| |
|

This overlay will guide you through the buttons:

अथ नन्दीश्वरावतारमाह ॥
सनत्कुमार उवाच ।।
भवान्कथमनुप्राप्तो महादेवांशजः शिवम् ॥ श्रोतुमिच्छामि तत्सर्वं वक्तुमर्हसि मे प्रभो ॥ १ ॥
नन्दीश्वर उवाच ।।
सनत्कुमार सर्वज्ञ सावधानतया शृणु ॥ यथाहं च शिवं प्राप्तो महादेवांशजो मुने ॥ २ ॥
प्रजाकामः शिलादोऽभूदुक्तः पितृभिरादरात् ॥ तदुद्धर्तुमना भक्त्या समुद्धारमभीप्सुभिः ॥ ३ ॥
अधोदृष्टिः सुधर्मात्मा शिलादो नाम वीर्यवान् ॥ तस्यासीन्मुनिकैर्वृत्तिः शिवलोके च सोगमत् ॥ ४ ॥
शक्रमुद्दिश्य स मुनिस्तपस्तेपे सुदुः सहम् ॥ निश्चलात्मा शिलादाख्यो बहुकालं दृढव्रतः ॥ ५ ॥
तपतस्तस्य तपसा संतुष्टोऽभूच्छतक्रतुः ॥ जगाम च वरं दातुं सर्वदेवप्रभुस्तदा ॥ ६ ॥
शिलादमाह सुप्रीत्या शक्रस्तुष्टोऽस्मि तेऽनघ ॥ तेन त्वं मुनिशार्दूल वरयस्व वरानिति ॥ ७ ॥
ततः प्रणम्य देवेशं स्तुत्वा स्तुतिभिरादरात् ॥ शिलादो मुनिशार्दूलस्तमाह सुकृताञ्जलिः ॥ ८॥
शिलाद उवाच ।।
शतक्रतो सुरेशान सन्तुष्टो यदि मे प्रभो॥अयोनिजं मुत्युहीनं पुत्रमिच्छामि सुव्रतम्॥९॥
शक्र उवाच।।
पुत्रं दास्यामि पुत्रार्थिन्योनिजं मृत्युसंयुतम् ॥ अन्यथा ते न दास्यामि मृत्युहीना न सन्ति वै ॥ 3.6.१०॥
न दास्यामि सुतं तेऽहं मृत्युहीनमयोनिजम् ॥ हरिर्विधिश्च भगवान्किमुतान्यो महामुने ॥ ११॥
तावपि त्रिपुरार्यंगसम्भावौ मरणान्वितौ ॥ तयोरप्यायुषा मानं कथितं निगमे पृथक् ॥ १२॥
तस्मादयोनिजे पुत्रे मृत्युहीने प्रयत्नतः ॥ परित्यजाशां विप्रेन्द्र गृहाणात्मक्षमं सुतम्॥१३॥
किन्तु देवेश्वरो रुद्रः प्रसीदति महेश्वरः ॥ सुदुर्लभो मृत्युहीनस्तव पुत्रो ह्ययोनिजः ॥ १४ ॥
अहं च विष्णुर्भगवान्द्रुहिणश्च महामुने ॥ अयोनिजं मृत्युहीनं पुत्रं दातुं न शक्नुमः ॥ १५ ॥
आराधय महादेवं तत्पुत्रविनिकाम्यया ॥ सर्वेश्वरो महाशक्तः स ते पुत्रं प्रदास्यति ॥ १६ ॥
नन्दीश्वर उवाच ।।
एवं व्याहृत्य विप्रेन्द्रमनुगृह्य च तं घृणी॥देवैर्वृतः सुरेशानस्स्वलोकं समगान्मुने ॥ १७ ॥
गते तस्मिंश्च वरदे सहस्राक्षे शिलाशनः ॥ आराधयन्महादेवं तपसातोषयद्भवम्॥१८॥
अथ तस्यैवमनिशन्तत्परस्य द्विजस्त वै ॥ दिव्यम्वर्षसहस्रं तु गतं क्षणमिवाद्भुतम् ॥ १९॥
वल्मीकेन वृतांगश्च लक्षकोटगणैर्मुनिः ॥ सूचीमुखैश्चान्यै रक्तभुग्भिश्च सर्वतः ॥ 3.6.२०॥
निर्मांसरुधिर त्वग्वै बिले तस्मिन्नवस्थितः ॥ अस्थिशेषोभवत्पश्चाच्छिलादो मुनिसत्तमः ॥ २१ ॥
तुष्टः प्रभुस्तदा तस्मै दर्शयामास स्वां तनुम् ॥ दिव्यां दिव्यगुणैर्युक्तामलभ्यां वामबुद्धिभिः ॥ २२॥
दिव्यवर्षसहस्रेण तप्यमानाय शूलधृक् ॥ सर्वदेवाधिपस्तस्मै वरदोस्मीत्यभाषत ॥ २३॥
महासमाधिसंलीनस्स शिलादो महामुनिः ॥ नाशृणोत्तद्गिरं शम्भोर्भक्त्यधीनरतस्य वै॥२४॥
यदा स्पृष्टो मुनिस्तेन करेण त्रिपुरारिणा ॥ तदैव मुनिशार्दूल उत्ससर्ज? तपःक्रमम् ॥ २५॥
अथोन्मील्य मुनिर्नेत्रे सोमं शंभुं विलोकयन् ॥ द्रुतं प्रणम्य स मुदा पादयोर्न्यपतन्मुने॥२६॥
हर्षगद्गदया वाचा नतस्कंधः कृताञ्जलिः॥प्रसन्नात्मा शिलादस्स तुष्टाव परमेश्वरम् ॥ २७॥
ततः प्रसन्नो भगवान्देवदेवस्त्रिलोचनः॥वरदोऽस्मीति तम्प्राह शिलादं मुनिपुंगवम्॥२८॥
तपसानेन किं कार्यं भवते हि महा मते॥ददामि पुत्रं सर्वज्ञं सर्वशास्त्रार्थपारगम्॥२९॥
ततः प्रणम्य देवेशं तच्छ्रुत्वा च शिलाशनः॥हर्षगद्गदया वाचोवाच सोमविभूषणम् ॥ 3.6.३०॥
शिलाद उवाच ।।
महेश यदि तुष्टोऽसि यदि वा वरदश्च मे ॥ इच्छामि त्वत्समं पुत्रं मृत्युहीनमयोनिजम् ॥ ३१॥
नंदीश्वर उवाच ।।
एवमुक्तस्ततो देवस्त्र्यम्बकस्तेन शङ्करः ॥ प्रत्युवाच प्रसन्नात्मा शिलादं मुनिसत्तमम्॥३२॥
।। शिव उवाच ।।
पूर्वमाराधितो विप्र ब्रह्मणाहं तपोधन ॥ तपसा चावतारार्थं मुनिभिश्च सुरोत्तमैः॥३३॥
तव पुत्रो भविष्यामि नन्दी नाम्ना त्वयोनिजः ॥ पिता भविष्यसि मम पितुर्वै जगतां मुने ॥ ३४ ॥
नन्दीश्वर उवाच ।।
एवमुक्त्वा मुनिं प्रेक्ष्य प्रणिपत्यास्थितं घृणी ॥ सोमस्तूर्णं तमादिश्य तत्रैवान्तर्दधे हरः ॥ ३५॥
गते तस्मिन्महादेवे स शिलादो महामुनिः॥स्वमाश्रयमुपागम्य ऋषिभ्योऽकथयत्ततः ॥ ३६॥
कियता चैव कालेन तदासौ जनकः स मे॥यज्ञांगणं चकर्षाशु यज्ञार्थं यज्ञवित्तमः॥३७॥
ततः क्षणादहं शंभोस्तनुजस्तस्य चाज्ञया॥स जातः पूर्व्वमेवाहं युगान्ताग्निसमप्रभः ॥ ३८ ॥
अवर्षंस्तदा पुष्करावर्तकाद्या जगुः खेचराः किन्नराः सिद्धसाध्या ॥ शिलादात्मजत्वं गते मय्यृषीन्द्रास्समन्ताच्च वृष्टिं व्यधुः कौसुमीं ते॥३९॥
अथ ब्रह्मादयो देवा देवपल्यश्च सर्वशः ॥ तत्राजग्मुश्च सुप्रीत्या हरिश्चैव शिवोऽम्बिका॥3.6.४०॥
तदोत्सवो महानासीन्ननृतुश्चाप्सरोगणाः ॥ आदृत्य मां तथा लिंगं तुष्टुवुर्हर्षिताश्च ते॥४१॥
सुप्रशस्य शिलादं तं स्तुत्वा च सुस्तवैः शिवौ॥सर्वे जग्मुश्च धामानि शिवावप्यखिलेश्वरौ॥४२॥
शिलादोऽपि च मां दृष्ट्वा कालसूर्य्यानलप्रभम्॥त्र्यक्षं चतुर्भुजं बालं जटामुकुटधारिणम् ॥ ४३॥
त्रिशूलाद्यायुधं दीप्तं सर्वथा रुद्ररूपिणम्॥महानन्दभरः प्रीत्या प्रणम्यं प्रणनाम च ॥ ४४ ॥
शिलाद उवाच ।।
त्वयाहं नन्दितो यस्मान्नन्दी नाम्ना सुरेश्वर ॥ तस्मात्त्वां देवमानन्दं नमामि जगदीश्वरम् ॥ ४५ ॥
नन्दीश्वर उवाच ।।
मया सह पिता हृष्टः सुप्रणम्य महेश्वरम् ॥ उटजं स्वं जगामाशु निधिं लब्ध्वेव निर्धनः ॥ ४६॥
यदा गतोहमुटजं शिलादस्य महामुने ॥ तदाहं तादृशं रूपं त्यक्त्वा मानुष्यमास्थितः॥४७॥
मानुष्यमास्थितं दृष्ट्वा पिता मे लोकपूजितः ॥ विललापातिदुःखार्त्तः स्वजनैश्च समावृतः ॥ ४७॥
जातकर्मादिकान्येव सर्वाण्यपि चकार मे ॥ शालंकायनपुत्रो वै शिलादः पुत्रवत्सलः ॥ ४९ ॥
वेदानध्यापयामास सांगोपांगानशेषतः ॥ शास्त्राण्यन्यान्यपि तथा पञ्चवर्षे पिता च माम् ॥ 3.6.५०॥
सम्पूर्णे सप्तमे वर्षे मित्रावरुणसंज्ञकौ ॥ मुनी तस्याश्रमं प्राप्तौ द्रष्टुं मां चाज्ञया विभोः ॥ ५१॥
सत्कृतौ मुनिना तेन सूपविष्टो महामुनी ॥ ऊचतुश्च महात्मानौ मां निरीक्ष्य मुहुर्मुहुः॥५२॥
मित्रावरुणावूचतुः।।
तात नंदीस्तवाल्पायुः सर्वशास्त्रार्थपारगः॥न दृष्टमेव चापश्यं ह्यायुर्वर्षादतः परम् ॥ ५३ ॥
विप्रयोरित्युक्तवतोः शिलादः पुत्रवत्सलः ॥ तमालिङ्ग्य च दुःखार्त्तो रुरोदातीव विस्वरम् ॥ ५४ ॥
मृतवत्पतितं दृष्ट्वा पितरं च पितामहम् ॥ प्रत्यवोचत्प्रसन्नात्मा स्मृत्वा शिवपदाम्बुजम् ॥ ५५ ॥
केन त्वं तात दुःखेन वेपमानश्च रोदिषि ॥ दुःखं ते कुत उत्पन्नं ज्ञातुमिच्छामि तत्त्वतः ॥ ५६ ॥
।। पितोवाच ।।
तवाल्पमृत्युदुःखेन दुःखितोऽतीव पुत्रक ॥ को मे दुःखं हरतु वै शरणं प्रयामि हि ॥ ५७॥
।। पुत्र उवाच ।।
देवो वा दानवो वापि यमः कालोथ वापि हि॥ऋध्येयुर्यद्यपि ह्येते मामन्येपि जनास्तथा ॥ ५८ ॥
अथापि चाल्पमृत्युर्मे न भविष्यति मां तुदः ॥ सत्यं ब्रवीमि जनकं शपथन्ते करोम्यहम्॥५९॥
।। पितोवाच ।।
किं तपः किं परिज्ञानं को योगश्च प्रभुश्च ते ॥ येन त्वं दारुणं दुःखं वञ्चयिष्यसि पुत्र मे ॥ 3.6.६०॥
।। पुत्र उवाच ।।
न तात तपसा मृत्युं वंचयिष्ये न विद्यया॥महादेवस्य भजनान्मृत्युं जेष्यामि नान्यथा ॥ ६१॥
।। नन्दीश्वर उवाच ।।
इत्युक्त्वाहं पितुः पादौ प्रणम्य शिरसा मुने ॥ प्रदक्षिणीकृत्य च तमगच्छं वनमुत्तमम्॥६२॥
इति श्रीशिवमहापुराणे तृतीयायां शतरुद्रसंहितायां नन्दिकेशावतारवर्णनं नाम षष्ठोऽध्यायः ॥ ६॥

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In