| |
|

This overlay will guide you through the buttons:

नन्दीश्वर उवाच ।।
अर्जुनोपि तदा तत्र दीप्यमानो व्यदृश्यत ॥ मन्त्रेण शिवरूपेण तेजश्चातुलमावहत् ॥ १ ॥
ते सर्वे चार्जुनन्दृष्ट्वा पाण्डवा निश्चयं गताः ॥ जयोऽस्माकं धुवञ्जातन्तेजश्च विपुलं यतः ॥ २ ॥
इदङ्कार्य्यन्त्वया साध्यन्नान्येन च कदाचन ॥ व्यासस्य वचनाद्भाति सफलं कुरु जीवितम्॥ ३ ॥
इति प्रोच्यार्जुनन्ते वै विरहौत्सुक्यकातराः ॥ अनिच्छन्तोपि तत्रैव प्रेषयामासुरादरात्॥ ४ ॥
द्रौपदी दुःखसंयुक्ता नेत्राश्रूणि निरुध्य च ॥ प्रेषयन्ती शुभं वाक्यन्तदोवाच पतिव्रता॥५॥
द्रौपद्युवाच ।।
व्यासोपदिष्टं यद्राजंस्त्वया कार्यं प्रयत्नतः ॥ शुभप्रदोऽस्तु ते पन्थाश्शंकरश्शंकरोस्तु वै ॥ ६॥
ते सर्वे चावसंस्तत्र विसृज्यार्जुनमादरात् ॥ अत्यन्तदुःखमापन्ना मिलित्वा पञ्च एव च ॥ ७॥
स्थितास्तत्र वदन्ति स्म श्रूयतामृषिसत्तम॥दुःखेपि प्रियसंगो वै न दुःखाय प्रजायते॥८॥
वियोगे द्विगुणन्तस्य दुःखम्भवति नित्यशः ॥ ।तत्र धैर्य्यधरस्यापि कथन्धैर्य्यम्भवेदिह ॥ ९॥
नन्दीश्वर उवाच ।।
कुर्वतस्त्वेव तदा दुःखम्पाण्डवेषु मुनीश्वरः ॥ कृपासिंधुश्च स व्यास ऋषिवर्य्यस्समागत ॥ 3.38.१०॥
तन्तदा पाण्डवास्ते वै नत्वा सम्पूज्य चादरात् ॥ दत्त्वासनं हि दुःखाढ्याः करौ बद्ध्वा वचोऽब्रुवन् ॥ ११ ॥
पाण्डवा ऊचुः ।।
श्रूयतामृषभश्रेष्ठ दुःखदग्धा वयम्प्रभो ॥ दर्शनन्तेऽद्य सम्प्राप्य ह्यानन्दं प्राप्नुमो मुने ॥ १२॥
कियत्कालं वसात्रैव दुःखनाशाय नः प्रभो ॥ दर्शनात्तव विप्रर्षेस्सर्वं दुःखं विलीयते ॥ १३॥
नन्दीश्वर उवाच।।
इत्युक्तस्स ऋषिश्रेष्ठो न्यवसत्तत्सुखाय वै ॥ कथाभिर्विविधाभिश्च तद्दुःखं नोदयंस्तदा ॥ १४ ॥
वार्तायां क्रियमाणायान्तेन व्यासेन सन्मुने ॥ सुप्रणम्य विनीतात्मा धर्मराजोऽब्रवीदिदम् ॥ १५॥
धर्मराज उवाच ।।
शृणु त्वं हि ऋषिश्रेष्ठ दुःखशान्तिर्मता मम ॥ पृच्छामि त्वां महाप्राज्ञ कथनीयन्त्वया प्रभो॥१६॥
ईदृशं चैव दुःखं च पुरा प्राप्तश्च कश्चन॥वयमेव परं दुःखं प्राप्ता वै नैव कश्चन॥१७॥
व्यास उवाच ।।
राज्ञस्तु नलनाम्नो वै निषधाधिपतेः पुरा ॥ भवद्दुःखाधिकं दुःखं जातन्तस्य महात्मनः ॥ १८॥
हरिश्चन्द्रस्य नृपतेर्जातं दुःखम्महत्तरम् ॥ अकथ्यन्तद्विशेषेण परशोकावहन्तथा ॥ १९ ॥
दुःखम्तथैव विज्ञेयं रामस्याप्यथ पाण्डव ॥ यच्छ्रुत्वा स्त्रीनराणां च भवेन्मोहो महत्तरः ॥ 3.38.२० ॥
तस्माद्वर्णयितुन्नैव शक्यते हि मया पुनः ॥ शरीरं दुःखराशिं च मत्वा त्याज्यन्त्वयाधुना ॥ २१ ॥
येनेदञ्च धृतन्तेन व्याप्तमेव न संशयः ॥ प्रथमम्मातृगर्भे वै जन्म दुःखस्य कारणम् ॥ २२॥
कौमारेऽपि महादुःखं बाललीलानुसारि यत् ॥ ततोपि यौवने कामान्भुन्जानो दुःखरूपिणः ॥ २३॥
गतागतैर्दिनानां हि कार्यभारैरनेकशः ॥ आयुश्च क्षीयते नित्यं न जानाति ह तत्पुनः ॥ २४॥
अन्ते च मरणं चैव महादुःखमतः परम् ॥ नानानरकपीडाश्च भुज्यंतेज्ञैर्नरैस्सदा ॥ २५॥
तस्मादिदमसत्यं च त्वन्तु सत्यं समाचर ॥ येनैव तुष्यते शम्भुस्तथा कार्यं नरेण च ॥ २६॥
नन्दीश्वर उवाच ।।
एवं विविधवार्ताभिः कालनिर्यापणन्तदा ॥ चक्रुस्ते भ्रातरः सर्वे मनोरथपथैः पुनः ॥ २७॥
अर्जुनोपि स्वयं गच्छन्दुर्गाद्रिषु दृढव्रतः ॥ यक्षं लब्ध्वा च तेनैव दस्यून्निघ्नन्ननेकशः ॥ २८॥
मनसा हर्षसंयुक्तो जगामाचलमुत्तमम् ॥ तत्र गत्वा च गंगायास्समीपं सुन्दरं स्थलम् ॥ २९॥
अशोककाननं यत्र तिष्ठति स्वर्ग उत्तमः ॥ तत्र तस्थौ स्वयं स्नात्वा नत्वा च गुरुमुत्तमम् ॥ 3.38.३० ॥
यथोपदिष्टं वेषादि तथा चैवाकरोत्स्वयम् ॥ इन्द्रियाण्यपकृष्यादौ मनसा संस्थितोऽभवत् ॥ ३१॥
पुनश्च पार्थिवं कृत्वा सुन्दरं समसूत्रकम् ॥ तदग्रे प्रणिदध्यौ स तेजोराशिमनुत्तमम् ॥ ३२॥
त्रिकालं चैव सुस्नातः पूजनं विविधं तदा ॥ चकारोपासनन्तत्र हरस्य च पुनः पुनः ॥ ३३॥
तस्यैव शिरसस्तेजो निस्सृतन्तच्चरास्तदा ॥ दृष्ट्वा भयं समापन्नाः प्रविष्टश्च कदा ह्ययम्॥३४॥
पुनस्ते च विचार्यैवं कथनीयं बिडौजसे॥इत्युक्त्वा तु गतास्ते वै शक्रस्यान्तिकमञ्जसा ॥ ३५ ॥
चरा ऊचुः ।।
देवो वाऽथ ऋषिश्चैव सूर्यो वाथ विभावसुः ॥ तपश्चरति देवेश न जानीमो वने च तम् ॥ ३६ ॥
तस्यैव तेजसा दग्धा आगतास्तव सन्निधौ ॥ निवेदितञ्चरित्रं तत्क्रियतामुचितन्तु यत् ॥ ३७ ॥
नन्दीश्वर उवाच।।
इत्युक्तस्तैश्चरैस्सर्वं ज्ञात्वा पुत्रचिकीर्षितम् ॥ सगोत्रपान्विसृज्यैव तत्र गन्तुं मनो दधे ॥ ३८ ॥
स वृद्धब्राह्मणो भूत्वा ब्रह्मचारी शचीपतिः ॥ जगाम तत्र विप्रेन्द्र परीक्षार्थं हि तस्य वै ॥ ३९॥
तमागतन्तदा दृष्ट्वाकार्षीत्पूजाश्च पाण्डवः॥स्थितोग्रे च स्तुतिं कृत्वा क्वायातोसि वदाधुना ॥ 3.38.४० ॥
इत्युक्तस्तेन देवेशो धैर्य्यार्थन्तस्य प्रीतितः ॥ परीक्षागर्वितं वाक्यं पाण्डवन्तं ततोऽब्रवीत् ॥ ४१॥
ब्राह्मण उवाच ।।
नवे वयसि वै तात किन्तपस्यसि साम्प्रतम् ॥ मुक्त्यर्थं वा जयार्थं किं सर्वथैतत्तपस्तव ॥ ४२॥
नन्दीश्वर उवाच।।
इति पृष्टस्तदा तेन सर्वं संवेदितम्पुनः ॥ तच्छ्रुत्वा स पुनर्वाक्यमुवाच ब्राह्मणस्तदा ॥ ४३।
ब्राह्मण उवाच ।।
युक्तं न क्रियते वीर सुखं प्राप्तुं च यत्तपः ॥ क्षात्रधर्मेण क्रियते मुक्त्यर्थं कुरुसत्तम ॥ ४४॥
इन्द्रस्तु सुखदाता वै मुक्तिदाता भवेन्न हि ॥ तस्मात्त्वं सर्वथा श्रेष्ठ कर्तुमर्हसि सत्तपः॥
नन्दीश्वर उवाच।।
इदन्तद्वचनं श्रुत्वा क्रोधं चक्रेऽर्जुनस्तदा॥प्रत्युवाच विनीतात्मा तदनादृत्य सुव्रतः।४६॥
अर्जुन उवाच ।।
राज्यार्थं न च मुक्त्यर्थ किमर्थं भाषसे त्विदम् ॥ व्यासस्य वचनेनैव क्रियते तप ईदृशम् ॥ ४७॥
इतो गच्छ ब्रह्मचारिन्मा पातयितुमिच्छसि ॥ प्रयोजनं किमत्रास्ति तव वै ब्रह्मचारिणः॥४८॥
नन्दीश्वर उवाच।।
इत्युक्तः स प्रसन्नोभूत्सुन्दरं रूपमद्भुतम् ॥ स्वोपस्करणसंयुक्तं दर्शयामास वै निजम्॥४९॥
शक्ररूपन्तदा दृष्ट्वा लज्जितश्चार्जुनस्तदा॥स इन्द्रस्तं समाश्वास्य पुनरेव वचोब्रवीत् ॥ 3.38.५० ॥
इंद्र उवाच ।।
वरं वृणीष्व हे तात धनंजय महामते ॥ यदिच्छसि मनोभीष्टन्नादेयं विद्यते तव ॥ ५१ ॥
तच्छ्रुत्वा शक्रवचनम्प्रत्युवाचार्जुनस्तदा ॥ विजयन्देहि मे तात शत्रुक्लिष्टस्य सर्वथा ॥ ५२ ॥
शक्र उवाच ।।
बलिष्ठाश्शत्रवस्ते च दुर्योधनपुरःसराः ॥ द्रोणो भीमश्च कर्णश्च सर्वे ते दुर्जया धुवम् ॥ ५३ ॥
अश्वत्थामा द्रोणपुत्रो रौद्रोंशो दुर्जयोऽति सः ॥ मया साध्या भवेयुस्ते सर्वथा स्वहितं शृणु ॥ ५४॥
एतद्वीर जपं कर्तुं न शक्तः कश्चनाधुना ॥ वर्तते हि शिवोवर्यस्तस्माच्छम्भोर्जयोऽ धुना ॥ ५५ ॥
शंकरः सर्वलोकेशश्चराचरपतिः स्वराट् ॥ सर्वं कर्तुं समर्थोस्ति भुक्तिमुक्तिफलप्रदः ॥ ५६॥
अहं मन्ये च ब्रह्माद्या विष्णुः सर्ववरप्रदः ॥ अन्ये जिगीषवो ये च ते सर्वे शिवपूजकाः॥५७॥
अद्यप्रभृति तन्मन्त्रं हित्वा भक्त्या शिवं भज ॥ पार्थिवेन विधानेन ध्यानेनैव शिवस्य च ॥ ५८॥
उपचारैरनेकैश्च सर्वभावेन भारत ॥ सिद्धिः स्यादचला तेद्य नात्र कार्या विचारणा॥५९॥
नन्दीश्वर उवाच ।।
इत्युक्त्वा च चरान्सर्वान्समाहूयाब्रवीदिदम् ॥ सावधानेन वै स्थेयमेतत्संरक्षणे सदा ॥ 3.38.६० ॥
प्रबोध्य स्वचरानिन्द्रोऽर्जुनसंरक्षणादिकम् ॥ वात्सल्यपूर्णहृदयः पुनरूचे कपिध्वजम् ॥ ६१॥
इन्द्र उवाच।।
राज्यं त्वया प्रमादाद्वै न कर्तव्यं कदाचन ॥ श्रेयसे भद्र विद्येयं भवेत्तव परन्तप॥६२॥
धैर्यं धार्य साधकेन सर्वथा रक्षकः शिवः॥संपत्तीश्च फलन्तुल्यं दास्यते नात्र संशयः ॥ ६३ ॥
नन्दीश्वर उवाच ।।
इति दत्त्वा वरन्तस्य भारतस्य सुरेश्वरः ॥ स्मरञ्छिवपदाम्भोजञ्जगाम भवनं स्वकम् ॥ ६४ ॥
अर्जुनोपि महावीरस्सुप्रणम्य सुरेश्वरम् ॥ तपस्तेपे संयतात्मा शिवमुद्दिश्य तद्विधम् ॥ ६५॥
इति श्रीशिवमहापुराणे तृतीयायां शतरुद्रसंहितायां किरातावतारवर्णनप्रसंगेऽर्जुनतपोवर्णनं नामाष्टत्रिंशोऽध्यायः ॥ ३८॥

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In