| |
|

This overlay will guide you through the buttons:

नन्दीश्वर उवाच ।।
शृणु प्राज्ञ किराताख्यमवतारम्पिनाकिनः ॥ मूकं च हतवान्प्रीतो योऽर्जुनाय वरन्ददौ ॥ १॥
सुयोधनजितास्ते वै पाण्डवाः प्रवराश्च ते॥द्रौपद्या च तया साध्व्या द्वैताख्यं वनमाययुः ॥ २ ॥
तत्रैव सूर्य्यदत्तां वै स्थालीं चाश्रित्य ते तदा ॥ कालं च वाहयामासुस्सुखेन किल पाण्डवाः ॥ ३ ॥
छलार्थं प्रेरितस्तेन दुर्वासा मुनिपुङ्गवः ॥ सुयोधनेन विप्रेन्द्र पाण्डवान्तिकमादरात् ॥ ४ ॥
छात्रैः स्वैर्वायुतैस्सार्द्धं ययाचे तत्र तान्मुदा ॥ भोज्यं चित्तेप्सितं वै स तेभ्यश्चैव समागतः ॥ ५॥
स्वीकृत्य पाण्डवैस्तैस्तैः स्नानार्थं प्रेषितास्तदा ॥ दुर्वासःप्रमुखाश्चैव मुनयश्च तपस्विनः ॥ ६॥
अथ ते पाण्डवाः सर्वे अन्नाभावान्मुनीश्वर ॥ दुःखिताश्च तदा प्राणांस्त्यक्तुं चित्ते समादधुः ॥ ७॥
द्रौपद्या च स्मृतः कृष्ण आगतस्तत्क्षणादपि ॥ शाकं च भक्षयित्वा तु तेषां तृप्तिं समादधत्॥८॥
दुर्वासाश्च तदा शिष्यांस्तृप्ताञ्ज्ञात्वा ययौ पुनः ॥ पाण्डवाः कृच्छ्रनिर्मुक्ताः कृष्णस्य कृपया तदा ॥ ९॥
अथ ते पाण्डवाः कृष्णं पप्रच्छुः किम्भविष्यति ॥ बलवाञ्छत्रुरुत्पन्नः किं कार्य्यन्तद्वद प्रभो ॥ 3.37.१०॥
नन्दीश्वर उवाच ।।
इति पृष्ठस्तदा तैस्तु श्रीकृष्णः पाण्डवैर्मुने ॥ स्मृत्वा शिवपदाम्भोजौ पाण्डवानिदमब्रवीत् ॥ ११ ॥
श्रीकृष्ण उवाच ।।
श्रूयतां पाण्डवाः श्रेष्ठाः श्रुत्वा कर्तव्यमेव हि ॥ मद्वृत्तान्तं विशेषेण शिवसेवासमन्वितम् ॥ १२॥
द्वारकां च मया गत्वा शत्रूणां विजिगीषया॥विचार्य्य चोपदेशांश्च उपमन्योर्महात्मनः ॥ १३ ॥
मया ह्याराधितः शम्भुः प्रसन्नः परमेश्वरः ॥ बटुके पर्वतश्रेष्ठे सप्तमासं सुसेवितः ॥ १४ ॥
इष्टान्कामानदान्मह्यं विश्वेशश्च स्वयं स्थितः ॥ तत्प्रभावान्मया सर्वसामर्थ्यं लब्धमुत्तमम् ॥ १५॥
इदानीं सेव्यते देवो भुक्तिमुक्ति फलप्रदः ॥ यूयं सेवत तं शम्भुमपि सर्वसुखावहम् ॥ १६॥
नन्दीश्वर उवाच ।।
इत्युक्त्वान्तर्दधे कृष्ण आश्वास्याथ च पाण्डवान् ॥ द्वारकामगमच्छीघ्रं स्मरच्छिवपदाम्बुजम् ॥ १७ ॥
पाण्डवा अथ भिल्लं च प्रेषयामासुरोजसा ॥ गुणानां च परीक्षार्थं तस्य दुर्योधनस्य च॥ १८ ॥
सोपि सर्वं च तत्रत्यन्दुर्योधनगुणोदयम् ॥ समीचीनं च तज्ज्ञात्वापुनः प्राप प्रभून्प्रति॥ १९ ॥
तदुक्तन्ते निशम्यैवं दुखम्प्रापुर्मुनीश्वर ॥ परस्परं समूचुस्ते पाण्डवा अतिदुःखिताः ॥ 3.37.२०॥
किङ्कर्तव्यं क्व गन्तव्यमस्माभिरधुना युधि॥समर्था अपि वै सर्वे सत्यपाशेन यन्त्रिताः ॥ २१॥
नन्दीश्वर उवाच ।।
एतस्मिन्समये व्यासो भस्मभूषितमस्तकः ॥ रुद्राक्षाभरणश्चायाज्जटाजूटविभूषितः ॥ २२॥
पञ्चाक्षरं जपन्मंत्रं शिवप्रेमसमाकुलः ॥ तेजसां च स्वयंराशिस्साक्षाद्धर्म इवापरः ॥ २३॥
तन्दृष्ट्वा ते तदा प्रीता उत्थाय पुरतः स्थिताः ॥ दत्त्वासनं तदा तस्मै कुशाजिनसुशोभितम् ॥ २४॥
तत्रोपविष्टं तं व्यासं पूजयन्ति स्म हर्षिताः॥स्तुतिं च विविधां कृत्वा धन्याः स्म इति वादिनः ॥ २५ ॥
तपश्चैव सुसन्तप्तं दानानि विविधानि च ॥ तत्सर्वं सफलं जातं तृप्तास्ते दर्शनात्प्रभो ॥ २६॥
दुःखं च दूरतो जातन्दर्शनात्ते पितामह ॥ दुष्टैश्चैव महादुःखं दत्तं नः क्रूरकर्मभिः ॥ २७ ॥
श्रीमतान्दर्शने जाते दुःखं चैव गमिष्यति ॥ कदाचिन्न गतं तत्र निश्चयोयं विचारितः ॥ २८ ॥
महतामाश्रमे प्राप्ते समर्थे सर्वकर्मणि ॥ यदि दुःखं न गच्छेतु दैवमेवात्र कारणम्॥ २९ ॥
निश्चयेनैव गच्छेतु दारिद्यं दुःखकारणम् ॥ महतां च स्वभावोयं कल्पवृक्षसमो मतः ॥ 3.37.३० ॥
तद्गुणानेव गणयेन्महतो वस्तुमात्रतः ॥ आश्रयस्य वशादेव पुंसो वै जायते प्रभो ॥ ३१॥
लघुत्वं च महत्त्वं च नात्र कार्य्या विचारणा ॥ उत्तमानां स्वभावोयं यद्दीनप्रतिपालनम् ॥ ३२ ॥
रंकस्य लक्षणं लोके ह्यतिश्रेयस्करं मतम् ॥ पुरोऽस्य परयत्नो वै सुजनानां च सेवनम् ॥ ३३ ॥
अतः परं च भाग्यं वै दोषश्चैव न दीयताम् ॥ एतस्मात्कारणात्स्वामिंस्त्वयि दृष्टो शुभन्तदा ॥ ३४ ॥
त्वदागमनमात्रेण सन्तुष्टानि मनांसि नः ॥ दिशोपदेशं येनाशु दुःखं नष्टम्भवेच्च नः ॥ ३५॥
नन्दीश्वर उवाच ।।
इत्येतद्वचनं श्रुत्वा पाण्डवानां महामुनिः ॥ प्रसन्नमानसो भूत्वा व्यासश्चैवाब्रवीदिदम् ॥ ३६ ॥
हे पाण्डवाश्च यूयं वै न कष्टं कर्तुमर्हथ ॥ धन्याः स्थ कृतकृत्याः स्थ सत्यं नैव विलोपितम्॥३७॥
सुजनानां स्वभावोयं प्राणान्तेऽपि सुशोभनः ॥ धर्मं त्यजन्ति नैवात्र सत्यं सफलभाजनम् ॥ ३८ ॥
अस्माकं चैव यूयं च ते चापि समताङ्गताः ॥ तथापि पक्षपातो वै धर्मिष्ठानां मतो बुधैः ॥ ३९ ॥
धृतराष्ट्रेन दुष्टेन प्रथमं च ह्यचक्षुषा ॥ धर्मस्त्यक्तः स्वयं लोभाद्युष्माकं राज्यमाहृतम् ॥ 3.37.४०॥
तस्य यूयं च ते चापि पुत्रा एव न संशयः॥पितर्य्युपरते बाला अनुकंप्या महात्मनः ॥ ४१॥
पश्चात्पुत्रश्च तेनैव वारितो न कदाचन ॥ अनर्थो नैव जायेत यच्चैवं च कृतन्तदा॥४२॥
अतः परं च यज्जातं तज्जातं नान्यथाभवेत् ॥ अयन्दुष्टो भवन्तश्च धर्मिष्ठाः सत्यवादिनः ॥ ४३॥
तस्मादन्ते च तस्यैवाशुभं हि भविता धुवम् ॥ यच्चैव वापितं बीजं तत्प्ररोहो भवेदिह ॥ ४४ ॥
तस्माद्दुःखं न कर्तव्यं भवद्भिः सर्वथा ध्रुवम् ॥ भविष्यति शुभं वो हि नात्र कार्य्या विचारणा ॥ ४५॥
।। नन्दीश्वर उवाच।।
इत्युक्त्वा पाण्डवाः सर्वे तेन व्यासेन प्रीणिताः॥युधिष्ठिरमुखास्ते च पुनरेवाब्रुवन्वचः ॥ ४६॥
पाण्डवा ऊचुः ।।
सत्यमुक्तन्त्वया नाथ दुष्टैर्दुःखं निरंतरम् ॥ दुष्टात्मभिर्वने चापि दीयते हि मुहुर्मुहुः ॥ ४७॥
तन्नाशयाशुभम्मेद्य किंचिद्देयं शुभं विभो ॥ कृष्णेन कथितं पूर्वमाराध्यश्शङ्करस्सदा ॥ ४८ ॥
प्रमादश्च कृतोऽस्माभिस्तद्वचश्शिथिलीकृतम्॥स देवमार्गस्तु पुनरिदानीमुपदिश्यताम् ॥ ४९॥
नन्दीश्वर उवाच।।
इत्येतद्वचनं श्रुत्वा व्यासो हर्षसमन्वितः ॥ उवाच पाण्डवान्प्रीत्या स्मृत्वा शिवपदांबुजम् ॥ 3.37.५० ॥
व्यास उवाच ।।
श्रूयतां वचनं मेद्य पांडवा धर्मबुद्धयः ॥ सत्यमुक्तं तु कृष्णेन मया संसेव्यते शिवः ॥ ५१ ॥
भवद्भिः सेव्यतां प्रीत्या सुखं स्यादतुलं सदा ॥ सर्वदुःखं भवत्येव शिवाऽसेवात एव हि ॥ ५२ ॥
।। नंदीश्वर उवाच ।।
अथ पंचसु तेष्वेव विचार्य्य शिवपूजने ॥ अर्जुनं योग्यमुच्चार्य व्यासो मुनिवरस्तथा ॥ ५३ ॥
तपःस्थानं विचार्य्यैवं ततस्स मुनिसत्तमः ॥ पाण्डवान्धर्मसन्निष्ठान्पुनरेवाब्रवीदिदम् ॥ ५४ ॥
।। व्यास उवाच ।।
श्रूयताम्पाण्डवास्सर्वे कथयामि हितं सदा ॥ शिवं सर्वं परं दृष्ट्वा परं ब्रह्म सताङ्गतिम् ॥ ५५॥
ब्रह्मादित्रिपरार्द्धान्तं यत्किंचिद्दृश्यते जगत् ॥ तत्सर्वं शिवरूपं च पूज्यन्ध्येयं च तत्पुनः ॥ ५६ ॥
सर्वेषां चैव सेष्योसौ शङ्करस्सर्वदुःखहा ॥ शिवः स्वल्पेन कालेन संप्रसीदति भक्तितः ॥ ५७॥
सुप्रसन्नो महेशो हि भक्तेभ्यः सकलप्रदः ॥ भुक्तिं मुक्तिमिहामुत्र यच्छतीति सुनिश्चितम् ॥ ५८ ॥
तस्मात्सेव्यस्सदा शभ्भुर्भुक्तिमुक्तिफलेप्सुभिः ॥ पुरुषश्शङ्करः साक्षाद्दुष्टहन्ता सतांगतिः ॥ ५९॥
परन्तु प्रथमं शक्रविद्यां दृढमना जपेत् ॥ क्षत्रियस्य पराख्यस्य चेदमेव समाहितम् ॥ 3.37.६०॥
अतोर्जुनश्च प्रथमं शक्रविद्यां जपेद्दृढः ॥ करिष्यति परीक्षाम्प्राक् संतुष्टस्तद्भविष्यति ॥ ६१ ॥
सुप्रसन्नश्च विघ्नानि संहरिष्यति सर्वदा ॥ पुनश्चैवं शिवस्यैव वरं मन्त्रं प्रदास्यति ॥ ६२ ॥
इत्युक्त्वार्जुनमाहूयोपेन्द्रविद्यामुपादिशत् ॥ स्नात्वा च प्राङ्मुखो भूत्वा जग्राहार्जुन उग्रधीः ॥ ६३ ॥
पार्थिवस्य विधानं च तस्मै मुनिवरो ददौ ॥ प्रत्युवाच च तं व्यासो धनंजयमुदारधीः ॥ ६४ ॥
व्यास उवाच ।।
इतो गच्छाधुना पार्थ इन्द्रकीले सुशोभने ॥ जाह्नव्याश्च समीपे वै स्थित्वा सम्यक् तपः कुरु ॥ ६५ ॥
अदृश्या चैव विद्या स्यात्सदा ते हितकारिणी ॥ इत्याशिषन्ददौ तस्मै ततः प्रोवाच तान्मुनिः ॥ ६६ ॥
धर्म्ममास्थाय सर्वं वै तिष्ठन्तु नृपसत्तमाः ॥ सिद्धिः स्यात्सर्वथा श्रेष्ठा नात्र कार्या विचारणा ॥ ६७ ॥
नन्दीश्वर उवाच ।।
इति दत्त्वाशिषन्तेभ्यः पाण्डवेभ्यो मुनीश्वरः ॥ स्मृत्वा शिवपदाम्भोजं व्यासश्चान्तर्दधे क्षणात् ॥ ६८ ॥
इति श्रीशिवमहापुराणे तृतीयायां शतरुद्रसंहितायां किरातावतारवर्णनप्रसंगेऽर्जुनाय व्यासोपदेशवर्णनं नाम सप्तत्रिंशोऽध्यायः ॥ ३७॥

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In