महावीरैरनिवार्य्यबलः परैः ।। 3.36.२० ।।
vināśya pāṇḍavasutāñchikṣitānapi yatnataḥ || kṛṣṇādibhirmahāvīrairanivāryyabalaḥ paraiḥ || 3.36.20 ||
पुत्रशोकेन विकलमापतन्तं तमर्जुनम् ।। रथेनाच्युतवंतं हि दृष्ट्वा स च पराद्रवत् ।। २१ ।।
putraśokena vikalamāpatantaṃ tamarjunam || rathenācyutavaṃtaṃ hi dṛṣṭvā sa ca parādravat || 21 ||
अस्त्रं ब्रह्मशिरो नाम तदुपर्य्यसृजत्स हि ।। ततः प्रादुरभूत्तेजः प्रचण्डं सर्वतो दिशम् ।। २२ ।।
astraṃ brahmaśiro nāma taduparyyasṛjatsa hi || tataḥ prādurabhūttejaḥ pracaṇḍaṃ sarvato diśam || 22 ||
प्राणापदमभिप्रेक्ष्य सोर्जुनः क्लेशसंयुतः ।। उवाच कृष्णं विक्लान्तो नष्टतेजा महाभयः ।। २३।।
prāṇāpadamabhiprekṣya sorjunaḥ kleśasaṃyutaḥ || uvāca kṛṣṇaṃ viklānto naṣṭatejā mahābhayaḥ || 23||
अर्जुन उवाच ।।
किमिदं स्वित्कुतो वेति कृष्ण कृष्ण न वेद्म्यहम् ।। सर्वतोमुखमायाति तेजश्चेदं सुदु्स्सहम् ।। २४।।
kimidaṃ svitkuto veti kṛṣṇa kṛṣṇa na vedmyaham || sarvatomukhamāyāti tejaścedaṃ sudu्ssaham || 24||
नन्दीश्वर उवाच ।।
श्रुत्वार्जुनवचश्चेदं स कृष्णश्शैवसत्तमः ।। दध्यौ शिवं सदारं च प्रत्याहार्जुनमादरात् ।। २५।।
śrutvārjunavacaścedaṃ sa kṛṣṇaśśaivasattamaḥ || dadhyau śivaṃ sadāraṃ ca pratyāhārjunamādarāt || 25||
कृष्ण उवाच ।।
वेत्थेदन्द्रोणपुत्रस्य ब्राह्ममस्त्रं महोल्बणम् ।। न ह्यस्यान्यतमं किञ्चिदस्त्रं प्रत्यवकर्शनम्।।२६।।
vetthedandroṇaputrasya brāhmamastraṃ maholbaṇam || na hyasyānyatamaṃ kiñcidastraṃ pratyavakarśanam||26||
शिवं स्मर द्रुतं शम्भुं स्वप्रभुम्भक्तरक्षकम् ।। येन दत्तं हि ते स्वास्त्रं सर्वकार्य्यकरम्परम् ।। २७।।
śivaṃ smara drutaṃ śambhuṃ svaprabhumbhaktarakṣakam || yena dattaṃ hi te svāstraṃ sarvakāryyakaramparam || 27||
जह्यस्त्रतेज उन्नद्धन्त्वन्तच्छैवास्त्रतेजसा ।। इत्युक्त्वा च स्वयं कृष्णश्शिवन्दध्यौ तदर्थकः ।। २८।।
jahyastrateja unnaddhantvantacchaivāstratejasā || ityuktvā ca svayaṃ kṛṣṇaśśivandadhyau tadarthakaḥ || 28||
तच्छ्रुत्वा कृष्णवचनं पार्थस्स्मृत्वा शिवं हृदि ।। स्पृष्ट्वापस्तं प्रणम्याशु चिक्षेपास्त्रन्ततो मुने ।। २९।।
tacchrutvā kṛṣṇavacanaṃ pārthassmṛtvā śivaṃ hṛdi || spṛṣṭvāpastaṃ praṇamyāśu cikṣepāstrantato mune || 29||
यद्यप्यस्त्रं ब्रह्मशिरस्त्वमोघञ्चाप्रतिक्रियम् ।। शैवास्त्रतेजसा सद्यस्समशाम्यन्महामुने ।। 3.36.३०।।
yadyapyastraṃ brahmaśirastvamoghañcāpratikriyam || śaivāstratejasā sadyassamaśāmyanmahāmune || 3.36.30||
मंस्था मा ह्येतदाश्चर्य्यं सर्वचित्रमये शिवे ।। यस्स्वशक्त्याखिलं विश्वं सृजत्यवति हन्त्यजः ।। ३१ ।।
maṃsthā mā hyetadāścaryyaṃ sarvacitramaye śive || yassvaśaktyākhilaṃ viśvaṃ sṛjatyavati hantyajaḥ || 31 ||
अश्वत्थामा ततो ज्ञात्वा वृत्तमेतच्छिवांशजः ।। शैवन्न विव्यथे किञ्चिच्छिवेच्छातुष्टधीर्मुने ।। ३२ ।।
aśvatthāmā tato jñātvā vṛttametacchivāṃśajaḥ || śaivanna vivyathe kiñcicchivecchātuṣṭadhīrmune || 32 ||
अथ द्रौणिरिदं विश्वं कृत्स्नं कर्तुमपाण्डवम्।।उत्तरागर्भगं बालं नाशितुम्मन आदधे ।। ३३।।
atha drauṇiridaṃ viśvaṃ kṛtsnaṃ kartumapāṇḍavam||uttarāgarbhagaṃ bālaṃ nāśitummana ādadhe || 33||
ब्रह्मास्त्रमनिवार्य्यं तदन्यैरस्त्रैर्महाप्रभम् ।। उत्तरागर्भमुद्दिश्य चिक्षेप स महाप्रभुः ।। ३४ ।।
brahmāstramanivāryyaṃ tadanyairastrairmahāprabham || uttarāgarbhamuddiśya cikṣepa sa mahāprabhuḥ || 34 ||
ततश्च सोत्तरा जिष्णुवधूर्विकलमानसा ।। कृष्णन्तुष्टाव लक्ष्मीशन्दह्यमाना तदस्त्रतः ।। ३५ ।।
tataśca sottarā jiṣṇuvadhūrvikalamānasā || kṛṣṇantuṣṭāva lakṣmīśandahyamānā tadastrataḥ || 35 ||
ततः कृष्णः शिवं ध्यात्वा हृदा नुत्वा प्रणम्य च ।। अपाण्डवमिदं कर्तुं द्रौणेरस्त्रमबुध्यत ।। ३६ ।।
tataḥ kṛṣṇaḥ śivaṃ dhyātvā hṛdā nutvā praṇamya ca || apāṇḍavamidaṃ kartuṃ drauṇerastramabudhyata || 36 ||
स्वरक्षार्थेन्द्रदत्तेन तदस्त्रेण सुवर्चसा ।। सुदर्शनेन तस्याश्च व्यधाद्रक्षां शिवाज्ञया ।। ३७ ।।
svarakṣārthendradattena tadastreṇa suvarcasā || sudarśanena tasyāśca vyadhādrakṣāṃ śivājñayā || 37 ||
स्वरूपं शंकरादेशात्कृतं शैववरेण ह ।। कृष्णेन चरितं ज्ञात्वा विमनस्कः शनैरभूत् ।। ३८ ।।
svarūpaṃ śaṃkarādeśātkṛtaṃ śaivavareṇa ha || kṛṣṇena caritaṃ jñātvā vimanaskaḥ śanairabhūt || 38 ||
ततस्स कृष्णः प्रीतात्मा पाण्डवान्सकलानपि ।। अपातयत्तदंघ्र्योस्तु तुष्टये तस्य शैवराट् ।। ३९ ।।
tatassa kṛṣṇaḥ prītātmā pāṇḍavānsakalānapi || apātayattadaṃghryostu tuṣṭaye tasya śaivarāṭ || 39 ||
अथ द्रौणिः प्रसन्नात्मा पाण्डवान्कृष्णमेव च ।। नानावरान्ददौ प्रीत्या सोऽश्वत्थामानुगृह्य च ।। 3.36.४० ।।
atha drauṇiḥ prasannātmā pāṇḍavānkṛṣṇameva ca || nānāvarāndadau prītyā so'śvatthāmānugṛhya ca || 3.36.40 ||
इत्थं महेश्वरस्तात चक्रे लीलाम्पराम्प्रभुः ।। अवतीर्य्य क्षितौ द्रौणिरूपेण मुनिसत्तम ।। ४१ ।।
itthaṃ maheśvarastāta cakre līlāmparāmprabhuḥ || avatīryya kṣitau drauṇirūpeṇa munisattama || 41 ||
शिवावतारोऽश्वत्थामा महाबलपराक्रमः ।। त्रैलोक्यमुखदोऽद्यापि वर्तते जाह्नवीतटे ।। ४२ ।।
śivāvatāro'śvatthāmā mahābalaparākramaḥ || trailokyamukhado'dyāpi vartate jāhnavītaṭe || 42 ||
अश्वत्थामावतारस्ते वर्णितश्शंकर प्रभोः ।। सर्वसिद्धिकरश्चापि भक्ताभीष्टफलप्रदः ।। ४३ ।।
aśvatthāmāvatāraste varṇitaśśaṃkara prabhoḥ || sarvasiddhikaraścāpi bhaktābhīṣṭaphalapradaḥ || 43 ||
य इदं शृणुयाद्भक्त्या कीर्तयेद्वा समाहितः ।। स सिद्धिम्प्राप्नुयादिष्टामन्ते शिवपुरं व्रजेत् ।। ४४ ।।
ya idaṃ śṛṇuyādbhaktyā kīrtayedvā samāhitaḥ || sa siddhimprāpnuyādiṣṭāmante śivapuraṃ vrajet || 44 ||
इति श्रीशिवमहापुराणे तृतीयायां शतरुद्रसंहितायामश्वत्थामशिवावतारवर्णनं नाम षट्त्रिंशोऽध्यायः ।। ३६।।
iti śrīśivamahāpurāṇe tṛtīyāyāṃ śatarudrasaṃhitāyāmaśvatthāmaśivāvatāravarṇanaṃ nāma ṣaṭtriṃśo'dhyāyaḥ || 36||
ॐ श्री परमात्मने नमः