| |
|

This overlay will guide you through the buttons:

।। नन्दिकेश्वर उवाच ।।
तत्र गत्वा मुनेऽहं वै स्थित्वैकान्तस्थले सुधीः ॥ अतपं तप उग्रं सन्मुनीनामपि दुष्करम् ॥ १॥
tatra gatvā mune'haṃ vai sthitvaikāntasthale sudhīḥ .. atapaṃ tapa ugraṃ sanmunīnāmapi duṣkaram .. 1..
हृत्पुण्डरीकसुषिरे ध्यात्वा देवं त्रियम्बकम् ॥ त्र्यक्षं दशभुजं शान्तं पञ्चवक्त्रं सदा शिवम् ॥ २ ॥
hṛtpuṇḍarīkasuṣire dhyātvā devaṃ triyambakam .. tryakṣaṃ daśabhujaṃ śāntaṃ pañcavaktraṃ sadā śivam .. 2 ..
रुद्रजाप्यमकार्षं वै परमध्यानमास्थितः ॥ सरितश्चोत्तरे पुण्ये ह्येकचित्तः समाहितः ॥ ३॥
rudrajāpyamakārṣaṃ vai paramadhyānamāsthitaḥ .. saritaścottare puṇye hyekacittaḥ samāhitaḥ .. 3..
तस्मिञ्जाप्येऽथ संप्रीतः स्थितं मां परमेश्वरः ॥ तुष्टोऽब्रवीन्महादेवः सोमः सोमार्द्धभूषणः ॥ ४॥
tasmiñjāpye'tha saṃprītaḥ sthitaṃ māṃ parameśvaraḥ .. tuṣṭo'bravīnmahādevaḥ somaḥ somārddhabhūṣaṇaḥ .. 4..
शिव उवाच।।
शैलादे वरदोहं ते तपसानेन तोषितः ॥ साधु तप्तं त्वया धीमन् ब्रूहि यत्ते मनोगतम् ॥ ५॥
śailāde varadohaṃ te tapasānena toṣitaḥ .. sādhu taptaṃ tvayā dhīman brūhi yatte manogatam .. 5..
स एवमुक्तो देवेन शिरसा पादयोर्नतः॥अस्तवं परमेशानं जराशोकविनाशनम्॥६॥
sa evamukto devena śirasā pādayornataḥ..astavaṃ parameśānaṃ jarāśokavināśanam..6..
अथ मां नन्दिनं शम्भुर्भक्त्या परामया युतम् ॥ अश्रुपूर्णेक्षणं सम्यक् पादयोः शिरसा नतम् ॥ ७॥
atha māṃ nandinaṃ śambhurbhaktyā parāmayā yutam .. aśrupūrṇekṣaṇaṃ samyak pādayoḥ śirasā natam .. 7..
उत्थाय परमेशानः पस्पर्श परमार्तिहा॥कराभ्यां संमुखाभ्यान्तु संगृह्य वृषभध्वजः ॥ ८॥
utthāya parameśānaḥ pasparśa paramārtihā..karābhyāṃ saṃmukhābhyāntu saṃgṛhya vṛṣabhadhvajaḥ .. 8..
निरीक्ष्य गणपांश्चैव देवीं हिमवतः सुताम् ॥ उवाच मां कृपादृष्ट्या समीक्ष्य जगताम्पतिः ॥ ९ ॥
nirīkṣya gaṇapāṃścaiva devīṃ himavataḥ sutām .. uvāca māṃ kṛpādṛṣṭyā samīkṣya jagatāmpatiḥ .. 9 ..
वत्स नन्दिन्महाप्राज्ञ मृत्योर्भीतिः कुतस्तव ॥ मयैव प्रेषितौ विप्रौ मत्समस्त्वं न संशयः ॥ 3.7.१०॥
vatsa nandinmahāprājña mṛtyorbhītiḥ kutastava .. mayaiva preṣitau viprau matsamastvaṃ na saṃśayaḥ .. 3.7.10..
अमरो जरया त्यक्तोऽदुःखी गणपतिः सदा ॥ अव्ययश्चाक्षयश्चेष्टः स पिता स सुहृज्जनः ॥ ११ ॥
amaro jarayā tyakto'duḥkhī gaṇapatiḥ sadā .. avyayaścākṣayaśceṣṭaḥ sa pitā sa suhṛjjanaḥ .. 11 ..
मद्बलः पार्श्वगो नित्यं ममेष्टो भवितानिशम् ॥ न जरा जन्म मृत्युर्वै मत्प्रसादाद्भविष्यति ॥ १२ ॥
madbalaḥ pārśvago nityaṃ mameṣṭo bhavitāniśam .. na jarā janma mṛtyurvai matprasādādbhaviṣyati .. 12 ..
नन्दीश्वर उवाच ।।
एवमुक्त्वा शिरोमालां कुशेशयमयीं निजाम्॥समुन्मुच्य बबन्धाशु मम कण्ठे कृपानिधिः॥१३॥
evamuktvā śiromālāṃ kuśeśayamayīṃ nijām..samunmucya babandhāśu mama kaṇṭhe kṛpānidhiḥ..13..
तयाहं मालया विप्र शुभया कण्ठसक्तया॥।त्र्यक्षो दशभुजश्चासं द्वितीय इव शङ्कर॥१४॥
tayāhaṃ mālayā vipra śubhayā kaṇṭhasaktayā...tryakṣo daśabhujaścāsaṃ dvitīya iva śaṅkara..14..
तत एव समादाय हस्तेन परमेश्वरः॥उवाच ब्रूहि किं तेऽद्य ददामि वरमुत्तमम्॥१५॥
tata eva samādāya hastena parameśvaraḥ..uvāca brūhi kiṃ te'dya dadāmi varamuttamam..15..
ततो जटाश्रितं वारि गृहीत्वा हार निर्मलम् ॥ उक्त्वा नन्दी भवेतीह विससर्ज वृषध्वजः ॥ १६ ॥
tato jaṭāśritaṃ vāri gṛhītvā hāra nirmalam .. uktvā nandī bhavetīha visasarja vṛṣadhvajaḥ .. 16 ..
ततः पञ्चमिता नद्यः प्रावर्तत शुभावहाः॥सुतोयाश्च महावेगा दिव्य रूपा च सुन्दरी ॥ १७॥
tataḥ pañcamitā nadyaḥ prāvartata śubhāvahāḥ..sutoyāśca mahāvegā divya rūpā ca sundarī .. 17..
जटोदका त्रिस्रोताश्च वृषध्वनिरितीव हि॥स्वर्णोदका जम्बुनदी पञ्चनद्यः प्रकीर्तिताः ॥ १८॥
jaṭodakā trisrotāśca vṛṣadhvaniritīva hi..svarṇodakā jambunadī pañcanadyaḥ prakīrtitāḥ .. 18..
एतत्पञ्चनदं नाम शिवपृष्ठतमं शुभम्॥जपेश्वरसमीपे तु पवित्रं परमं मुने ॥ १९ ॥
etatpañcanadaṃ nāma śivapṛṣṭhatamaṃ śubham..japeśvarasamīpe tu pavitraṃ paramaṃ mune .. 19 ..
यः पञ्चनदमासाद्य स्नात्वा जप्त्वेश्वरेश्वरम्॥पूजयेच्छिवसायुज्यं प्रयात्येव न संशयः ॥ 3.7.२०॥
yaḥ pañcanadamāsādya snātvā japtveśvareśvaram..pūjayecchivasāyujyaṃ prayātyeva na saṃśayaḥ .. 3.7.20..
अथ शम्भुरुवाचोमामभिषिञ्चामि नन्दिनम्।गणेन्द्रं व्याहरिष्यामि किं वा त्वं मन्यसेऽव्यये ॥ २१ ॥
atha śambhuruvācomāmabhiṣiñcāmi nandinam.gaṇendraṃ vyāhariṣyāmi kiṃ vā tvaṃ manyase'vyaye .. 21 ..
उमोवाच ।।
दातुमर्हसि देवेश नन्दिने परमेश्वर ॥ महाप्रियतमो नाथ शैलादिस्तनयो मम ॥ २२ ॥
dātumarhasi deveśa nandine parameśvara .. mahāpriyatamo nātha śailādistanayo mama .. 22 ..
नन्दीश्वर उवाच ।।
ततस्स शङ्करः स्वीयान्सस्मार गणपान्वरान् ॥ स्वतन्त्रः परमेशानस्सर्वदो भक्तवत्सलः ॥ २३॥
tatassa śaṅkaraḥ svīyānsasmāra gaṇapānvarān .. svatantraḥ parameśānassarvado bhaktavatsalaḥ .. 23..
स्मरणादेव रुद्रस्य सम्प्राप्ताश्च गणेश्वराः ॥ असङ्ख्याता महामोदाश्शङ्कराकृतयोऽखिलाः ॥ २४ ॥
smaraṇādeva rudrasya samprāptāśca gaṇeśvarāḥ .. asaṅkhyātā mahāmodāśśaṅkarākṛtayo'khilāḥ .. 24 ..
ते गणेशाश्शिवं देवीं प्रणम्याहुः शुभं वचः ॥ ते प्रणम्य करौ बद्ध्वा नतस्कन्धा महाबलाः ॥ २५ ॥
te gaṇeśāśśivaṃ devīṃ praṇamyāhuḥ śubhaṃ vacaḥ .. te praṇamya karau baddhvā nataskandhā mahābalāḥ .. 25 ..
गणेशा ऊचुः ।।
किमर्थं च स्मृता देव ह्याज्ञापय महाप्रभो ॥ किङ्करान्नः समायातांस्त्रिपुरार्दन कामद ॥ २६॥
kimarthaṃ ca smṛtā deva hyājñāpaya mahāprabho .. kiṅkarānnaḥ samāyātāṃstripurārdana kāmada .. 26..
किं सागराञ्शोषयामो यमं वा सह किंकरैः ॥ हन्मो मृत्युं महामृत्युं विशेषं वृद्धपद्मजम् ॥ २७ ॥
kiṃ sāgarāñśoṣayāmo yamaṃ vā saha kiṃkaraiḥ .. hanmo mṛtyuṃ mahāmṛtyuṃ viśeṣaṃ vṛddhapadmajam .. 27 ..
बद्ध्वेन्द्रं सह देवैश्च विष्णुं वा पार्षदैः सह॥आनयामः सुसंकुद्धान्दैत्यान्वा दानवैः सह ॥ २८ ॥
baddhvendraṃ saha devaiśca viṣṇuṃ vā pārṣadaiḥ saha..ānayāmaḥ susaṃkuddhāndaityānvā dānavaiḥ saha .. 28 ..
कस्याद्य व्यसनं घोरं करिष्यामस्तवाज्ञया ॥ कस्य वाद्योत्सवो देव सर्वकामसमृद्धये ॥ २९ ॥
kasyādya vyasanaṃ ghoraṃ kariṣyāmastavājñayā .. kasya vādyotsavo deva sarvakāmasamṛddhaye .. 29 ..
नन्दीश्वर उवाच ।।
इत्याकर्ण्य वचस्तेषां गणानां वीरवादिनाम् ॥ उवाच तान्स प्रशंस्य गणेशान्परमेश्वरः ॥ 3.7.३०॥
ityākarṇya vacasteṣāṃ gaṇānāṃ vīravādinām .. uvāca tānsa praśaṃsya gaṇeśānparameśvaraḥ .. 3.7.30..
शिव उवाच।।
नन्दीश्वरोयं पुत्रो मे सर्वेषामीश्वरेश्वरः॥प्रियो गणामग्रणीस्सर्वैः क्रियतां वचनं मम॥३१॥
nandīśvaroyaṃ putro me sarveṣāmīśvareśvaraḥ..priyo gaṇāmagraṇīssarvaiḥ kriyatāṃ vacanaṃ mama..31..
सर्वे प्रीत्याभिषिञ्चध्वं मद्गणानां गतिम्पतिम् ॥ अद्यप्रभृति युष्माकमयं नन्दीश्वरः प्रभुः ॥ ३२॥
sarve prītyābhiṣiñcadhvaṃ madgaṇānāṃ gatimpatim .. adyaprabhṛti yuṣmākamayaṃ nandīśvaraḥ prabhuḥ .. 32..
नन्दीश्वर उवाच ।।
एवमुक्ताः शङ्करेण गणपास्सर्व्व एव ते ॥ एवमस्त्विति सम्प्रोच्य सम्भारानाहरँस्ततः ॥ ३३ ॥
evamuktāḥ śaṅkareṇa gaṇapāssarvva eva te .. evamastviti samprocya sambhārānāharam̐stataḥ .. 33 ..
ततो देवाश्च सेन्द्राश्च नारायणमुखास्तथा ॥ मुनयः सर्वतो लोका आजग्मुर्मुदिताननाः ॥ ३४ ॥
tato devāśca sendrāśca nārāyaṇamukhāstathā .. munayaḥ sarvato lokā ājagmurmuditānanāḥ .. 34 ..
पितामहोपि भगवन्नियोगाच्छङ्करस्य वै ॥ चकार नंदिनस्सर्व्वमभिषेकं समाहितः ॥ ३५ ॥
pitāmahopi bhagavanniyogācchaṅkarasya vai .. cakāra naṃdinassarvvamabhiṣekaṃ samāhitaḥ .. 35 ..
ततो विष्णुस्ततश्शक्रो लोकपालास्तथैव च ॥ ऋषयस्तुष्टुवुश्चैव पितामहपुरोगमाः ॥ ३६ ॥
tato viṣṇustataśśakro lokapālāstathaiva ca .. ṛṣayastuṣṭuvuścaiva pitāmahapurogamāḥ .. 36 ..
स्तुतिमत्सु ततस्तेषु विष्णुः सर्वजगत्पतिः ॥ शिरस्यञ्जलिमाधाय तुष्टाव च समाहितः ॥ ३७ ॥
stutimatsu tatasteṣu viṣṇuḥ sarvajagatpatiḥ .. śirasyañjalimādhāya tuṣṭāva ca samāhitaḥ .. 37 ..
प्राञ्जलिः प्रणतो भूत्वा जयशब्दं चकार च ॥ ततो गणाधिपास्सर्व्वे ततो देवास्ततोऽसुराः ॥ ३८ ॥
prāñjaliḥ praṇato bhūtvā jayaśabdaṃ cakāra ca .. tato gaṇādhipāssarvve tato devāstato'surāḥ .. 38 ..
एवं स्तुतश्चाभिषिक्तो देवैस्स ब्रह्मकैस्तदा ॥ नन्दीश्वरोहं विप्रेन्द्र नियोगात्प रमेशितुः ॥ ३९ ॥
evaṃ stutaścābhiṣikto devaissa brahmakaistadā .. nandīśvarohaṃ viprendra niyogātpa rameśituḥ .. 39 ..
उद्वाहश्च कृतस्तत्र नियोगात्परमेष्ठिनः ॥ महोत्सवयुतः प्रीत्या विष्णुब्रह्मादिभिर्मम ॥ 3.7.४० ॥
udvāhaśca kṛtastatra niyogātparameṣṭhinaḥ .. mahotsavayutaḥ prītyā viṣṇubrahmādibhirmama .. 3.7.40 ..
मरुतां च सुता देवी सुयशास्तु मनोहरा ॥ पत्नी सा मेऽभवद्दिव्या मनोनयननन्दिनी ॥ ४१ ॥
marutāṃ ca sutā devī suyaśāstu manoharā .. patnī sā me'bhavaddivyā manonayananandinī .. 41 ..
लब्धं शशिप्रभं छत्रं तया तत्र विभूषितम् ॥ चामरैश्चामरासक्तहस्ताग्रैः स्त्रीगणैर्युतम् ॥ ४२॥
labdhaṃ śaśiprabhaṃ chatraṃ tayā tatra vibhūṣitam .. cāmaraiścāmarāsaktahastāgraiḥ strīgaṇairyutam .. 42..
सिंहासनं च परमं तया चाधिष्ठितं मया॥अलंकृतो महालक्ष्म्या मुकुटाद्यैस्सुभूषणैः ॥ ४३॥
siṃhāsanaṃ ca paramaṃ tayā cādhiṣṭhitaṃ mayā..alaṃkṛto mahālakṣmyā mukuṭādyaissubhūṣaṇaiḥ .. 43..
लब्धो हारश्च परमो देव्याः कण्ठगतस्तथा ॥ वृषेन्द्रश्च शितो नागस्सिंहस्सिंहध्वजस्तथा ॥ ४४ ॥
labdho hāraśca paramo devyāḥ kaṇṭhagatastathā .. vṛṣendraśca śito nāgassiṃhassiṃhadhvajastathā .. 44 ..
रथश्च हेमहारश्च चन्द्रबिंबसमः शुभः ॥ अन्यान्यपि च वस्तूनि लब्धानि हि मया मुने ॥ ४५॥
rathaśca hemahāraśca candrabiṃbasamaḥ śubhaḥ .. anyānyapi ca vastūni labdhāni hi mayā mune .. 45..
एवं कृतविवाहोऽहं तया पत्न्या महामुने ॥ पादौ ववन्दे शम्भोश्च शिवाया ब्रह्मणो हरेः ॥ ४६॥
evaṃ kṛtavivāho'haṃ tayā patnyā mahāmune .. pādau vavande śambhośca śivāyā brahmaṇo hareḥ .. 46..
तथाविधं त्रिलोकेशस्सपत्नीकं च माम्प्रभुः ॥ प्रोवाच परया प्रीत्या स शिवो भक्तवत्सलः ॥ ४७॥
tathāvidhaṃ trilokeśassapatnīkaṃ ca māmprabhuḥ .. provāca parayā prītyā sa śivo bhaktavatsalaḥ .. 47..
ईश्वर उवाच ।।
शृणु सत्पुत्र तातस्त्वं सुयशेयन्तव प्रिया ॥ ददामि ते वरम्प्रीत्या यत्ते मनसि वाञ्छितम् ॥ ४८॥
śṛṇu satputra tātastvaṃ suyaśeyantava priyā .. dadāmi te varamprītyā yatte manasi vāñchitam .. 48..
सदाहन्तव नन्दीश सन्तुष्टोऽस्मि गणेश्वर ॥ देव्या च सहितो वत्स शृणु मे परमं वचः ॥ ४९ ॥
sadāhantava nandīśa santuṣṭo'smi gaṇeśvara .. devyā ca sahito vatsa śṛṇu me paramaṃ vacaḥ .. 49 ..
सदेष्टश्च विशिष्टश्च परमैश्वर्य्यसंयुतः॥महायोगी महेष्वासः स पिता स पितामहः ॥ 3.7.५० ॥
sadeṣṭaśca viśiṣṭaśca paramaiśvaryyasaṃyutaḥ..mahāyogī maheṣvāsaḥ sa pitā sa pitāmahaḥ .. 3.7.50 ..
अजेयस्सर्वजेता च सदा पूज्यो महाबलः ॥ अहं यत्र भवांस्तत्र यत्र त्वं तत्र चाप्यहम् ॥ ५१ ॥
ajeyassarvajetā ca sadā pūjyo mahābalaḥ .. ahaṃ yatra bhavāṃstatra yatra tvaṃ tatra cāpyaham .. 51 ..
अयं च ते पिता पुत्र परमैश्वर्य्यसंयुतः ॥ भविष्यति गणाध्यक्षो मम भक्तो महाबलः ॥ ५२॥
ayaṃ ca te pitā putra paramaiśvaryyasaṃyutaḥ .. bhaviṣyati gaṇādhyakṣo mama bhakto mahābalaḥ .. 52..
पितामहोऽपि ते वत्स तथास्तु नियमा इमे ॥ मत्समीपं गमिष्यन्ति मया दत्तवरास्तथा ॥ ५३॥
pitāmaho'pi te vatsa tathāstu niyamā ime .. matsamīpaṃ gamiṣyanti mayā dattavarāstathā .. 53..
नन्दीश्वर उवाच।।
ततो देवी महाभागा नन्दिनं वरदाब्रवीत्॥वरं ब्रूहीति माम्पुत्र सर्व्वान्कामान्यथेसितान् ॥ ५४ ॥
tato devī mahābhāgā nandinaṃ varadābravīt..varaṃ brūhīti māmputra sarvvānkāmānyathesitān .. 54 ..
तच्छ्रुत्वा वचनं देव्याः प्रावोचत्साञ्जलिस्तदा॥भक्तिर्भवतु मे देवि पादयोस्ते सदा वरा ॥ ५५ ॥
tacchrutvā vacanaṃ devyāḥ prāvocatsāñjalistadā..bhaktirbhavatu me devi pādayoste sadā varā .. 55 ..
श्रुत्वा मम वचो देवी ह्येवमस्त्विति साब्रवीत्॥सुयशां ताञ्च सुप्रीत्या नन्दिप्रियतमां शिवाम् ॥ ५६॥
śrutvā mama vaco devī hyevamastviti sābravīt..suyaśāṃ tāñca suprītyā nandipriyatamāṃ śivām .. 56..
देव्युवाच ।।
वत्से वरं यथेष्टं हि त्रिनेत्रा जन्मवर्जिता ॥ पुत्रपौत्रेस्तु भक्तिर्मे तथा च भर्तुरेव हि ॥ ५७ ॥
vatse varaṃ yatheṣṭaṃ hi trinetrā janmavarjitā .. putrapautrestu bhaktirme tathā ca bhartureva hi .. 57 ..
नन्द्युवाच ।।
तदा ब्रह्मा च विष्णुश्च सर्व्वे देवगणाश्च वै ॥ ताभ्यां वरान्ददुः प्रीत्या सुप्रसन्नाश्शिवाज्ञया॥५८॥
tadā brahmā ca viṣṇuśca sarvve devagaṇāśca vai .. tābhyāṃ varāndaduḥ prītyā suprasannāśśivājñayā..58..
सान्वयं मां गृहीत्वेशस्ततस्सम्बन्धिबान्धवैः॥आरुह्य वृषमीशानो गतो देव्या निजं गृहम्॥५९॥
sānvayaṃ māṃ gṛhītveśastatassambandhibāndhavaiḥ..āruhya vṛṣamīśāno gato devyā nijaṃ gṛham..59..
विष्ण्वादयः सुरास्सर्व्वे प्रशंसन्तो ह्यमी तदा॥स्वधामानि ययुः प्रीत्या संस्तुवन्तः शिवं शिवम् ॥ 3.7.६० ॥
viṣṇvādayaḥ surāssarvve praśaṃsanto hyamī tadā..svadhāmāni yayuḥ prītyā saṃstuvantaḥ śivaṃ śivam .. 3.7.60 ..
इति ते कथितो वत्स स्वावतारो महामुने ॥ सदानन्दकरः पुंसां शिवभक्तिप्रवर्द्धनः ॥ ६१ ॥
iti te kathito vatsa svāvatāro mahāmune .. sadānandakaraḥ puṃsāṃ śivabhaktipravarddhanaḥ .. 61 ..
य इदन्नन्दिनो जन्म वरदानन्तथा मम ॥ अभिषेकं विवाहं च शृणुयाच्छ्रावयेत्तथा ॥ ६२ ॥
ya idannandino janma varadānantathā mama .. abhiṣekaṃ vivāhaṃ ca śṛṇuyācchrāvayettathā .. 62 ..
पठेद्वा पाठयेद्वापि श्रद्धावान्भक्तिसंयुतः ॥ इह सर्व्वसुखम्भुक्त्वा परत्र लभते गतिम् ॥ ६३॥
paṭhedvā pāṭhayedvāpi śraddhāvānbhaktisaṃyutaḥ .. iha sarvvasukhambhuktvā paratra labhate gatim .. 63..
इति श्रीशिवमहापुराणे तृतीयायां शतरुद्रसंहितायां नन्दिकेश्वरावताराभिषेकविवाह वर्णनं नाम सप्तमोऽध्यायः॥७॥इति त्रिचत्वारिंशोवतारः ॥ ४३॥
iti śrīśivamahāpurāṇe tṛtīyāyāṃ śatarudrasaṃhitāyāṃ nandikeśvarāvatārābhiṣekavivāha varṇanaṃ nāma saptamo'dhyāyaḥ..7..iti tricatvāriṃśovatāraḥ .. 43..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In