| |
|

This overlay will guide you through the buttons:

नन्दीश्वर उवाच ।।
शृणु प्राज्ञ किराताख्यमवतारम्पिनाकिनः ॥ मूकं च हतवान्प्रीतो योऽर्जुनाय वरन्ददौ ॥ १॥
śṛṇu prājña kirātākhyamavatārampinākinaḥ .. mūkaṃ ca hatavānprīto yo'rjunāya varandadau .. 1..
सुयोधनजितास्ते वै पाण्डवाः प्रवराश्च ते॥द्रौपद्या च तया साध्व्या द्वैताख्यं वनमाययुः ॥ २ ॥
suyodhanajitāste vai pāṇḍavāḥ pravarāśca te..draupadyā ca tayā sādhvyā dvaitākhyaṃ vanamāyayuḥ .. 2 ..
तत्रैव सूर्य्यदत्तां वै स्थालीं चाश्रित्य ते तदा ॥ कालं च वाहयामासुस्सुखेन किल पाण्डवाः ॥ ३ ॥
tatraiva sūryyadattāṃ vai sthālīṃ cāśritya te tadā .. kālaṃ ca vāhayāmāsussukhena kila pāṇḍavāḥ .. 3 ..
छलार्थं प्रेरितस्तेन दुर्वासा मुनिपुङ्गवः ॥ सुयोधनेन विप्रेन्द्र पाण्डवान्तिकमादरात् ॥ ४ ॥
chalārthaṃ preritastena durvāsā munipuṅgavaḥ .. suyodhanena viprendra pāṇḍavāntikamādarāt .. 4 ..
छात्रैः स्वैर्वायुतैस्सार्द्धं ययाचे तत्र तान्मुदा ॥ भोज्यं चित्तेप्सितं वै स तेभ्यश्चैव समागतः ॥ ५॥
chātraiḥ svairvāyutaissārddhaṃ yayāce tatra tānmudā .. bhojyaṃ cittepsitaṃ vai sa tebhyaścaiva samāgataḥ .. 5..
स्वीकृत्य पाण्डवैस्तैस्तैः स्नानार्थं प्रेषितास्तदा ॥ दुर्वासःप्रमुखाश्चैव मुनयश्च तपस्विनः ॥ ६॥
svīkṛtya pāṇḍavaistaistaiḥ snānārthaṃ preṣitāstadā .. durvāsaḥpramukhāścaiva munayaśca tapasvinaḥ .. 6..
अथ ते पाण्डवाः सर्वे अन्नाभावान्मुनीश्वर ॥ दुःखिताश्च तदा प्राणांस्त्यक्तुं चित्ते समादधुः ॥ ७॥
atha te pāṇḍavāḥ sarve annābhāvānmunīśvara .. duḥkhitāśca tadā prāṇāṃstyaktuṃ citte samādadhuḥ .. 7..
द्रौपद्या च स्मृतः कृष्ण आगतस्तत्क्षणादपि ॥ शाकं च भक्षयित्वा तु तेषां तृप्तिं समादधत्॥८॥
draupadyā ca smṛtaḥ kṛṣṇa āgatastatkṣaṇādapi .. śākaṃ ca bhakṣayitvā tu teṣāṃ tṛptiṃ samādadhat..8..
दुर्वासाश्च तदा शिष्यांस्तृप्ताञ्ज्ञात्वा ययौ पुनः ॥ पाण्डवाः कृच्छ्रनिर्मुक्ताः कृष्णस्य कृपया तदा ॥ ९॥
durvāsāśca tadā śiṣyāṃstṛptāñjñātvā yayau punaḥ .. pāṇḍavāḥ kṛcchranirmuktāḥ kṛṣṇasya kṛpayā tadā .. 9..
अथ ते पाण्डवाः कृष्णं पप्रच्छुः किम्भविष्यति ॥ बलवाञ्छत्रुरुत्पन्नः किं कार्य्यन्तद्वद प्रभो ॥ 3.37.१०॥
atha te pāṇḍavāḥ kṛṣṇaṃ papracchuḥ kimbhaviṣyati .. balavāñchatrurutpannaḥ kiṃ kāryyantadvada prabho .. 3.37.10..
नन्दीश्वर उवाच ।।
इति पृष्ठस्तदा तैस्तु श्रीकृष्णः पाण्डवैर्मुने ॥ स्मृत्वा शिवपदाम्भोजौ पाण्डवानिदमब्रवीत् ॥ ११ ॥
iti pṛṣṭhastadā taistu śrīkṛṣṇaḥ pāṇḍavairmune .. smṛtvā śivapadāmbhojau pāṇḍavānidamabravīt .. 11 ..
श्रीकृष्ण उवाच ।।
श्रूयतां पाण्डवाः श्रेष्ठाः श्रुत्वा कर्तव्यमेव हि ॥ मद्वृत्तान्तं विशेषेण शिवसेवासमन्वितम् ॥ १२॥
śrūyatāṃ pāṇḍavāḥ śreṣṭhāḥ śrutvā kartavyameva hi .. madvṛttāntaṃ viśeṣeṇa śivasevāsamanvitam .. 12..
द्वारकां च मया गत्वा शत्रूणां विजिगीषया॥विचार्य्य चोपदेशांश्च उपमन्योर्महात्मनः ॥ १३ ॥
dvārakāṃ ca mayā gatvā śatrūṇāṃ vijigīṣayā..vicāryya copadeśāṃśca upamanyormahātmanaḥ .. 13 ..
मया ह्याराधितः शम्भुः प्रसन्नः परमेश्वरः ॥ बटुके पर्वतश्रेष्ठे सप्तमासं सुसेवितः ॥ १४ ॥
mayā hyārādhitaḥ śambhuḥ prasannaḥ parameśvaraḥ .. baṭuke parvataśreṣṭhe saptamāsaṃ susevitaḥ .. 14 ..
इष्टान्कामानदान्मह्यं विश्वेशश्च स्वयं स्थितः ॥ तत्प्रभावान्मया सर्वसामर्थ्यं लब्धमुत्तमम् ॥ १५॥
iṣṭānkāmānadānmahyaṃ viśveśaśca svayaṃ sthitaḥ .. tatprabhāvānmayā sarvasāmarthyaṃ labdhamuttamam .. 15..
इदानीं सेव्यते देवो भुक्तिमुक्ति फलप्रदः ॥ यूयं सेवत तं शम्भुमपि सर्वसुखावहम् ॥ १६॥
idānīṃ sevyate devo bhuktimukti phalapradaḥ .. yūyaṃ sevata taṃ śambhumapi sarvasukhāvaham .. 16..
नन्दीश्वर उवाच ।।
इत्युक्त्वान्तर्दधे कृष्ण आश्वास्याथ च पाण्डवान् ॥ द्वारकामगमच्छीघ्रं स्मरच्छिवपदाम्बुजम् ॥ १७ ॥
ityuktvāntardadhe kṛṣṇa āśvāsyātha ca pāṇḍavān .. dvārakāmagamacchīghraṃ smaracchivapadāmbujam .. 17 ..
पाण्डवा अथ भिल्लं च प्रेषयामासुरोजसा ॥ गुणानां च परीक्षार्थं तस्य दुर्योधनस्य च॥ १८ ॥
pāṇḍavā atha bhillaṃ ca preṣayāmāsurojasā .. guṇānāṃ ca parīkṣārthaṃ tasya duryodhanasya ca.. 18 ..
सोपि सर्वं च तत्रत्यन्दुर्योधनगुणोदयम् ॥ समीचीनं च तज्ज्ञात्वापुनः प्राप प्रभून्प्रति॥ १९ ॥
sopi sarvaṃ ca tatratyanduryodhanaguṇodayam .. samīcīnaṃ ca tajjñātvāpunaḥ prāpa prabhūnprati.. 19 ..
तदुक्तन्ते निशम्यैवं दुखम्प्रापुर्मुनीश्वर ॥ परस्परं समूचुस्ते पाण्डवा अतिदुःखिताः ॥ 3.37.२०॥
taduktante niśamyaivaṃ dukhamprāpurmunīśvara .. parasparaṃ samūcuste pāṇḍavā atiduḥkhitāḥ .. 3.37.20..
किङ्कर्तव्यं क्व गन्तव्यमस्माभिरधुना युधि॥समर्था अपि वै सर्वे सत्यपाशेन यन्त्रिताः ॥ २१॥
kiṅkartavyaṃ kva gantavyamasmābhiradhunā yudhi..samarthā api vai sarve satyapāśena yantritāḥ .. 21..
नन्दीश्वर उवाच ।।
एतस्मिन्समये व्यासो भस्मभूषितमस्तकः ॥ रुद्राक्षाभरणश्चायाज्जटाजूटविभूषितः ॥ २२॥
etasminsamaye vyāso bhasmabhūṣitamastakaḥ .. rudrākṣābharaṇaścāyājjaṭājūṭavibhūṣitaḥ .. 22..
पञ्चाक्षरं जपन्मंत्रं शिवप्रेमसमाकुलः ॥ तेजसां च स्वयंराशिस्साक्षाद्धर्म इवापरः ॥ २३॥
pañcākṣaraṃ japanmaṃtraṃ śivapremasamākulaḥ .. tejasāṃ ca svayaṃrāśissākṣāddharma ivāparaḥ .. 23..
तन्दृष्ट्वा ते तदा प्रीता उत्थाय पुरतः स्थिताः ॥ दत्त्वासनं तदा तस्मै कुशाजिनसुशोभितम् ॥ २४॥
tandṛṣṭvā te tadā prītā utthāya purataḥ sthitāḥ .. dattvāsanaṃ tadā tasmai kuśājinasuśobhitam .. 24..
तत्रोपविष्टं तं व्यासं पूजयन्ति स्म हर्षिताः॥स्तुतिं च विविधां कृत्वा धन्याः स्म इति वादिनः ॥ २५ ॥
tatropaviṣṭaṃ taṃ vyāsaṃ pūjayanti sma harṣitāḥ..stutiṃ ca vividhāṃ kṛtvā dhanyāḥ sma iti vādinaḥ .. 25 ..
तपश्चैव सुसन्तप्तं दानानि विविधानि च ॥ तत्सर्वं सफलं जातं तृप्तास्ते दर्शनात्प्रभो ॥ २६॥
tapaścaiva susantaptaṃ dānāni vividhāni ca .. tatsarvaṃ saphalaṃ jātaṃ tṛptāste darśanātprabho .. 26..
दुःखं च दूरतो जातन्दर्शनात्ते पितामह ॥ दुष्टैश्चैव महादुःखं दत्तं नः क्रूरकर्मभिः ॥ २७ ॥
duḥkhaṃ ca dūrato jātandarśanātte pitāmaha .. duṣṭaiścaiva mahāduḥkhaṃ dattaṃ naḥ krūrakarmabhiḥ .. 27 ..
श्रीमतान्दर्शने जाते दुःखं चैव गमिष्यति ॥ कदाचिन्न गतं तत्र निश्चयोयं विचारितः ॥ २८ ॥
śrīmatāndarśane jāte duḥkhaṃ caiva gamiṣyati .. kadācinna gataṃ tatra niścayoyaṃ vicāritaḥ .. 28 ..
महतामाश्रमे प्राप्ते समर्थे सर्वकर्मणि ॥ यदि दुःखं न गच्छेतु दैवमेवात्र कारणम्॥ २९ ॥
mahatāmāśrame prāpte samarthe sarvakarmaṇi .. yadi duḥkhaṃ na gacchetu daivamevātra kāraṇam.. 29 ..
निश्चयेनैव गच्छेतु दारिद्यं दुःखकारणम् ॥ महतां च स्वभावोयं कल्पवृक्षसमो मतः ॥ 3.37.३० ॥
niścayenaiva gacchetu dāridyaṃ duḥkhakāraṇam .. mahatāṃ ca svabhāvoyaṃ kalpavṛkṣasamo mataḥ .. 3.37.30 ..
तद्गुणानेव गणयेन्महतो वस्तुमात्रतः ॥ आश्रयस्य वशादेव पुंसो वै जायते प्रभो ॥ ३१॥
tadguṇāneva gaṇayenmahato vastumātrataḥ .. āśrayasya vaśādeva puṃso vai jāyate prabho .. 31..
लघुत्वं च महत्त्वं च नात्र कार्य्या विचारणा ॥ उत्तमानां स्वभावोयं यद्दीनप्रतिपालनम् ॥ ३२ ॥
laghutvaṃ ca mahattvaṃ ca nātra kāryyā vicāraṇā .. uttamānāṃ svabhāvoyaṃ yaddīnapratipālanam .. 32 ..
रंकस्य लक्षणं लोके ह्यतिश्रेयस्करं मतम् ॥ पुरोऽस्य परयत्नो वै सुजनानां च सेवनम् ॥ ३३ ॥
raṃkasya lakṣaṇaṃ loke hyatiśreyaskaraṃ matam .. puro'sya parayatno vai sujanānāṃ ca sevanam .. 33 ..
अतः परं च भाग्यं वै दोषश्चैव न दीयताम् ॥ एतस्मात्कारणात्स्वामिंस्त्वयि दृष्टो शुभन्तदा ॥ ३४ ॥
ataḥ paraṃ ca bhāgyaṃ vai doṣaścaiva na dīyatām .. etasmātkāraṇātsvāmiṃstvayi dṛṣṭo śubhantadā .. 34 ..
त्वदागमनमात्रेण सन्तुष्टानि मनांसि नः ॥ दिशोपदेशं येनाशु दुःखं नष्टम्भवेच्च नः ॥ ३५॥
tvadāgamanamātreṇa santuṣṭāni manāṃsi naḥ .. diśopadeśaṃ yenāśu duḥkhaṃ naṣṭambhavecca naḥ .. 35..
नन्दीश्वर उवाच ।।
इत्येतद्वचनं श्रुत्वा पाण्डवानां महामुनिः ॥ प्रसन्नमानसो भूत्वा व्यासश्चैवाब्रवीदिदम् ॥ ३६ ॥
ityetadvacanaṃ śrutvā pāṇḍavānāṃ mahāmuniḥ .. prasannamānaso bhūtvā vyāsaścaivābravīdidam .. 36 ..
हे पाण्डवाश्च यूयं वै न कष्टं कर्तुमर्हथ ॥ धन्याः स्थ कृतकृत्याः स्थ सत्यं नैव विलोपितम्॥३७॥
he pāṇḍavāśca yūyaṃ vai na kaṣṭaṃ kartumarhatha .. dhanyāḥ stha kṛtakṛtyāḥ stha satyaṃ naiva vilopitam..37..
सुजनानां स्वभावोयं प्राणान्तेऽपि सुशोभनः ॥ धर्मं त्यजन्ति नैवात्र सत्यं सफलभाजनम् ॥ ३८ ॥
sujanānāṃ svabhāvoyaṃ prāṇānte'pi suśobhanaḥ .. dharmaṃ tyajanti naivātra satyaṃ saphalabhājanam .. 38 ..
अस्माकं चैव यूयं च ते चापि समताङ्गताः ॥ तथापि पक्षपातो वै धर्मिष्ठानां मतो बुधैः ॥ ३९ ॥
asmākaṃ caiva yūyaṃ ca te cāpi samatāṅgatāḥ .. tathāpi pakṣapāto vai dharmiṣṭhānāṃ mato budhaiḥ .. 39 ..
धृतराष्ट्रेन दुष्टेन प्रथमं च ह्यचक्षुषा ॥ धर्मस्त्यक्तः स्वयं लोभाद्युष्माकं राज्यमाहृतम् ॥ 3.37.४०॥
dhṛtarāṣṭrena duṣṭena prathamaṃ ca hyacakṣuṣā .. dharmastyaktaḥ svayaṃ lobhādyuṣmākaṃ rājyamāhṛtam .. 3.37.40..
तस्य यूयं च ते चापि पुत्रा एव न संशयः॥पितर्य्युपरते बाला अनुकंप्या महात्मनः ॥ ४१॥
tasya yūyaṃ ca te cāpi putrā eva na saṃśayaḥ..pitaryyuparate bālā anukaṃpyā mahātmanaḥ .. 41..
पश्चात्पुत्रश्च तेनैव वारितो न कदाचन ॥ अनर्थो नैव जायेत यच्चैवं च कृतन्तदा॥४२॥
paścātputraśca tenaiva vārito na kadācana .. anartho naiva jāyeta yaccaivaṃ ca kṛtantadā..42..
अतः परं च यज्जातं तज्जातं नान्यथाभवेत् ॥ अयन्दुष्टो भवन्तश्च धर्मिष्ठाः सत्यवादिनः ॥ ४३॥
ataḥ paraṃ ca yajjātaṃ tajjātaṃ nānyathābhavet .. ayanduṣṭo bhavantaśca dharmiṣṭhāḥ satyavādinaḥ .. 43..
तस्मादन्ते च तस्यैवाशुभं हि भविता धुवम् ॥ यच्चैव वापितं बीजं तत्प्ररोहो भवेदिह ॥ ४४ ॥
tasmādante ca tasyaivāśubhaṃ hi bhavitā dhuvam .. yaccaiva vāpitaṃ bījaṃ tatpraroho bhavediha .. 44 ..
तस्माद्दुःखं न कर्तव्यं भवद्भिः सर्वथा ध्रुवम् ॥ भविष्यति शुभं वो हि नात्र कार्य्या विचारणा ॥ ४५॥
tasmādduḥkhaṃ na kartavyaṃ bhavadbhiḥ sarvathā dhruvam .. bhaviṣyati śubhaṃ vo hi nātra kāryyā vicāraṇā .. 45..
।। नन्दीश्वर उवाच।।
इत्युक्त्वा पाण्डवाः सर्वे तेन व्यासेन प्रीणिताः॥युधिष्ठिरमुखास्ते च पुनरेवाब्रुवन्वचः ॥ ४६॥
ityuktvā pāṇḍavāḥ sarve tena vyāsena prīṇitāḥ..yudhiṣṭhiramukhāste ca punarevābruvanvacaḥ .. 46..
पाण्डवा ऊचुः ।।
सत्यमुक्तन्त्वया नाथ दुष्टैर्दुःखं निरंतरम् ॥ दुष्टात्मभिर्वने चापि दीयते हि मुहुर्मुहुः ॥ ४७॥
satyamuktantvayā nātha duṣṭairduḥkhaṃ niraṃtaram .. duṣṭātmabhirvane cāpi dīyate hi muhurmuhuḥ .. 47..
तन्नाशयाशुभम्मेद्य किंचिद्देयं शुभं विभो ॥ कृष्णेन कथितं पूर्वमाराध्यश्शङ्करस्सदा ॥ ४८ ॥
tannāśayāśubhammedya kiṃciddeyaṃ śubhaṃ vibho .. kṛṣṇena kathitaṃ pūrvamārādhyaśśaṅkarassadā .. 48 ..
प्रमादश्च कृतोऽस्माभिस्तद्वचश्शिथिलीकृतम्॥स देवमार्गस्तु पुनरिदानीमुपदिश्यताम् ॥ ४९॥
pramādaśca kṛto'smābhistadvacaśśithilīkṛtam..sa devamārgastu punaridānīmupadiśyatām .. 49..
नन्दीश्वर उवाच।।
इत्येतद्वचनं श्रुत्वा व्यासो हर्षसमन्वितः ॥ उवाच पाण्डवान्प्रीत्या स्मृत्वा शिवपदांबुजम् ॥ 3.37.५० ॥
ityetadvacanaṃ śrutvā vyāso harṣasamanvitaḥ .. uvāca pāṇḍavānprītyā smṛtvā śivapadāṃbujam .. 3.37.50 ..
व्यास उवाच ।।
श्रूयतां वचनं मेद्य पांडवा धर्मबुद्धयः ॥ सत्यमुक्तं तु कृष्णेन मया संसेव्यते शिवः ॥ ५१ ॥
śrūyatāṃ vacanaṃ medya pāṃḍavā dharmabuddhayaḥ .. satyamuktaṃ tu kṛṣṇena mayā saṃsevyate śivaḥ .. 51 ..
भवद्भिः सेव्यतां प्रीत्या सुखं स्यादतुलं सदा ॥ सर्वदुःखं भवत्येव शिवाऽसेवात एव हि ॥ ५२ ॥
bhavadbhiḥ sevyatāṃ prītyā sukhaṃ syādatulaṃ sadā .. sarvaduḥkhaṃ bhavatyeva śivā'sevāta eva hi .. 52 ..
।। नंदीश्वर उवाच ।।
अथ पंचसु तेष्वेव विचार्य्य शिवपूजने ॥ अर्जुनं योग्यमुच्चार्य व्यासो मुनिवरस्तथा ॥ ५३ ॥
atha paṃcasu teṣveva vicāryya śivapūjane .. arjunaṃ yogyamuccārya vyāso munivarastathā .. 53 ..
तपःस्थानं विचार्य्यैवं ततस्स मुनिसत्तमः ॥ पाण्डवान्धर्मसन्निष्ठान्पुनरेवाब्रवीदिदम् ॥ ५४ ॥
tapaḥsthānaṃ vicāryyaivaṃ tatassa munisattamaḥ .. pāṇḍavāndharmasanniṣṭhānpunarevābravīdidam .. 54 ..
।। व्यास उवाच ।।
श्रूयताम्पाण्डवास्सर्वे कथयामि हितं सदा ॥ शिवं सर्वं परं दृष्ट्वा परं ब्रह्म सताङ्गतिम् ॥ ५५॥
śrūyatāmpāṇḍavāssarve kathayāmi hitaṃ sadā .. śivaṃ sarvaṃ paraṃ dṛṣṭvā paraṃ brahma satāṅgatim .. 55..
ब्रह्मादित्रिपरार्द्धान्तं यत्किंचिद्दृश्यते जगत् ॥ तत्सर्वं शिवरूपं च पूज्यन्ध्येयं च तत्पुनः ॥ ५६ ॥
brahmāditriparārddhāntaṃ yatkiṃciddṛśyate jagat .. tatsarvaṃ śivarūpaṃ ca pūjyandhyeyaṃ ca tatpunaḥ .. 56 ..
सर्वेषां चैव सेष्योसौ शङ्करस्सर्वदुःखहा ॥ शिवः स्वल्पेन कालेन संप्रसीदति भक्तितः ॥ ५७॥
sarveṣāṃ caiva seṣyosau śaṅkarassarvaduḥkhahā .. śivaḥ svalpena kālena saṃprasīdati bhaktitaḥ .. 57..
सुप्रसन्नो महेशो हि भक्तेभ्यः सकलप्रदः ॥ भुक्तिं मुक्तिमिहामुत्र यच्छतीति सुनिश्चितम् ॥ ५८ ॥
suprasanno maheśo hi bhaktebhyaḥ sakalapradaḥ .. bhuktiṃ muktimihāmutra yacchatīti suniścitam .. 58 ..
तस्मात्सेव्यस्सदा शभ्भुर्भुक्तिमुक्तिफलेप्सुभिः ॥ पुरुषश्शङ्करः साक्षाद्दुष्टहन्ता सतांगतिः ॥ ५९॥
tasmātsevyassadā śabhbhurbhuktimuktiphalepsubhiḥ .. puruṣaśśaṅkaraḥ sākṣādduṣṭahantā satāṃgatiḥ .. 59..
परन्तु प्रथमं शक्रविद्यां दृढमना जपेत् ॥ क्षत्रियस्य पराख्यस्य चेदमेव समाहितम् ॥ 3.37.६०॥
parantu prathamaṃ śakravidyāṃ dṛḍhamanā japet .. kṣatriyasya parākhyasya cedameva samāhitam .. 3.37.60..
अतोर्जुनश्च प्रथमं शक्रविद्यां जपेद्दृढः ॥ करिष्यति परीक्षाम्प्राक् संतुष्टस्तद्भविष्यति ॥ ६१ ॥
atorjunaśca prathamaṃ śakravidyāṃ japeddṛḍhaḥ .. kariṣyati parīkṣāmprāk saṃtuṣṭastadbhaviṣyati .. 61 ..
सुप्रसन्नश्च विघ्नानि संहरिष्यति सर्वदा ॥ पुनश्चैवं शिवस्यैव वरं मन्त्रं प्रदास्यति ॥ ६२ ॥
suprasannaśca vighnāni saṃhariṣyati sarvadā .. punaścaivaṃ śivasyaiva varaṃ mantraṃ pradāsyati .. 62 ..
इत्युक्त्वार्जुनमाहूयोपेन्द्रविद्यामुपादिशत् ॥ स्नात्वा च प्राङ्मुखो भूत्वा जग्राहार्जुन उग्रधीः ॥ ६३ ॥
ityuktvārjunamāhūyopendravidyāmupādiśat .. snātvā ca prāṅmukho bhūtvā jagrāhārjuna ugradhīḥ .. 63 ..
पार्थिवस्य विधानं च तस्मै मुनिवरो ददौ ॥ प्रत्युवाच च तं व्यासो धनंजयमुदारधीः ॥ ६४ ॥
pārthivasya vidhānaṃ ca tasmai munivaro dadau .. pratyuvāca ca taṃ vyāso dhanaṃjayamudāradhīḥ .. 64 ..
व्यास उवाच ।।
इतो गच्छाधुना पार्थ इन्द्रकीले सुशोभने ॥ जाह्नव्याश्च समीपे वै स्थित्वा सम्यक् तपः कुरु ॥ ६५ ॥
ito gacchādhunā pārtha indrakīle suśobhane .. jāhnavyāśca samīpe vai sthitvā samyak tapaḥ kuru .. 65 ..
अदृश्या चैव विद्या स्यात्सदा ते हितकारिणी ॥ इत्याशिषन्ददौ तस्मै ततः प्रोवाच तान्मुनिः ॥ ६६ ॥
adṛśyā caiva vidyā syātsadā te hitakāriṇī .. ityāśiṣandadau tasmai tataḥ provāca tānmuniḥ .. 66 ..
धर्म्ममास्थाय सर्वं वै तिष्ठन्तु नृपसत्तमाः ॥ सिद्धिः स्यात्सर्वथा श्रेष्ठा नात्र कार्या विचारणा ॥ ६७ ॥
dharmmamāsthāya sarvaṃ vai tiṣṭhantu nṛpasattamāḥ .. siddhiḥ syātsarvathā śreṣṭhā nātra kāryā vicāraṇā .. 67 ..
नन्दीश्वर उवाच ।।
इति दत्त्वाशिषन्तेभ्यः पाण्डवेभ्यो मुनीश्वरः ॥ स्मृत्वा शिवपदाम्भोजं व्यासश्चान्तर्दधे क्षणात् ॥ ६८ ॥
iti dattvāśiṣantebhyaḥ pāṇḍavebhyo munīśvaraḥ .. smṛtvā śivapadāmbhojaṃ vyāsaścāntardadhe kṣaṇāt .. 68 ..
इति श्रीशिवमहापुराणे तृतीयायां शतरुद्रसंहितायां किरातावतारवर्णनप्रसंगेऽर्जुनाय व्यासोपदेशवर्णनं नाम सप्तत्रिंशोऽध्यायः ॥ ३७॥
iti śrīśivamahāpurāṇe tṛtīyāyāṃ śatarudrasaṃhitāyāṃ kirātāvatāravarṇanaprasaṃge'rjunāya vyāsopadeśavarṇanaṃ nāma saptatriṃśo'dhyāyaḥ .. 37..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In