Shatarudra Samhita

Adhyaya - 37

Incarnation of Kirata

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
नन्दीश्वर उवाच ।।
शृणु प्राज्ञ किराताख्यमवतारम्पिनाकिनः ।। मूकं च हतवान्प्रीतो योऽर्जुनाय वरन्ददौ ।। १।।
śṛṇu prājña kirātākhyamavatārampinākinaḥ || mūkaṃ ca hatavānprīto yo'rjunāya varandadau || 1||

Samhita : 7

Adhyaya :   37

Shloka :   1

सुयोधनजितास्ते वै पाण्डवाः प्रवराश्च ते।।द्रौपद्या च तया साध्व्या द्वैताख्यं वनमाययुः ।। २ ।।
suyodhanajitāste vai pāṇḍavāḥ pravarāśca te||draupadyā ca tayā sādhvyā dvaitākhyaṃ vanamāyayuḥ || 2 ||

Samhita : 7

Adhyaya :   37

Shloka :   2

तत्रैव सूर्य्यदत्तां वै स्थालीं चाश्रित्य ते तदा ।। कालं च वाहयामासुस्सुखेन किल पाण्डवाः ।। ३ ।।
tatraiva sūryyadattāṃ vai sthālīṃ cāśritya te tadā || kālaṃ ca vāhayāmāsussukhena kila pāṇḍavāḥ || 3 ||

Samhita : 7

Adhyaya :   37

Shloka :   3

छलार्थं प्रेरितस्तेन दुर्वासा मुनिपुङ्गवः ।। सुयोधनेन विप्रेन्द्र पाण्डवान्तिकमादरात् ।। ४ ।।
chalārthaṃ preritastena durvāsā munipuṅgavaḥ || suyodhanena viprendra pāṇḍavāntikamādarāt || 4 ||

Samhita : 7

Adhyaya :   37

Shloka :   4

छात्रैः स्वैर्वायुतैस्सार्द्धं ययाचे तत्र तान्मुदा ।। भोज्यं चित्तेप्सितं वै स तेभ्यश्चैव समागतः ।। ५।।
chātraiḥ svairvāyutaissārddhaṃ yayāce tatra tānmudā || bhojyaṃ cittepsitaṃ vai sa tebhyaścaiva samāgataḥ || 5||

Samhita : 7

Adhyaya :   37

Shloka :   5

स्वीकृत्य पाण्डवैस्तैस्तैः स्नानार्थं प्रेषितास्तदा ।। दुर्वासःप्रमुखाश्चैव मुनयश्च तपस्विनः ।। ६।।
svīkṛtya pāṇḍavaistaistaiḥ snānārthaṃ preṣitāstadā || durvāsaḥpramukhāścaiva munayaśca tapasvinaḥ || 6||

Samhita : 7

Adhyaya :   37

Shloka :   6

अथ ते पाण्डवाः सर्वे अन्नाभावान्मुनीश्वर ।। दुःखिताश्च तदा प्राणांस्त्यक्तुं चित्ते समादधुः ।। ७।।
atha te pāṇḍavāḥ sarve annābhāvānmunīśvara || duḥkhitāśca tadā prāṇāṃstyaktuṃ citte samādadhuḥ || 7||

Samhita : 7

Adhyaya :   37

Shloka :   7

द्रौपद्या च स्मृतः कृष्ण आगतस्तत्क्षणादपि ।। शाकं च भक्षयित्वा तु तेषां तृप्तिं समादधत्।।८।।
draupadyā ca smṛtaḥ kṛṣṇa āgatastatkṣaṇādapi || śākaṃ ca bhakṣayitvā tu teṣāṃ tṛptiṃ samādadhat||8||

Samhita : 7

Adhyaya :   37

Shloka :   8

दुर्वासाश्च तदा शिष्यांस्तृप्ताञ्ज्ञात्वा ययौ पुनः ।। पाण्डवाः कृच्छ्रनिर्मुक्ताः कृष्णस्य कृपया तदा ।। ९।।
durvāsāśca tadā śiṣyāṃstṛptāñjñātvā yayau punaḥ || pāṇḍavāḥ kṛcchranirmuktāḥ kṛṣṇasya kṛpayā tadā || 9||

Samhita : 7

Adhyaya :   37

Shloka :   9

अथ ते पाण्डवाः कृष्णं पप्रच्छुः किम्भविष्यति ।। बलवाञ्छत्रुरुत्पन्नः किं कार्य्यन्तद्वद प्रभो ।। 3.37.१०।।
atha te pāṇḍavāḥ kṛṣṇaṃ papracchuḥ kimbhaviṣyati || balavāñchatrurutpannaḥ kiṃ kāryyantadvada prabho || 3.37.10||

Samhita : 7

Adhyaya :   37

Shloka :   10

नन्दीश्वर उवाच ।।
इति पृष्ठस्तदा तैस्तु श्रीकृष्णः पाण्डवैर्मुने ।। स्मृत्वा शिवपदाम्भोजौ पाण्डवानिदमब्रवीत् ।। ११ ।।
iti pṛṣṭhastadā taistu śrīkṛṣṇaḥ pāṇḍavairmune || smṛtvā śivapadāmbhojau pāṇḍavānidamabravīt || 11 ||

Samhita : 7

Adhyaya :   37

Shloka :   11

श्रीकृष्ण उवाच ।।
श्रूयतां पाण्डवाः श्रेष्ठाः श्रुत्वा कर्तव्यमेव हि ।। मद्वृत्तान्तं विशेषेण शिवसेवासमन्वितम् ।। १२।।
śrūyatāṃ pāṇḍavāḥ śreṣṭhāḥ śrutvā kartavyameva hi || madvṛttāntaṃ viśeṣeṇa śivasevāsamanvitam || 12||

Samhita : 7

Adhyaya :   37

Shloka :   12

द्वारकां च मया गत्वा शत्रूणां विजिगीषया।।विचार्य्य चोपदेशांश्च उपमन्योर्महात्मनः ।। १३ ।।
dvārakāṃ ca mayā gatvā śatrūṇāṃ vijigīṣayā||vicāryya copadeśāṃśca upamanyormahātmanaḥ || 13 ||

Samhita : 7

Adhyaya :   37

Shloka :   13

मया ह्याराधितः शम्भुः प्रसन्नः परमेश्वरः ।। बटुके पर्वतश्रेष्ठे सप्तमासं सुसेवितः ।। १४ ।।
mayā hyārādhitaḥ śambhuḥ prasannaḥ parameśvaraḥ || baṭuke parvataśreṣṭhe saptamāsaṃ susevitaḥ || 14 ||

Samhita : 7

Adhyaya :   37

Shloka :   14

इष्टान्कामानदान्मह्यं विश्वेशश्च स्वयं स्थितः ।। तत्प्रभावान्मया सर्वसामर्थ्यं लब्धमुत्तमम् ।। १५।।
iṣṭānkāmānadānmahyaṃ viśveśaśca svayaṃ sthitaḥ || tatprabhāvānmayā sarvasāmarthyaṃ labdhamuttamam || 15||

Samhita : 7

Adhyaya :   37

Shloka :   15

इदानीं सेव्यते देवो भुक्तिमुक्ति फलप्रदः ।। यूयं सेवत तं शम्भुमपि सर्वसुखावहम् ।। १६।।
idānīṃ sevyate devo bhuktimukti phalapradaḥ || yūyaṃ sevata taṃ śambhumapi sarvasukhāvaham || 16||

Samhita : 7

Adhyaya :   37

Shloka :   16

नन्दीश्वर उवाच ।।
इत्युक्त्वान्तर्दधे कृष्ण आश्वास्याथ च पाण्डवान् ।। द्वारकामगमच्छीघ्रं स्मरच्छिवपदाम्बुजम् ।। १७ ।।
ityuktvāntardadhe kṛṣṇa āśvāsyātha ca pāṇḍavān || dvārakāmagamacchīghraṃ smaracchivapadāmbujam || 17 ||

Samhita : 7

Adhyaya :   37

Shloka :   17

पाण्डवा अथ भिल्लं च प्रेषयामासुरोजसा ।। गुणानां च परीक्षार्थं तस्य दुर्योधनस्य च।। १८ ।।
pāṇḍavā atha bhillaṃ ca preṣayāmāsurojasā || guṇānāṃ ca parīkṣārthaṃ tasya duryodhanasya ca|| 18 ||

Samhita : 7

Adhyaya :   37

Shloka :   18

सोपि सर्वं च तत्रत्यन्दुर्योधनगुणोदयम् ।। समीचीनं च तज्ज्ञात्वापुनः प्राप प्रभून्प्रति।। १९ ।।
sopi sarvaṃ ca tatratyanduryodhanaguṇodayam || samīcīnaṃ ca tajjñātvāpunaḥ prāpa prabhūnprati|| 19 ||

Samhita : 7

Adhyaya :   37

Shloka :   19

तदुक्तन्ते निशम्यैवं दुखम्प्रापुर्मुनीश्वर ।। परस्परं समूचुस्ते पाण्डवा अतिदुःखिताः ।। 3.37.२०।।
taduktante niśamyaivaṃ dukhamprāpurmunīśvara || parasparaṃ samūcuste pāṇḍavā atiduḥkhitāḥ || 3.37.20||

Samhita : 7

Adhyaya :   37

Shloka :   20

किङ्कर्तव्यं क्व गन्तव्यमस्माभिरधुना युधि।।समर्था अपि वै सर्वे सत्यपाशेन यन्त्रिताः ।। २१।।
kiṅkartavyaṃ kva gantavyamasmābhiradhunā yudhi||samarthā api vai sarve satyapāśena yantritāḥ || 21||

Samhita : 7

Adhyaya :   37

Shloka :   21

नन्दीश्वर उवाच ।।
एतस्मिन्समये व्यासो भस्मभूषितमस्तकः ।। रुद्राक्षाभरणश्चायाज्जटाजूटविभूषितः ।। २२।।
etasminsamaye vyāso bhasmabhūṣitamastakaḥ || rudrākṣābharaṇaścāyājjaṭājūṭavibhūṣitaḥ || 22||

Samhita : 7

Adhyaya :   37

Shloka :   22

पञ्चाक्षरं जपन्मंत्रं शिवप्रेमसमाकुलः ।। तेजसां च स्वयंराशिस्साक्षाद्धर्म इवापरः ।। २३।।
pañcākṣaraṃ japanmaṃtraṃ śivapremasamākulaḥ || tejasāṃ ca svayaṃrāśissākṣāddharma ivāparaḥ || 23||

Samhita : 7

Adhyaya :   37

Shloka :   23

तन्दृष्ट्वा ते तदा प्रीता उत्थाय पुरतः स्थिताः ।। दत्त्वासनं तदा तस्मै कुशाजिनसुशोभितम् ।। २४।।
tandṛṣṭvā te tadā prītā utthāya purataḥ sthitāḥ || dattvāsanaṃ tadā tasmai kuśājinasuśobhitam || 24||

Samhita : 7

Adhyaya :   37

Shloka :   24

तत्रोपविष्टं तं व्यासं पूजयन्ति स्म हर्षिताः।।स्तुतिं च विविधां कृत्वा धन्याः स्म इति वादिनः ।। २५ ।।
tatropaviṣṭaṃ taṃ vyāsaṃ pūjayanti sma harṣitāḥ||stutiṃ ca vividhāṃ kṛtvā dhanyāḥ sma iti vādinaḥ || 25 ||

Samhita : 7

Adhyaya :   37

Shloka :   25

तपश्चैव सुसन्तप्तं दानानि विविधानि च ।। तत्सर्वं सफलं जातं तृप्तास्ते दर्शनात्प्रभो ।। २६।।
tapaścaiva susantaptaṃ dānāni vividhāni ca || tatsarvaṃ saphalaṃ jātaṃ tṛptāste darśanātprabho || 26||

Samhita : 7

Adhyaya :   37

Shloka :   26

दुःखं च दूरतो जातन्दर्शनात्ते पितामह ।। दुष्टैश्चैव महादुःखं दत्तं नः क्रूरकर्मभिः ।। २७ ।।
duḥkhaṃ ca dūrato jātandarśanātte pitāmaha || duṣṭaiścaiva mahāduḥkhaṃ dattaṃ naḥ krūrakarmabhiḥ || 27 ||

Samhita : 7

Adhyaya :   37

Shloka :   27

श्रीमतान्दर्शने जाते दुःखं चैव गमिष्यति ।। कदाचिन्न गतं तत्र निश्चयोयं विचारितः ।। २८ ।।
śrīmatāndarśane jāte duḥkhaṃ caiva gamiṣyati || kadācinna gataṃ tatra niścayoyaṃ vicāritaḥ || 28 ||

Samhita : 7

Adhyaya :   37

Shloka :   28

महतामाश्रमे प्राप्ते समर्थे सर्वकर्मणि ।। यदि दुःखं न गच्छेतु दैवमेवात्र कारणम्।। २९ ।।
mahatāmāśrame prāpte samarthe sarvakarmaṇi || yadi duḥkhaṃ na gacchetu daivamevātra kāraṇam|| 29 ||

Samhita : 7

Adhyaya :   37

Shloka :   29

निश्चयेनैव गच्छेतु दारिद्यं दुःखकारणम् ।। महतां च स्वभावोयं कल्पवृक्षसमो मतः ।। 3.37.३० ।।
niścayenaiva gacchetu dāridyaṃ duḥkhakāraṇam || mahatāṃ ca svabhāvoyaṃ kalpavṛkṣasamo mataḥ || 3.37.30 ||

Samhita : 7

Adhyaya :   37

Shloka :   30

तद्गुणानेव गणयेन्महतो वस्तुमात्रतः ।। आश्रयस्य वशादेव पुंसो वै जायते प्रभो ।। ३१।।
tadguṇāneva gaṇayenmahato vastumātrataḥ || āśrayasya vaśādeva puṃso vai jāyate prabho || 31||

Samhita : 7

Adhyaya :   37

Shloka :   31

लघुत्वं च महत्त्वं च नात्र कार्य्या विचारणा ।। उत्तमानां स्वभावोयं यद्दीनप्रतिपालनम् ।। ३२ ।।
laghutvaṃ ca mahattvaṃ ca nātra kāryyā vicāraṇā || uttamānāṃ svabhāvoyaṃ yaddīnapratipālanam || 32 ||

Samhita : 7

Adhyaya :   37

Shloka :   32

रंकस्य लक्षणं लोके ह्यतिश्रेयस्करं मतम् ।। पुरोऽस्य परयत्नो वै सुजनानां च सेवनम् ।। ३३ ।।
raṃkasya lakṣaṇaṃ loke hyatiśreyaskaraṃ matam || puro'sya parayatno vai sujanānāṃ ca sevanam || 33 ||

Samhita : 7

Adhyaya :   37

Shloka :   33

अतः परं च भाग्यं वै दोषश्चैव न दीयताम् ।। एतस्मात्कारणात्स्वामिंस्त्वयि दृष्टो शुभन्तदा ।। ३४ ।।
ataḥ paraṃ ca bhāgyaṃ vai doṣaścaiva na dīyatām || etasmātkāraṇātsvāmiṃstvayi dṛṣṭo śubhantadā || 34 ||

Samhita : 7

Adhyaya :   37

Shloka :   34

त्वदागमनमात्रेण सन्तुष्टानि मनांसि नः ।। दिशोपदेशं येनाशु दुःखं नष्टम्भवेच्च नः ।। ३५।।
tvadāgamanamātreṇa santuṣṭāni manāṃsi naḥ || diśopadeśaṃ yenāśu duḥkhaṃ naṣṭambhavecca naḥ || 35||

Samhita : 7

Adhyaya :   37

Shloka :   35

नन्दीश्वर उवाच ।।
इत्येतद्वचनं श्रुत्वा पाण्डवानां महामुनिः ।। प्रसन्नमानसो भूत्वा व्यासश्चैवाब्रवीदिदम् ।। ३६ ।।
ityetadvacanaṃ śrutvā pāṇḍavānāṃ mahāmuniḥ || prasannamānaso bhūtvā vyāsaścaivābravīdidam || 36 ||

Samhita : 7

Adhyaya :   37

Shloka :   36

हे पाण्डवाश्च यूयं वै न कष्टं कर्तुमर्हथ ।। धन्याः स्थ कृतकृत्याः स्थ सत्यं नैव विलोपितम्।।३७।।
he pāṇḍavāśca yūyaṃ vai na kaṣṭaṃ kartumarhatha || dhanyāḥ stha kṛtakṛtyāḥ stha satyaṃ naiva vilopitam||37||

Samhita : 7

Adhyaya :   37

Shloka :   37

सुजनानां स्वभावोयं प्राणान्तेऽपि सुशोभनः ।। धर्मं त्यजन्ति नैवात्र सत्यं सफलभाजनम् ।। ३८ ।।
sujanānāṃ svabhāvoyaṃ prāṇānte'pi suśobhanaḥ || dharmaṃ tyajanti naivātra satyaṃ saphalabhājanam || 38 ||

Samhita : 7

Adhyaya :   37

Shloka :   38

अस्माकं चैव यूयं च ते चापि समताङ्गताः ।। तथापि पक्षपातो वै धर्मिष्ठानां मतो बुधैः ।। ३९ ।।
asmākaṃ caiva yūyaṃ ca te cāpi samatāṅgatāḥ || tathāpi pakṣapāto vai dharmiṣṭhānāṃ mato budhaiḥ || 39 ||

Samhita : 7

Adhyaya :   37

Shloka :   39

धृतराष्ट्रेन दुष्टेन प्रथमं च ह्यचक्षुषा ।। धर्मस्त्यक्तः स्वयं लोभाद्युष्माकं राज्यमाहृतम् ।। 3.37.४०।।
dhṛtarāṣṭrena duṣṭena prathamaṃ ca hyacakṣuṣā || dharmastyaktaḥ svayaṃ lobhādyuṣmākaṃ rājyamāhṛtam || 3.37.40||

Samhita : 7

Adhyaya :   37

Shloka :   40

तस्य यूयं च ते चापि पुत्रा एव न संशयः।।पितर्य्युपरते बाला अनुकंप्या महात्मनः ।। ४१।।
tasya yūyaṃ ca te cāpi putrā eva na saṃśayaḥ||pitaryyuparate bālā anukaṃpyā mahātmanaḥ || 41||

Samhita : 7

Adhyaya :   37

Shloka :   41

पश्चात्पुत्रश्च तेनैव वारितो न कदाचन ।। अनर्थो नैव जायेत यच्चैवं च कृतन्तदा।।४२।।
paścātputraśca tenaiva vārito na kadācana || anartho naiva jāyeta yaccaivaṃ ca kṛtantadā||42||

Samhita : 7

Adhyaya :   37

Shloka :   42

अतः परं च यज्जातं तज्जातं नान्यथाभवेत् ।। अयन्दुष्टो भवन्तश्च धर्मिष्ठाः सत्यवादिनः ।। ४३।।
ataḥ paraṃ ca yajjātaṃ tajjātaṃ nānyathābhavet || ayanduṣṭo bhavantaśca dharmiṣṭhāḥ satyavādinaḥ || 43||

Samhita : 7

Adhyaya :   37

Shloka :   43

तस्मादन्ते च तस्यैवाशुभं हि भविता धुवम् ।। यच्चैव वापितं बीजं तत्प्ररोहो भवेदिह ।। ४४ ।।
tasmādante ca tasyaivāśubhaṃ hi bhavitā dhuvam || yaccaiva vāpitaṃ bījaṃ tatpraroho bhavediha || 44 ||

Samhita : 7

Adhyaya :   37

Shloka :   44

तस्माद्दुःखं न कर्तव्यं भवद्भिः सर्वथा ध्रुवम् ।। भविष्यति शुभं वो हि नात्र कार्य्या विचारणा ।। ४५।।
tasmādduḥkhaṃ na kartavyaṃ bhavadbhiḥ sarvathā dhruvam || bhaviṣyati śubhaṃ vo hi nātra kāryyā vicāraṇā || 45||

Samhita : 7

Adhyaya :   37

Shloka :   45

।। नन्दीश्वर उवाच।।
इत्युक्त्वा पाण्डवाः सर्वे तेन व्यासेन प्रीणिताः।।युधिष्ठिरमुखास्ते च पुनरेवाब्रुवन्वचः ।। ४६।।
ityuktvā pāṇḍavāḥ sarve tena vyāsena prīṇitāḥ||yudhiṣṭhiramukhāste ca punarevābruvanvacaḥ || 46||

Samhita : 7

Adhyaya :   37

Shloka :   46

पाण्डवा ऊचुः ।।
सत्यमुक्तन्त्वया नाथ दुष्टैर्दुःखं निरंतरम् ।। दुष्टात्मभिर्वने चापि दीयते हि मुहुर्मुहुः ।। ४७।।
satyamuktantvayā nātha duṣṭairduḥkhaṃ niraṃtaram || duṣṭātmabhirvane cāpi dīyate hi muhurmuhuḥ || 47||

Samhita : 7

Adhyaya :   37

Shloka :   47

तन्नाशयाशुभम्मेद्य किंचिद्देयं शुभं विभो ।। कृष्णेन कथितं पूर्वमाराध्यश्शङ्करस्सदा ।। ४८ ।।
tannāśayāśubhammedya kiṃciddeyaṃ śubhaṃ vibho || kṛṣṇena kathitaṃ pūrvamārādhyaśśaṅkarassadā || 48 ||

Samhita : 7

Adhyaya :   37

Shloka :   48

प्रमादश्च कृतोऽस्माभिस्तद्वचश्शिथिलीकृतम्।।स देवमार्गस्तु पुनरिदानीमुपदिश्यताम् ।। ४९।।
pramādaśca kṛto'smābhistadvacaśśithilīkṛtam||sa devamārgastu punaridānīmupadiśyatām || 49||

Samhita : 7

Adhyaya :   37

Shloka :   49

नन्दीश्वर उवाच।।
इत्येतद्वचनं श्रुत्वा व्यासो हर्षसमन्वितः ।। उवाच पाण्डवान्प्रीत्या स्मृत्वा शिवपदांबुजम् ।। 3.37.५० ।।
ityetadvacanaṃ śrutvā vyāso harṣasamanvitaḥ || uvāca pāṇḍavānprītyā smṛtvā śivapadāṃbujam || 3.37.50 ||

Samhita : 7

Adhyaya :   37

Shloka :   50

व्यास उवाच ।।
श्रूयतां वचनं मेद्य पांडवा धर्मबुद्धयः ।। सत्यमुक्तं तु कृष्णेन मया संसेव्यते शिवः ।। ५१ ।।
śrūyatāṃ vacanaṃ medya pāṃḍavā dharmabuddhayaḥ || satyamuktaṃ tu kṛṣṇena mayā saṃsevyate śivaḥ || 51 ||

Samhita : 7

Adhyaya :   37

Shloka :   51

भवद्भिः सेव्यतां प्रीत्या सुखं स्यादतुलं सदा ।। सर्वदुःखं भवत्येव शिवाऽसेवात एव हि ।। ५२ ।।
bhavadbhiḥ sevyatāṃ prītyā sukhaṃ syādatulaṃ sadā || sarvaduḥkhaṃ bhavatyeva śivā'sevāta eva hi || 52 ||

Samhita : 7

Adhyaya :   37

Shloka :   52

।। नंदीश्वर उवाच ।।
अथ पंचसु तेष्वेव विचार्य्य शिवपूजने ।। अर्जुनं योग्यमुच्चार्य व्यासो मुनिवरस्तथा ।। ५३ ।।
atha paṃcasu teṣveva vicāryya śivapūjane || arjunaṃ yogyamuccārya vyāso munivarastathā || 53 ||

Samhita : 7

Adhyaya :   37

Shloka :   53

तपःस्थानं विचार्य्यैवं ततस्स मुनिसत्तमः ।। पाण्डवान्धर्मसन्निष्ठान्पुनरेवाब्रवीदिदम् ।। ५४ ।।
tapaḥsthānaṃ vicāryyaivaṃ tatassa munisattamaḥ || pāṇḍavāndharmasanniṣṭhānpunarevābravīdidam || 54 ||

Samhita : 7

Adhyaya :   37

Shloka :   54

।। व्यास उवाच ।।
श्रूयताम्पाण्डवास्सर्वे कथयामि हितं सदा ।। शिवं सर्वं परं दृष्ट्वा परं ब्रह्म सताङ्गतिम् ।। ५५।।
śrūyatāmpāṇḍavāssarve kathayāmi hitaṃ sadā || śivaṃ sarvaṃ paraṃ dṛṣṭvā paraṃ brahma satāṅgatim || 55||

Samhita : 7

Adhyaya :   37

Shloka :   55

ब्रह्मादित्रिपरार्द्धान्तं यत्किंचिद्दृश्यते जगत् ।। तत्सर्वं शिवरूपं च पूज्यन्ध्येयं च तत्पुनः ।। ५६ ।।
brahmāditriparārddhāntaṃ yatkiṃciddṛśyate jagat || tatsarvaṃ śivarūpaṃ ca pūjyandhyeyaṃ ca tatpunaḥ || 56 ||

Samhita : 7

Adhyaya :   37

Shloka :   56

सर्वेषां चैव सेष्योसौ शङ्करस्सर्वदुःखहा ।। शिवः स्वल्पेन कालेन संप्रसीदति भक्तितः ।। ५७।।
sarveṣāṃ caiva seṣyosau śaṅkarassarvaduḥkhahā || śivaḥ svalpena kālena saṃprasīdati bhaktitaḥ || 57||

Samhita : 7

Adhyaya :   37

Shloka :   57

सुप्रसन्नो महेशो हि भक्तेभ्यः सकलप्रदः ।। भुक्तिं मुक्तिमिहामुत्र यच्छतीति सुनिश्चितम् ।। ५८ ।।
suprasanno maheśo hi bhaktebhyaḥ sakalapradaḥ || bhuktiṃ muktimihāmutra yacchatīti suniścitam || 58 ||

Samhita : 7

Adhyaya :   37

Shloka :   58

तस्मात्सेव्यस्सदा शभ्भुर्भुक्तिमुक्तिफलेप्सुभिः ।। पुरुषश्शङ्करः साक्षाद्दुष्टहन्ता सतांगतिः ।। ५९।।
tasmātsevyassadā śabhbhurbhuktimuktiphalepsubhiḥ || puruṣaśśaṅkaraḥ sākṣādduṣṭahantā satāṃgatiḥ || 59||

Samhita : 7

Adhyaya :   37

Shloka :   59

परन्तु प्रथमं शक्रविद्यां दृढमना जपेत् ।। क्षत्रियस्य पराख्यस्य चेदमेव समाहितम् ।। 3.37.६०।।
parantu prathamaṃ śakravidyāṃ dṛḍhamanā japet || kṣatriyasya parākhyasya cedameva samāhitam || 3.37.60||

Samhita : 7

Adhyaya :   37

Shloka :   60

अतोर्जुनश्च प्रथमं शक्रविद्यां जपेद्दृढः ।। करिष्यति परीक्षाम्प्राक् संतुष्टस्तद्भविष्यति ।। ६१ ।।
atorjunaśca prathamaṃ śakravidyāṃ japeddṛḍhaḥ || kariṣyati parīkṣāmprāk saṃtuṣṭastadbhaviṣyati || 61 ||

Samhita : 7

Adhyaya :   37

Shloka :   61

सुप्रसन्नश्च विघ्नानि संहरिष्यति सर्वदा ।। पुनश्चैवं शिवस्यैव वरं मन्त्रं प्रदास्यति ।। ६२ ।।
suprasannaśca vighnāni saṃhariṣyati sarvadā || punaścaivaṃ śivasyaiva varaṃ mantraṃ pradāsyati || 62 ||

Samhita : 7

Adhyaya :   37

Shloka :   62

इत्युक्त्वार्जुनमाहूयोपेन्द्रविद्यामुपादिशत् ।। स्नात्वा च प्राङ्मुखो भूत्वा जग्राहार्जुन उग्रधीः ।। ६३ ।।
ityuktvārjunamāhūyopendravidyāmupādiśat || snātvā ca prāṅmukho bhūtvā jagrāhārjuna ugradhīḥ || 63 ||

Samhita : 7

Adhyaya :   37

Shloka :   63

पार्थिवस्य विधानं च तस्मै मुनिवरो ददौ ।। प्रत्युवाच च तं व्यासो धनंजयमुदारधीः ।। ६४ ।।
pārthivasya vidhānaṃ ca tasmai munivaro dadau || pratyuvāca ca taṃ vyāso dhanaṃjayamudāradhīḥ || 64 ||

Samhita : 7

Adhyaya :   37

Shloka :   64

व्यास उवाच ।।
इतो गच्छाधुना पार्थ इन्द्रकीले सुशोभने ।। जाह्नव्याश्च समीपे वै स्थित्वा सम्यक् तपः कुरु ।। ६५ ।।
ito gacchādhunā pārtha indrakīle suśobhane || jāhnavyāśca samīpe vai sthitvā samyak tapaḥ kuru || 65 ||

Samhita : 7

Adhyaya :   37

Shloka :   65

अदृश्या चैव विद्या स्यात्सदा ते हितकारिणी ।। इत्याशिषन्ददौ तस्मै ततः प्रोवाच तान्मुनिः ।। ६६ ।।
adṛśyā caiva vidyā syātsadā te hitakāriṇī || ityāśiṣandadau tasmai tataḥ provāca tānmuniḥ || 66 ||

Samhita : 7

Adhyaya :   37

Shloka :   66

धर्म्ममास्थाय सर्वं वै तिष्ठन्तु नृपसत्तमाः ।। सिद्धिः स्यात्सर्वथा श्रेष्ठा नात्र कार्या विचारणा ।। ६७ ।।
dharmmamāsthāya sarvaṃ vai tiṣṭhantu nṛpasattamāḥ || siddhiḥ syātsarvathā śreṣṭhā nātra kāryā vicāraṇā || 67 ||

Samhita : 7

Adhyaya :   37

Shloka :   67

नन्दीश्वर उवाच ।।
इति दत्त्वाशिषन्तेभ्यः पाण्डवेभ्यो मुनीश्वरः ।। स्मृत्वा शिवपदाम्भोजं व्यासश्चान्तर्दधे क्षणात् ।। ६८ ।।
iti dattvāśiṣantebhyaḥ pāṇḍavebhyo munīśvaraḥ || smṛtvā śivapadāmbhojaṃ vyāsaścāntardadhe kṣaṇāt || 68 ||

Samhita : 7

Adhyaya :   37

Shloka :   68

इति श्रीशिवमहापुराणे तृतीयायां शतरुद्रसंहितायां किरातावतारवर्णनप्रसंगेऽर्जुनाय व्यासोपदेशवर्णनं नाम सप्तत्रिंशोऽध्यायः ।। ३७।।
iti śrīśivamahāpurāṇe tṛtīyāyāṃ śatarudrasaṃhitāyāṃ kirātāvatāravarṇanaprasaṃge'rjunāya vyāsopadeśavarṇanaṃ nāma saptatriṃśo'dhyāyaḥ || 37||

Samhita : 7

Adhyaya :   37

Shloka :   69

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In