| |
|

This overlay will guide you through the buttons:

नन्दीश्वर उवाच।।
स्नानं स विधिवत्कृत्वा न्यासादि विधिवत्तथा ॥ ध्यानं शिवस्य सद्भक्त्या व्यासोक्तं यत्तथाऽकरोत् ॥ १॥
एकपादतलेनैव तिष्ठन्मुनिवरो यथा ॥ सूर्य्ये दृष्टिं निबध्यैकां मंत्रमावर्तयन्स्थितः ॥ २॥
तपस्तेपेति संप्रीत्या संस्मरन्मनसा शिवम् ॥ पंचाक्षरं मनुं शंभोर्जपन्सर्वो त्तमोत्तमम् ॥ ३ ॥
तपसस्तेज एवासीद्यथा देवा विसिस्मियुः ॥ पुनश्चैव शिवं याताः प्रत्यूचुस्ते समाहिताः ॥ ४ ॥
देवा ऊचुः ।।
नरेणैकेन सर्वेश त्वदर्थे तप आहितम्॥यदिच्छति नरस्सोयं किन्न यच्छति तत्प्रभो ॥ ५॥
इत्युक्त्वा तु स्तुतिं चकुर्विविधान्ते तदा सुराः ॥ तत्पादयोर्दृशः कृत्वा तत्र तस्थुः स्थिराधयः ॥ ६॥
नन्दीश्वर उवाच ।।
शिवस्तु तद्वचः श्रुत्वा महाप्रभुरुदारघीः ॥ सुविहस्य प्रसन्नात्मा सुरान्वचनमब्रवीत् ॥ ७॥
शिव उवाच ।।
स्वस्थानं गच्छत सुराः सर्वे सत्यन्न संशयःसर्वथाहं करिष्यामि कार्यं वो नात्र संशय ॥ ८॥
नंदीश्वर उवाच ।।
तच्छ्रुत्वा शंभुवचनन्निश्चयं परमं गताः ॥ परावृत्य गताः सर्वे स्वस्वथानं ते हि निर्जराः ॥ ९ ॥
एतस्मिन्नंतरे दैत्यो मूकनामागतस्तदा ॥ सौकरं रूपमास्थाय प्रेषितश्च दुरात्मना ॥ ३.३९.१० ॥
दुर्योधनेन विप्रेंद्र मायिना चार्जुनं तदा ॥ यत्रार्जुनस्थितश्चासीत्तेन मार्गेण वै तदा ॥ ११॥
शृङ्गाणि पर्वतस्यैव च्छिन्दन्वृक्षाननेकशः ॥ शब्दं च विविधं कुर्व न्नतिवेगेन संयुतः ॥ १२ ॥
अजुनोपि च तं दृष्ट्वा मूकनामासुरं तदा ॥ स्मृत्वा शिवपदांभोजं विचारे तत्परोऽभवत् ॥ १३ ॥
अर्जुन उवाच ।।
कोयं वा कुत आयाति क्रूरकर्मा च दृश्यते ॥ ममानिष्टं ध्रुवं कर्तुं समागच्छत्यसंशयम् ॥ १४ ॥
ममैवं मन आयाति शत्रुरेव न संशयः ॥ मया विनिहताः पूर्वमनेके दैत्यदानवाः ॥ १५ ॥
तदीयः कश्चिदायाति वैरं साधयितुम्पुनः ॥ अथवा च सखा कश्चिद्दुर्योधनहितावहः ॥ १६ ॥
यस्मिन्दृष्टे प्रसीदेत्स्वं मनः स हितकृद्ध्रुवम्॥यस्मिन्दृष्टे तदेव स्यादाकुलं शत्रुरेव सः ॥ १७ ॥
आचारः कुलमाख्याति वपुराख्याति भोजनम् ॥ वचनं श्रुतमाख्याति स्नेहमाख्याति लोचनम् ॥ १८ ॥
आकारेण तथा गत्या चेष्टया भाषितैरपि ॥ नेत्रवक्त्रविकाराभ्यां ज्ञायतेऽन्तर्हितं मनः ॥ १९ ॥
उज्ज्वलं सरसञ्चैव वक्रमारक्त कन्तथा ॥ नेत्रं चतुर्विधं प्रोक्तं तस्य भावं पृथग्बुधाः ॥ ३.३९.२० ॥
उज्ज्वलं मित्रसंयोगे सरसम्पुत्रदर्शने ॥ वक्रं च कामिनीयोगे आरक्तं शत्रुदर्शने ॥ २१ ॥
अस्मिन्मम तु सर्वाणि कलुषानीन्द्रियाणि च ॥ अयं शत्रुर्भवेदेव मारणीयो न संशयः ॥ २२ ॥
गुरोश्च वचनं मेद्य वर्तते दुःखदस्त्वया ॥ हन्तव्यः सर्वथा राजन्नात्र कार्या विचारणा ॥ २३ ॥
एतदर्थं त्वायुधानि मम चैव न संशयः ॥ विचार्य्येति च तत्रैव बाणं संस्थाय संस्थितः ॥ २४॥
एतस्मिन्नन्तरे तत्र रक्षार्थं ह्यर्जुनस्य वै ॥ तद्भक्तेश्च परीक्षार्थं शंकरो भक्तवत्सलः॥२५॥
विदग्धभिल्लरूपं हि गणैः सार्ध महाद्भुतम् ॥ तस्य दैत्यस्य नाशार्थं द्रुतं कृत्वा समागतः ॥ २६ ॥
बद्धकच्छश्च वस्त्रीभिर्वद्धेशानध्वजस्तदा ॥ शरीरे श्वेतरेखाश्च धनुर्बाणयुतः स्वयम् ॥ २७ ॥
बाणानान्तूणकं पृष्ठे धृत्वा वै स जगाम ह ॥ गणश्चैव तथा जातो भिल्लराजोऽभवच्छिवः ॥ २८॥
शब्दांश्च विविधान्कृत्वा निर्ययौ वाहिनीपतिः ॥ सूकरस्य ससाराथ शब्दश्च प्रदिशो दश ॥ २९॥
वनेचरेण शब्देन व्याकुलश्चार्जुनस्तदा ॥ पर्वताद्याश्च तैश्शब्दैस्ते सर्वे व्याकुलास्तदा ॥ ३.३९.३०॥
अहो किन्नु भवेदेष शिवः शुभकरस्त्विह॥मया चैव श्रुतम्पूर्वं कृष्णेन कथितम्पुनः ॥ ३१॥
व्यासेन कथितं चैवं स्मृत्वा देवै स्तथा पुनः ॥ शिवः शुभकरः प्रोक्तः शिवः सुखकरस्तथा ॥ ३२॥
मुक्तिदश्च स्वयं प्रोक्तो मुक्तिदानान्न संशयः ॥ तन्नामस्मरणात्पुंसां कल्याणं जायते धुवम् ॥ ३३ ॥
भजतां सर्वभावेन दुःखं स्वप्नेऽपि नो भवेत्॥यदा कदाचिज्जायेत तदा कर्मसमुद्भवम् ॥ ३४ ॥
तदेतद्बह्वपि ज्ञेयं नूनमल्पं न संशयः ॥ प्रारब्धस्याथ वा दोषो नूनं ज्ञेयो विशेषतः ॥ ३५ ॥
अथ वा बहु चाल्पं हि भोग्यं निस्तीर्य शंकरः ॥ कदाचिदिच्छया तस्य दूरीकुर्य्यान्न संशयः ॥ ॥ ३६॥
विषं चैवामृतं कुर्यादमृतं विषमेव वा ॥ यदिच्छति करोत्येव समर्थः किन्निषिध्यते ॥ ३७॥
इत्थं विचार्य्यमाणेऽपि भक्तैरन्यैः पुरातनैः ॥ भाविभिश्च सदा भक्तैरिहानीय मनः स्थिरम् ॥ ३८॥
लक्ष्मीर्गच्छेच्चावतिष्ठेन्मरणं निकटे पुरः ॥ निन्दां वाथ प्रकुर्वन्तु स्तुतिं वा दुःखसंक्षयम् ॥ ३९ ॥
जयते पुण्यपापाभ्यां शंकरस्सुखदः सदा ॥ कदाचिच्च परीक्षार्थं दुःखं यच्छति वै शिवः ॥ ३.३९.४०॥
अंते च सुखदः प्रोक्तो दयालुत्वान्न संशयः ॥ यथा चैव सुवर्णं च शोधि तं शुद्धतां व्रजेत् ॥ ४१ ॥
एवं चैवं मया पूर्वं श्रुतं मुनिमुखात्तथा॥अतस्तद्भजनेनैव लप्स्येऽहं सुखमुत्तमम् ॥ ४२ ॥
इत्येवन्तु विचारं स करोति यावदेव हि ॥ तावच्च सूकरः प्राप्तो बाणसंमोचनावधिः ॥ ४३॥
शिवोपि पृष्ठतो लग्नो ह्यायातः शूकरस्य हि ॥ तयोर्मध्ये तदा सोयं दृश्यते शृंगमद्भुतम् ॥ ४४॥
तस्य प्रोक्तं च माहात्म्यं शिवः शीघ्रतरं गतः॥अर्जुनस्य च रक्षार्थं शंकरो भक्तव त्सलः ॥ ४५॥
एतस्मिन्समये ताभ्यां कृतं बाणविमोचनम् ॥ शिवबाणस्तु पुच्छे वै ह्यर्जुनस्य मुखे तथा॥४६॥
शिवस्य पुच्छतो गत्वा मुखान्निस्सृत्य शीघ्रतः ॥ भूमौ विलीनः संयातस्तस्य वै पुच्छतो गतः॥४७॥
पपात पार्श्वतश्चैव बाणश्चैवार्जुनस्य च॥सूकरस्तत्क्षणं दैत्यो मृतो भूमौ पपात ह ॥ ४८॥
देवा हर्षं परम्प्रापुः पुष्पवृष्टिं च चक्रिरे ॥ जयपूर्व स्तुतिकराः प्रणम्य च पुनःपुनः॥४९॥
शिवस्तुष्टमना आसीदर्जुनः सुखमागतः॥दैत्यस्य च तदा दृष्ट्वा क्रररूपं च तौ तदा॥३.३९.५०॥
अर्जुनस्तु विशेषेण सुखिना प्राह चेतसा॥अहो दैत्यवरश्चायं रूपं तु परमाद्भुतम् ॥ ५१॥
कृत्वागतो मद्वधार्थैं शिवेनाहं सुरक्षितः ॥ ईश्वरेण ममाद्यैव बुद्धिर्दत्ता न संशयः॥५२॥
विचार्य्येत्यर्जुनस्तत्र जगौ शिवशिवेति च ॥ प्रणनाम शिवं भूयस्तुष्टाव च पुनः पुनः ॥ ५३ ॥
इति श्रीशिवमहापुराणे तृतीयायां शतरुद्रसंहितायां किरातावतारवर्णने मूकदैत्यवधोनामैकोनचत्वारिंशोऽध्यायः ॥ ३९॥

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In