| |
|

This overlay will guide you through the buttons:

।। शिव उवाच ।।
दशमे द्वापरे व्यासस्त्रिधामा नामतो मुनि ॥ हिमवच्छिखरे रम्ये भृगुतुंगे नगोत्तमे ॥ १ ॥
तत्रापि मम पुत्राश्च भृग्वाद्याः श्रुतिसंमिताः ॥ बलबन्धुर्नरामित्रः केतुशृंगस्तपोधनः ॥ २॥
एकादशे द्वापरे तु व्यासश्च त्रिवृतो यदा ॥ गंगाद्वारे कलौ नाम्ना तपोऽहं भविता तदा॥३॥
लम्बोदरश्च लम्बाक्षः केशलम्वः प्रलम्बकः ॥ तत्रापि पुत्राश्चत्वारो भविष्यन्ति दृढव्रताः ॥ ४ ॥
द्वादशे परिवर्त्ते तु शततेजाश्च वेदकृत् ॥ तत्राप्यहं भविष्यामि द्वापरान्ते कलाविह ॥ ५ ॥
हेमकंचुकमासाद्य नाम्ना ह्यत्रिः परिप्लुतः ॥ व्यासस्यैव साहाय्यार्थं निवृत्तिपथरोषणः ॥ ६ ॥
सर्वज्ञः समबुद्धिश्च साध्यः शर्वसुयोगिनः ॥ तत्रेति पुत्राश्चत्वारो भविष्यन्ति महामुने॥७॥
त्रयोदशे युगे तस्मिन्धर्मो नारायणः सदा ॥ व्यासस्तदाहं भविता बलिर्नाम महामुनिः ॥ ८॥
बालखिल्याश्रमे गंधमादने पर्वतोत्तमे ॥ सुधामा काश्यपश्चैव वसिष्ठो विरजाः शुभाः ॥ ९॥
यदा व्यासस्तु रक्षाख्यः पर्याये तु चतुर्दशे ॥ वंश आङ्गिरसे तत्र भविताहं च गौतमः ॥ 3.5.१० ॥
तत्रापि मम ते पुत्रा भविष्यन्ति कलौ तदा ॥ अत्रिर्दवशदश्चैव श्रवणोथ श्रविष्कटः ॥ ११॥
व्यासः पञ्चदशे त्रय्यारुणिर्वै द्वापरे यदा ॥ तदाहं भविता वेदशिरा वेदशिरस्तथा ॥ १२॥
महावीर्यं तदस्त्रं च वेदशीर्षश्च पर्वतः ॥ हिमवत्पृष्ठमासाद्य सरस्वत्यास्तथोत्तरे ॥ १३॥।
तत्रापि मम चत्वारो भविष्यन्ति सुता दृढाः ॥ कुणिश्च कुणिबाहुश्च कुशरीरः कुनेत्रकः ॥ १४॥
व्यासो युगे षोडशे तु यदा देवो भविष्यति ॥ तदा योगप्रदानाय गोकर्णो भविता ह्यहम् ॥ १५ ॥
तत्रैव च सुपुण्यं च गोकर्णं नाम तद्वनम्॥तत्रापि योगिनः पुत्र भविष्यंतित्यम्बुसंमिताः ॥ १६॥
काश्यपोप्युशनाश्चैव च्यवनोऽथ बृहस्पतिः ॥ तेपि तेनैव मार्गेण गमिष्यन्ति शिवालयम् ॥ १७॥
परिवर्त्ते सप्तदशे व्यासो देवकृतंजयः ॥ गुहावासीति नाम्नाहं हिमवच्छिखरे शुभे ॥ १८ ॥
महालये महोत्तुंगे शिवक्षेत्रं हिमाल यम् ॥ उतथ्यो वामदेवश्च महायोगो महाबलः ॥ १९ ॥
परिवर्त्तेऽष्टादशे तु यदा व्यास ऋतंजयः ॥ शिखाण्डीनामतोहं तद्धिमवच्छिखरे शुभे ॥ 3.5.२० ॥
सिद्धक्षेत्रे महापुण्ये शिखण्डी नाम पर्वतः ॥ शिखण्डिनो वनं वापि यत्र सिद्धनिषेवितम् ॥ २१ ॥
वाचःश्रवा रुचीकश्च स्यावास्यश्च यतीश्वरः ॥ एते पुत्रा भविष्यन्ति तत्रापि च तपोधनाः ॥ २२ ॥
एकोनविंशे व्यासस्तु भरद्वाजो महामुनिः ॥ तदाप्यहं भविष्यामि जटी माली च नामतः ॥ २३ ॥
हिमवच्छिखरे तत्र पुत्रा मेऽम्बुधिसंहिताः ॥ हिरण्यनामा कौशल्यो लोकाक्षी प्रधिमिस्तथा ॥ २४ ॥
परिवर्त्ते विंशतिमे भविता व्यास गौतमः ॥ तत्राट्टहासनामाहमट्टहासप्रिया नराः ॥ २५ ॥
तत्रैव हिमवत्पृष्ठे अट्टहासो महागिरिः ॥ देवमानुषयक्षेन्द्रसिद्धचारणसेवितः ॥ २६ ॥
तत्रापि मम ते पुत्रा भवि ष्यन्ति सुयोगिनः॥सुमन्तुर्बबरिर्विद्वान् कबंधः कुशिकन्धरः॥२७॥
एकविंशे युगे तस्मिन् व्यासो वाचःश्रवा यदा॥तदाहं दारुको नाम तस्माद्दारुवनं शुभम् ॥ २८ ॥
तत्रापि मम ते पुत्रा भविष्यन्ति सुयोगिनः ॥ प्लक्षो दार्भायणिश्चैव केतुमान् गौतमस्तथा ॥ २९ ॥
द्वाविंशे परिवर्ते तु व्यासः शुष्मायणो यदा ॥ तदाप्यहं भविष्यामि वाराणस्यां महामुनिः ॥ 3.5.३० ॥
नाम्ना वै लांगली भीमो यत्र देवाः सवासवाः ॥ द्रक्ष्यंति मां कलौ तस्मिन्भवं चैव हलायुधम् ॥ ३१ ॥
तत्रापि मम ते पुत्रा भविष्यंति सुधार्मिकाः ॥ भल्लवी मधुपिंगश्च श्वेतकेतुस्तथैव च ॥ ३२ ॥
परिवर्ते त्रयोविंशे तृणबिन्दुर्यदा मुनिः ॥ श्वेतो नाम तदाहं वै गिरौ कालंजरे शुभे ॥ ३३ ॥
तत्रापि मम ते पुत्रा भविष्यन्ति तपस्विनः ॥ उशिको बृहदश्वश्च देवलः कविरेव च ॥ ३४ ॥
परिवर्ते चतुर्विंशे व्यासो यक्षो यदा विभुः ॥ शूली नाम महायोगी तद्युगे नैमिषे तदा ॥ ३५ ॥
तत्रापि मम ते शिष्या भविष्यन्ति तपस्विनः ॥ शालिहोत्रोऽग्निवेशश्च युवनाश्वः शरद्वसुः ॥ ३६ ॥
पंचविंशे यदा व्यासः शक्तिर्नाम्ना भविष्यति ॥ तदाप्यहं महायोगी दण्डी मुण्डीश्वरः प्रभुः ॥ ३७ ॥
तत्रापि मम ते शिष्या भविष्यन्ति तपस्विनः ॥ छगलः कुण्डकर्णश्च कुम्भाण्डश्च प्रवाहकः ॥ ३८ ॥
व्यासः पराशरो यर्हि षड्विंशे भविताप्यहम् ॥ पुरं भद्रवटं प्राप्य सहिष्णुर्नाम नामतः ॥ ३९॥
तत्रापि मम ते शिष्या भविष्यन्ति तपस्विनः ॥ उलूको विद्युतश्चैव शम्बूको ह्याश्वलायनः ॥ 3.5.४०॥
सप्तविंशे यदा व्यासो जातूकर्ण्यो भविष्यति ॥ प्रभासतीर्थमाश्रित्य सोमशर्मा तदाप्यहम् ॥ ४१ ॥
तत्रापि मम ते शिष्या भविष्यंति तपस्विनः ॥ अक्षपादः कुमारश्चोलूको वत्सस्तथैव च ॥ ४२ ॥
अष्टाविंशे द्रापरे तु पराशरसुतो हरिः॥यदा व्यासो भविष्यामि नाम्ना द्वैपायनः प्रमुः॥४३॥
तदा षष्ठेन चांशेन कृष्णः पुरुषसत्तमः ॥ वसुदेवसुतः श्रेष्ठो वासुदेवो भविष्यति॥४४॥
तदाप्यहं भविष्यामि योगात्मा योगमायया ॥ लोकविस्मापनार्थाय ब्रह्मचारिशरीरकः ॥ ४५॥
श्मशाने मृतमुत्सृज्य दृष्ट्वा कायमनामयम्॥ब्राह्मणानां हितार्थाय प्रविष्टो योगमायया ॥ ४६॥
दिव्यां मेरुगुहां पुण्यां त्वया सार्द्धं च विष्णुना॥भविष्यामि तदा ब्रह्मँल्लकुली नामनामतः ॥ ४७॥
कायावतार इत्येवं सिद्धक्षेत्रं परं तदा॥भविष्यति सुविख्यातं यावद्भूमिर्धरिष्यति ॥ ४८ ॥
तत्रापि मम ते शिष्या भविष्यन्ति तपस्विनः ॥ कुशिकश्चैव गर्गश्च मित्रः कौरुष्य एव च ॥ ४९ ॥
योगिनो ब्राह्मणा वेदपारगा ऊर्द्ध्वरेतसः ॥ प्राप्य माहेश्वरं योगं गमिष्यंति शिवं पुरम् ॥ 3.5.५०॥
वैवस्वतेऽन्तरे सम्यक् प्रोक्ता हि परमात्मना ॥ योगेश्वरावताराश्च सर्वावर्तेषु सुव्रताः॥५१॥
व्यासाश्चैवाष्टविंशत्का द्वापरेद्वापरे विभो॥योगेश्वरावतारश्च प्रारंभे च कलौ कलौ ॥ ५२॥
योगेश्वरावताराणां योगमार्गप्रवर्द्धकाः ॥ महाशैवाश्च चत्वारः शिष्याः प्रत्येकमव्यया ॥ ५३॥
एते पाशुपताः शिष्या भस्मोद्धूलितविग्रहाः ॥ रुद्राक्षमालाभरणास्त्रिपुण्ड्रांकितमस्तकाः ॥ ५४ ॥
शिष्या धर्मरताः सर्वे वेदवेदांगपारगाः ॥ लिंगार्चनरता नित्यं बाह्याभ्यन्तरतः स्थिताः ॥ ५५॥
भक्त्या मयि च योगेन ध्याननिष्ठा जितेन्द्रियाः ॥ संख्यया द्वादशाधिक्य शतं च गणिता बुधैः ॥ ५६ ॥
इत्येतद्वै मया प्रोक्तमवतारेषु लक्षणम् ॥ मन्वादिकृष्णपर्यन्तमष्टाविंशद्युगक्रमात् ॥ ५७ ॥
तत्र श्रुतिसमूहानां विधानं ब्रह्मलक्षणम् ॥ भविष्यति तदा कल्पे कृष्णद्वैपायनो यदा ॥ ५८ ॥
इत्येवमुक्त्वा ब्रह्माणमनुगृह्य महेश्वरः ॥ पुनः संप्रेक्ष्य देवेशस्तत्रैवान्तरधीयत ॥ ५९ ॥
इति श्रीशिवमहापुराणे तृतीयायां शतरुद्रसंहितायां शिवावतारोपाख्यान एकोनविंशतिशिवावतारवर्णनं नाम पञ्चमोऽध्यायः ॥ ५ ॥ इति द्विचत्वारिंशावताराः ॥ ४२ ॥

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In