Shatarudra Samhita

Adhyaya - 7

Coronations and nuptials of Nandishwara

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
।। नन्दिकेश्वर उवाच ।।
तत्र गत्वा मुनेऽहं वै स्थित्वैकान्तस्थले सुधीः ।। अतपं तप उग्रं सन्मुनीनामपि दुष्करम् ।। १।।
tatra gatvā mune'haṃ vai sthitvaikāntasthale sudhīḥ || atapaṃ tapa ugraṃ sanmunīnāmapi duṣkaram || 1||

Samhita : 7

Adhyaya :   7

Shloka :   1

हृत्पुण्डरीकसुषिरे ध्यात्वा देवं त्रियम्बकम् ।। त्र्यक्षं दशभुजं शान्तं पञ्चवक्त्रं सदा शिवम् ।। २ ।।
hṛtpuṇḍarīkasuṣire dhyātvā devaṃ triyambakam || tryakṣaṃ daśabhujaṃ śāntaṃ pañcavaktraṃ sadā śivam || 2 ||

Samhita : 7

Adhyaya :   7

Shloka :   2

रुद्रजाप्यमकार्षं वै परमध्यानमास्थितः ।। सरितश्चोत्तरे पुण्ये ह्येकचित्तः समाहितः ।। ३।।
rudrajāpyamakārṣaṃ vai paramadhyānamāsthitaḥ || saritaścottare puṇye hyekacittaḥ samāhitaḥ || 3||

Samhita : 7

Adhyaya :   7

Shloka :   3

तस्मिञ्जाप्येऽथ संप्रीतः स्थितं मां परमेश्वरः ।। तुष्टोऽब्रवीन्महादेवः सोमः सोमार्द्धभूषणः ।। ४।।
tasmiñjāpye'tha saṃprītaḥ sthitaṃ māṃ parameśvaraḥ || tuṣṭo'bravīnmahādevaḥ somaḥ somārddhabhūṣaṇaḥ || 4||

Samhita : 7

Adhyaya :   7

Shloka :   4

शिव उवाच।।
शैलादे वरदोहं ते तपसानेन तोषितः ।। साधु तप्तं त्वया धीमन् ब्रूहि यत्ते मनोगतम् ।। ५।।
śailāde varadohaṃ te tapasānena toṣitaḥ || sādhu taptaṃ tvayā dhīman brūhi yatte manogatam || 5||

Samhita : 7

Adhyaya :   7

Shloka :   5

स एवमुक्तो देवेन शिरसा पादयोर्नतः।।अस्तवं परमेशानं जराशोकविनाशनम्।।६।।
sa evamukto devena śirasā pādayornataḥ||astavaṃ parameśānaṃ jarāśokavināśanam||6||

Samhita : 7

Adhyaya :   7

Shloka :   6

अथ मां नन्दिनं शम्भुर्भक्त्या परामया युतम् ।। अश्रुपूर्णेक्षणं सम्यक् पादयोः शिरसा नतम् ।। ७।।
atha māṃ nandinaṃ śambhurbhaktyā parāmayā yutam || aśrupūrṇekṣaṇaṃ samyak pādayoḥ śirasā natam || 7||

Samhita : 7

Adhyaya :   7

Shloka :   7

उत्थाय परमेशानः पस्पर्श परमार्तिहा।।कराभ्यां संमुखाभ्यान्तु संगृह्य वृषभध्वजः ।। ८।।
utthāya parameśānaḥ pasparśa paramārtihā||karābhyāṃ saṃmukhābhyāntu saṃgṛhya vṛṣabhadhvajaḥ || 8||

Samhita : 7

Adhyaya :   7

Shloka :   8

निरीक्ष्य गणपांश्चैव देवीं हिमवतः सुताम् ।। उवाच मां कृपादृष्ट्या समीक्ष्य जगताम्पतिः ।। ९ ।।
nirīkṣya gaṇapāṃścaiva devīṃ himavataḥ sutām || uvāca māṃ kṛpādṛṣṭyā samīkṣya jagatāmpatiḥ || 9 ||

Samhita : 7

Adhyaya :   7

Shloka :   9

वत्स नन्दिन्महाप्राज्ञ मृत्योर्भीतिः कुतस्तव ।। मयैव प्रेषितौ विप्रौ मत्समस्त्वं न संशयः ।। 3.7.१०।।
vatsa nandinmahāprājña mṛtyorbhītiḥ kutastava || mayaiva preṣitau viprau matsamastvaṃ na saṃśayaḥ || 3.7.10||

Samhita : 7

Adhyaya :   7

Shloka :   10

अमरो जरया त्यक्तोऽदुःखी गणपतिः सदा ।। अव्ययश्चाक्षयश्चेष्टः स पिता स सुहृज्जनः ।। ११ ।।
amaro jarayā tyakto'duḥkhī gaṇapatiḥ sadā || avyayaścākṣayaśceṣṭaḥ sa pitā sa suhṛjjanaḥ || 11 ||

Samhita : 7

Adhyaya :   7

Shloka :   11

मद्बलः पार्श्वगो नित्यं ममेष्टो भवितानिशम् ।। न जरा जन्म मृत्युर्वै मत्प्रसादाद्भविष्यति ।। १२ ।।
madbalaḥ pārśvago nityaṃ mameṣṭo bhavitāniśam || na jarā janma mṛtyurvai matprasādādbhaviṣyati || 12 ||

Samhita : 7

Adhyaya :   7

Shloka :   12

नन्दीश्वर उवाच ।।
एवमुक्त्वा शिरोमालां कुशेशयमयीं निजाम्।।समुन्मुच्य बबन्धाशु मम कण्ठे कृपानिधिः।।१३।।
evamuktvā śiromālāṃ kuśeśayamayīṃ nijām||samunmucya babandhāśu mama kaṇṭhe kṛpānidhiḥ||13||

Samhita : 7

Adhyaya :   7

Shloka :   13

तयाहं मालया विप्र शुभया कण्ठसक्तया।।।त्र्यक्षो दशभुजश्चासं द्वितीय इव शङ्कर।।१४।।
tayāhaṃ mālayā vipra śubhayā kaṇṭhasaktayā|||tryakṣo daśabhujaścāsaṃ dvitīya iva śaṅkara||14||

Samhita : 7

Adhyaya :   7

Shloka :   14

तत एव समादाय हस्तेन परमेश्वरः।।उवाच ब्रूहि किं तेऽद्य ददामि वरमुत्तमम्।।१५।।
tata eva samādāya hastena parameśvaraḥ||uvāca brūhi kiṃ te'dya dadāmi varamuttamam||15||

Samhita : 7

Adhyaya :   7

Shloka :   15

ततो जटाश्रितं वारि गृहीत्वा हार निर्मलम् ।। उक्त्वा नन्दी भवेतीह विससर्ज वृषध्वजः ।। १६ ।।
tato jaṭāśritaṃ vāri gṛhītvā hāra nirmalam || uktvā nandī bhavetīha visasarja vṛṣadhvajaḥ || 16 ||

Samhita : 7

Adhyaya :   7

Shloka :   16

ततः पञ्चमिता नद्यः प्रावर्तत शुभावहाः।।सुतोयाश्च महावेगा दिव्य रूपा च सुन्दरी ।। १७।।
tataḥ pañcamitā nadyaḥ prāvartata śubhāvahāḥ||sutoyāśca mahāvegā divya rūpā ca sundarī || 17||

Samhita : 7

Adhyaya :   7

Shloka :   17

जटोदका त्रिस्रोताश्च वृषध्वनिरितीव हि।।स्वर्णोदका जम्बुनदी पञ्चनद्यः प्रकीर्तिताः ।। १८।।
jaṭodakā trisrotāśca vṛṣadhvaniritīva hi||svarṇodakā jambunadī pañcanadyaḥ prakīrtitāḥ || 18||

Samhita : 7

Adhyaya :   7

Shloka :   18

एतत्पञ्चनदं नाम शिवपृष्ठतमं शुभम्।।जपेश्वरसमीपे तु पवित्रं परमं मुने ।। १९ ।।
etatpañcanadaṃ nāma śivapṛṣṭhatamaṃ śubham||japeśvarasamīpe tu pavitraṃ paramaṃ mune || 19 ||

Samhita : 7

Adhyaya :   7

Shloka :   19

यः पञ्चनदमासाद्य स्नात्वा जप्त्वेश्वरेश्वरम्।।पूजयेच्छिवसायुज्यं प्रयात्येव न संशयः ।। 3.7.२०।।
yaḥ pañcanadamāsādya snātvā japtveśvareśvaram||pūjayecchivasāyujyaṃ prayātyeva na saṃśayaḥ || 3.7.20||

Samhita : 7

Adhyaya :   7

Shloka :   20

अथ शम्भुरुवाचोमामभिषिञ्चामि नन्दिनम्।गणेन्द्रं व्याहरिष्यामि किं वा त्वं मन्यसेऽव्यये ।। २१ ।।
atha śambhuruvācomāmabhiṣiñcāmi nandinam|gaṇendraṃ vyāhariṣyāmi kiṃ vā tvaṃ manyase'vyaye || 21 ||

Samhita : 7

Adhyaya :   7

Shloka :   21

उमोवाच ।।
दातुमर्हसि देवेश नन्दिने परमेश्वर ।। महाप्रियतमो नाथ शैलादिस्तनयो मम ।। २२ ।।
dātumarhasi deveśa nandine parameśvara || mahāpriyatamo nātha śailādistanayo mama || 22 ||

Samhita : 7

Adhyaya :   7

Shloka :   22

नन्दीश्वर उवाच ।।
ततस्स शङ्करः स्वीयान्सस्मार गणपान्वरान् ।। स्वतन्त्रः परमेशानस्सर्वदो भक्तवत्सलः ।। २३।।
tatassa śaṅkaraḥ svīyānsasmāra gaṇapānvarān || svatantraḥ parameśānassarvado bhaktavatsalaḥ || 23||

Samhita : 7

Adhyaya :   7

Shloka :   23

स्मरणादेव रुद्रस्य सम्प्राप्ताश्च गणेश्वराः ।। असङ्ख्याता महामोदाश्शङ्कराकृतयोऽखिलाः ।। २४ ।।
smaraṇādeva rudrasya samprāptāśca gaṇeśvarāḥ || asaṅkhyātā mahāmodāśśaṅkarākṛtayo'khilāḥ || 24 ||

Samhita : 7

Adhyaya :   7

Shloka :   24

ते गणेशाश्शिवं देवीं प्रणम्याहुः शुभं वचः ।। ते प्रणम्य करौ बद्ध्वा नतस्कन्धा महाबलाः ।। २५ ।।
te gaṇeśāśśivaṃ devīṃ praṇamyāhuḥ śubhaṃ vacaḥ || te praṇamya karau baddhvā nataskandhā mahābalāḥ || 25 ||

Samhita : 7

Adhyaya :   7

Shloka :   25

गणेशा ऊचुः ।।
किमर्थं च स्मृता देव ह्याज्ञापय महाप्रभो ।। किङ्करान्नः समायातांस्त्रिपुरार्दन कामद ।। २६।।
kimarthaṃ ca smṛtā deva hyājñāpaya mahāprabho || kiṅkarānnaḥ samāyātāṃstripurārdana kāmada || 26||

Samhita : 7

Adhyaya :   7

Shloka :   26

किं सागराञ्शोषयामो यमं वा सह किंकरैः ।। हन्मो मृत्युं महामृत्युं विशेषं वृद्धपद्मजम् ।। २७ ।।
kiṃ sāgarāñśoṣayāmo yamaṃ vā saha kiṃkaraiḥ || hanmo mṛtyuṃ mahāmṛtyuṃ viśeṣaṃ vṛddhapadmajam || 27 ||

Samhita : 7

Adhyaya :   7

Shloka :   27

बद्ध्वेन्द्रं सह देवैश्च विष्णुं वा पार्षदैः सह।।आनयामः सुसंकुद्धान्दैत्यान्वा दानवैः सह ।। २८ ।।
baddhvendraṃ saha devaiśca viṣṇuṃ vā pārṣadaiḥ saha||ānayāmaḥ susaṃkuddhāndaityānvā dānavaiḥ saha || 28 ||

Samhita : 7

Adhyaya :   7

Shloka :   28

कस्याद्य व्यसनं घोरं करिष्यामस्तवाज्ञया ।। कस्य वाद्योत्सवो देव सर्वकामसमृद्धये ।। २९ ।।
kasyādya vyasanaṃ ghoraṃ kariṣyāmastavājñayā || kasya vādyotsavo deva sarvakāmasamṛddhaye || 29 ||

Samhita : 7

Adhyaya :   7

Shloka :   29

नन्दीश्वर उवाच ।।
इत्याकर्ण्य वचस्तेषां गणानां वीरवादिनाम् ।। उवाच तान्स प्रशंस्य गणेशान्परमेश्वरः ।। 3.7.३०।।
ityākarṇya vacasteṣāṃ gaṇānāṃ vīravādinām || uvāca tānsa praśaṃsya gaṇeśānparameśvaraḥ || 3.7.30||

Samhita : 7

Adhyaya :   7

Shloka :   30

शिव उवाच।।
नन्दीश्वरोयं पुत्रो मे सर्वेषामीश्वरेश्वरः।।प्रियो गणामग्रणीस्सर्वैः क्रियतां वचनं मम।।३१।।
nandīśvaroyaṃ putro me sarveṣāmīśvareśvaraḥ||priyo gaṇāmagraṇīssarvaiḥ kriyatāṃ vacanaṃ mama||31||

Samhita : 7

Adhyaya :   7

Shloka :   31

सर्वे प्रीत्याभिषिञ्चध्वं मद्गणानां गतिम्पतिम् ।। अद्यप्रभृति युष्माकमयं नन्दीश्वरः प्रभुः ।। ३२।।
sarve prītyābhiṣiñcadhvaṃ madgaṇānāṃ gatimpatim || adyaprabhṛti yuṣmākamayaṃ nandīśvaraḥ prabhuḥ || 32||

Samhita : 7

Adhyaya :   7

Shloka :   32

नन्दीश्वर उवाच ।।
एवमुक्ताः शङ्करेण गणपास्सर्व्व एव ते ।। एवमस्त्विति सम्प्रोच्य सम्भारानाहरँस्ततः ।। ३३ ।।
evamuktāḥ śaṅkareṇa gaṇapāssarvva eva te || evamastviti samprocya sambhārānāharaँstataḥ || 33 ||

Samhita : 7

Adhyaya :   7

Shloka :   33

ततो देवाश्च सेन्द्राश्च नारायणमुखास्तथा ।। मुनयः सर्वतो लोका आजग्मुर्मुदिताननाः ।। ३४ ।।
tato devāśca sendrāśca nārāyaṇamukhāstathā || munayaḥ sarvato lokā ājagmurmuditānanāḥ || 34 ||

Samhita : 7

Adhyaya :   7

Shloka :   34

पितामहोपि भगवन्नियोगाच्छङ्करस्य वै ।। चकार नंदिनस्सर्व्वमभिषेकं समाहितः ।। ३५ ।।
pitāmahopi bhagavanniyogācchaṅkarasya vai || cakāra naṃdinassarvvamabhiṣekaṃ samāhitaḥ || 35 ||

Samhita : 7

Adhyaya :   7

Shloka :   35

ततो विष्णुस्ततश्शक्रो लोकपालास्तथैव च ।। ऋषयस्तुष्टुवुश्चैव पितामहपुरोगमाः ।। ३६ ।।
tato viṣṇustataśśakro lokapālāstathaiva ca || ṛṣayastuṣṭuvuścaiva pitāmahapurogamāḥ || 36 ||

Samhita : 7

Adhyaya :   7

Shloka :   36

स्तुतिमत्सु ततस्तेषु विष्णुः सर्वजगत्पतिः ।। शिरस्यञ्जलिमाधाय तुष्टाव च समाहितः ।। ३७ ।।
stutimatsu tatasteṣu viṣṇuḥ sarvajagatpatiḥ || śirasyañjalimādhāya tuṣṭāva ca samāhitaḥ || 37 ||

Samhita : 7

Adhyaya :   7

Shloka :   37

प्राञ्जलिः प्रणतो भूत्वा जयशब्दं चकार च ।। ततो गणाधिपास्सर्व्वे ततो देवास्ततोऽसुराः ।। ३८ ।।
prāñjaliḥ praṇato bhūtvā jayaśabdaṃ cakāra ca || tato gaṇādhipāssarvve tato devāstato'surāḥ || 38 ||

Samhita : 7

Adhyaya :   7

Shloka :   38

एवं स्तुतश्चाभिषिक्तो देवैस्स ब्रह्मकैस्तदा ।। नन्दीश्वरोहं विप्रेन्द्र नियोगात्प रमेशितुः ।। ३९ ।।
evaṃ stutaścābhiṣikto devaissa brahmakaistadā || nandīśvarohaṃ viprendra niyogātpa rameśituḥ || 39 ||

Samhita : 7

Adhyaya :   7

Shloka :   39

उद्वाहश्च कृतस्तत्र नियोगात्परमेष्ठिनः ।। महोत्सवयुतः प्रीत्या विष्णुब्रह्मादिभिर्मम ।। 3.7.४० ।।
udvāhaśca kṛtastatra niyogātparameṣṭhinaḥ || mahotsavayutaḥ prītyā viṣṇubrahmādibhirmama || 3.7.40 ||

Samhita : 7

Adhyaya :   7

Shloka :   40

मरुतां च सुता देवी सुयशास्तु मनोहरा ।। पत्नी सा मेऽभवद्दिव्या मनोनयननन्दिनी ।। ४१ ।।
marutāṃ ca sutā devī suyaśāstu manoharā || patnī sā me'bhavaddivyā manonayananandinī || 41 ||

Samhita : 7

Adhyaya :   7

Shloka :   41

लब्धं शशिप्रभं छत्रं तया तत्र विभूषितम् ।। चामरैश्चामरासक्तहस्ताग्रैः स्त्रीगणैर्युतम् ।। ४२।।
labdhaṃ śaśiprabhaṃ chatraṃ tayā tatra vibhūṣitam || cāmaraiścāmarāsaktahastāgraiḥ strīgaṇairyutam || 42||

Samhita : 7

Adhyaya :   7

Shloka :   42

सिंहासनं च परमं तया चाधिष्ठितं मया।।अलंकृतो महालक्ष्म्या मुकुटाद्यैस्सुभूषणैः ।। ४३।।
siṃhāsanaṃ ca paramaṃ tayā cādhiṣṭhitaṃ mayā||alaṃkṛto mahālakṣmyā mukuṭādyaissubhūṣaṇaiḥ || 43||

Samhita : 7

Adhyaya :   7

Shloka :   43

लब्धो हारश्च परमो देव्याः कण्ठगतस्तथा ।। वृषेन्द्रश्च शितो नागस्सिंहस्सिंहध्वजस्तथा ।। ४४ ।।
labdho hāraśca paramo devyāḥ kaṇṭhagatastathā || vṛṣendraśca śito nāgassiṃhassiṃhadhvajastathā || 44 ||

Samhita : 7

Adhyaya :   7

Shloka :   44

रथश्च हेमहारश्च चन्द्रबिंबसमः शुभः ।। अन्यान्यपि च वस्तूनि लब्धानि हि मया मुने ।। ४५।।
rathaśca hemahāraśca candrabiṃbasamaḥ śubhaḥ || anyānyapi ca vastūni labdhāni hi mayā mune || 45||

Samhita : 7

Adhyaya :   7

Shloka :   45

एवं कृतविवाहोऽहं तया पत्न्या महामुने ।। पादौ ववन्दे शम्भोश्च शिवाया ब्रह्मणो हरेः ।। ४६।।
evaṃ kṛtavivāho'haṃ tayā patnyā mahāmune || pādau vavande śambhośca śivāyā brahmaṇo hareḥ || 46||

Samhita : 7

Adhyaya :   7

Shloka :   46

तथाविधं त्रिलोकेशस्सपत्नीकं च माम्प्रभुः ।। प्रोवाच परया प्रीत्या स शिवो भक्तवत्सलः ।। ४७।।
tathāvidhaṃ trilokeśassapatnīkaṃ ca māmprabhuḥ || provāca parayā prītyā sa śivo bhaktavatsalaḥ || 47||

Samhita : 7

Adhyaya :   7

Shloka :   47

ईश्वर उवाच ।।
शृणु सत्पुत्र तातस्त्वं सुयशेयन्तव प्रिया ।। ददामि ते वरम्प्रीत्या यत्ते मनसि वाञ्छितम् ।। ४८।।
śṛṇu satputra tātastvaṃ suyaśeyantava priyā || dadāmi te varamprītyā yatte manasi vāñchitam || 48||

Samhita : 7

Adhyaya :   7

Shloka :   48

सदाहन्तव नन्दीश सन्तुष्टोऽस्मि गणेश्वर ।। देव्या च सहितो वत्स शृणु मे परमं वचः ।। ४९ ।।
sadāhantava nandīśa santuṣṭo'smi gaṇeśvara || devyā ca sahito vatsa śṛṇu me paramaṃ vacaḥ || 49 ||

Samhita : 7

Adhyaya :   7

Shloka :   49

सदेष्टश्च विशिष्टश्च परमैश्वर्य्यसंयुतः।।महायोगी महेष्वासः स पिता स पितामहः ।। 3.7.५० ।।
sadeṣṭaśca viśiṣṭaśca paramaiśvaryyasaṃyutaḥ||mahāyogī maheṣvāsaḥ sa pitā sa pitāmahaḥ || 3.7.50 ||

Samhita : 7

Adhyaya :   7

Shloka :   50

अजेयस्सर्वजेता च सदा पूज्यो महाबलः ।। अहं यत्र भवांस्तत्र यत्र त्वं तत्र चाप्यहम् ।। ५१ ।।
ajeyassarvajetā ca sadā pūjyo mahābalaḥ || ahaṃ yatra bhavāṃstatra yatra tvaṃ tatra cāpyaham || 51 ||

Samhita : 7

Adhyaya :   7

Shloka :   51

अयं च ते पिता पुत्र परमैश्वर्य्यसंयुतः ।। भविष्यति गणाध्यक्षो मम भक्तो महाबलः ।। ५२।।
ayaṃ ca te pitā putra paramaiśvaryyasaṃyutaḥ || bhaviṣyati gaṇādhyakṣo mama bhakto mahābalaḥ || 52||

Samhita : 7

Adhyaya :   7

Shloka :   52

पितामहोऽपि ते वत्स तथास्तु नियमा इमे ।। मत्समीपं गमिष्यन्ति मया दत्तवरास्तथा ।। ५३।।
pitāmaho'pi te vatsa tathāstu niyamā ime || matsamīpaṃ gamiṣyanti mayā dattavarāstathā || 53||

Samhita : 7

Adhyaya :   7

Shloka :   53

नन्दीश्वर उवाच।।
ततो देवी महाभागा नन्दिनं वरदाब्रवीत्।।वरं ब्रूहीति माम्पुत्र सर्व्वान्कामान्यथेसितान् ।। ५४ ।।
tato devī mahābhāgā nandinaṃ varadābravīt||varaṃ brūhīti māmputra sarvvānkāmānyathesitān || 54 ||

Samhita : 7

Adhyaya :   7

Shloka :   54

तच्छ्रुत्वा वचनं देव्याः प्रावोचत्साञ्जलिस्तदा।।भक्तिर्भवतु मे देवि पादयोस्ते सदा वरा ।। ५५ ।।
tacchrutvā vacanaṃ devyāḥ prāvocatsāñjalistadā||bhaktirbhavatu me devi pādayoste sadā varā || 55 ||

Samhita : 7

Adhyaya :   7

Shloka :   55

श्रुत्वा मम वचो देवी ह्येवमस्त्विति साब्रवीत्।।सुयशां ताञ्च सुप्रीत्या नन्दिप्रियतमां शिवाम् ।। ५६।।
śrutvā mama vaco devī hyevamastviti sābravīt||suyaśāṃ tāñca suprītyā nandipriyatamāṃ śivām || 56||

Samhita : 7

Adhyaya :   7

Shloka :   56

देव्युवाच ।।
वत्से वरं यथेष्टं हि त्रिनेत्रा जन्मवर्जिता ।। पुत्रपौत्रेस्तु भक्तिर्मे तथा च भर्तुरेव हि ।। ५७ ।।
vatse varaṃ yatheṣṭaṃ hi trinetrā janmavarjitā || putrapautrestu bhaktirme tathā ca bhartureva hi || 57 ||

Samhita : 7

Adhyaya :   7

Shloka :   57

नन्द्युवाच ।।
तदा ब्रह्मा च विष्णुश्च सर्व्वे देवगणाश्च वै ।। ताभ्यां वरान्ददुः प्रीत्या सुप्रसन्नाश्शिवाज्ञया।।५८।।
tadā brahmā ca viṣṇuśca sarvve devagaṇāśca vai || tābhyāṃ varāndaduḥ prītyā suprasannāśśivājñayā||58||

Samhita : 7

Adhyaya :   7

Shloka :   58

सान्वयं मां गृहीत्वेशस्ततस्सम्बन्धिबान्धवैः।।आरुह्य वृषमीशानो गतो देव्या निजं गृहम्।।५९।।
sānvayaṃ māṃ gṛhītveśastatassambandhibāndhavaiḥ||āruhya vṛṣamīśāno gato devyā nijaṃ gṛham||59||

Samhita : 7

Adhyaya :   7

Shloka :   59

विष्ण्वादयः सुरास्सर्व्वे प्रशंसन्तो ह्यमी तदा।।स्वधामानि ययुः प्रीत्या संस्तुवन्तः शिवं शिवम् ।। 3.7.६० ।।
viṣṇvādayaḥ surāssarvve praśaṃsanto hyamī tadā||svadhāmāni yayuḥ prītyā saṃstuvantaḥ śivaṃ śivam || 3.7.60 ||

Samhita : 7

Adhyaya :   7

Shloka :   60

इति ते कथितो वत्स स्वावतारो महामुने ।। सदानन्दकरः पुंसां शिवभक्तिप्रवर्द्धनः ।। ६१ ।।
iti te kathito vatsa svāvatāro mahāmune || sadānandakaraḥ puṃsāṃ śivabhaktipravarddhanaḥ || 61 ||

Samhita : 7

Adhyaya :   7

Shloka :   61

य इदन्नन्दिनो जन्म वरदानन्तथा मम ।। अभिषेकं विवाहं च शृणुयाच्छ्रावयेत्तथा ।। ६२ ।।
ya idannandino janma varadānantathā mama || abhiṣekaṃ vivāhaṃ ca śṛṇuyācchrāvayettathā || 62 ||

Samhita : 7

Adhyaya :   7

Shloka :   62

पठेद्वा पाठयेद्वापि श्रद्धावान्भक्तिसंयुतः ।। इह सर्व्वसुखम्भुक्त्वा परत्र लभते गतिम् ।। ६३।।
paṭhedvā pāṭhayedvāpi śraddhāvānbhaktisaṃyutaḥ || iha sarvvasukhambhuktvā paratra labhate gatim || 63||

Samhita : 7

Adhyaya :   7

Shloka :   63

इति श्रीशिवमहापुराणे तृतीयायां शतरुद्रसंहितायां नन्दिकेश्वरावताराभिषेकविवाह वर्णनं नाम सप्तमोऽध्यायः।।७।।इति त्रिचत्वारिंशोवतारः ।। ४३।।
iti śrīśivamahāpurāṇe tṛtīyāyāṃ śatarudrasaṃhitāyāṃ nandikeśvarāvatārābhiṣekavivāha varṇanaṃ nāma saptamo'dhyāyaḥ||7||iti tricatvāriṃśovatāraḥ || 43||

Samhita : 7

Adhyaya :   7

Shloka :   64

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In