| |
|

This overlay will guide you through the buttons:

सनत्कुमार सर्वज्ञ भैरवीमपरां कथाम् ॥ शृणु प्रीत्या महादोषसंहर्त्रीम्भक्तिवर्द्धिनीम् ॥ १ ॥
नन्दीश्वर उवाच ।।
तत्सान्निध्यं भैरवोऽपि कालोऽभूत्कालकालनः ॥ स देवदेववाक्येन बिभ्रत्कापालिकं व्रतम् ॥ २ ॥
कपालपाणिर्विश्वात्मा चचार भुवनत्रयम् ॥ नात्याक्षीच्चापि तं देवं ब्रह्महत्यापि दारुणा ॥ ३ ॥
प्रतितीर्थं भ्रमन्वापि विमुक्तो ब्रह्महत्यया ॥ अतः कामारिमहिमा सर्वोपि ह्यवगम्यताम् ॥ ४ ॥
प्रमथैः सेव्यमानोऽपि ह्येकदा विहरन्हरः ॥ कापालिको ययौ स्वैरी नारायणनिकेतनम् ॥ ५ ॥
अथायान्तं महाकालं त्रिनेत्रं सर्पकुण्डलम् ॥ महादेवांशसम्भूतं पूर्णाकारं च भैरवम् ॥ ६ ॥
पपात दण्डवद्भूमौ तं दृष्ट्वा गरुडध्वजः ॥ देवाश्च मुनयश्चैव देवनार्य्यः समन्ततः ॥ ७ ॥
अथ विष्णुः प्रणम्यैनं प्रयातः कमलापतिः ॥ शिरस्यञ्जलिमाधाय तुष्टाव विविधैः स्तवः ॥ ८ ॥
सानन्दोऽथ हरिः प्राह प्रसन्नात्मा महामुने ॥ क्षीरोदमथनोद्भूतां पद्मां पद्मालयां मुदा ॥ ९ ॥
विष्णुरुवाच ।।
प्रिये पश्याब्जनयने धन्यासि सुभगेऽनघे ॥ धन्योऽहं देवि सुश्रोणि यत्पश्यावो जगत्पतिम् ॥ 3.9.१०॥
अयन्धाता विधाता च लोकानां प्रभुरीश्वरः ॥ अनादिः शरणः शान्तः पुरः षड्विंशसंमितः ॥ ११ ॥
सर्वज्ञः सर्वयोगीशस्सर्वभूतैकनायकः ॥ सर्वभूतान्तरात्मायं सर्वेषां सर्वदः सदा ॥ १२॥
ये विनिद्रा विनिश्वासाः शान्ता ध्यानपरायणाः ॥ ।धिया पश्यंति हृदये सोयं पद्मे समीक्षताम् ॥ १३ ॥
यं विदुर्व्वेदतत्त्वज्ञा योगिनो यतमानसाः ॥ अरूपो रूपवान्भूत्वा सोऽयमायाति सर्वगः ॥ १४ ॥
अहो विचित्रं देवस्य चेष्टितम्परमेष्ठिनः ॥ यस्याख्यां ब्रुवतो नित्यं न देहः सोऽपि देहभृत् ॥ १५ ॥
तं दृष्ट्वा न पुनर्जन्म लभ्यते मानवैर्भुवि ॥ सोयमायाति भगवांस्त्र्यम्बकश्शशिभूषणः ॥ १६॥
पुण्डरीकदलायामे धन्ये मेऽद्य विलोचने ॥ यद्दृश्यते महादेवो ह्याभ्यां लक्ष्मि महेश्वरः ॥ १७ ॥
धिग्धिक्पदन्तु देवानां परं दृष्ट्वा न शंकरम् ॥ लभ्यते यत्र निर्वाणं सर्व दुःखान्तकृत्तु यत् ॥ १८ ॥
देवत्वादशुभं किञ्चिद्देवलोके न विद्यते ॥ दृष्ट्वापि सर्वे देवेशं यन्मुक्तिन्न लभामहे ॥ १९ ॥
एवमुक्त्वा हृषीकेशस्संप्रहृष्टतनूरुहः ॥ प्रणिपत्य महादेवमिदमाह वृषध्वजम् ॥ 3.9.२० ॥
विष्णुरुवाच ।।
किमिदन्देवदेवेन सर्वज्ञेन त्वया विभो ॥ क्रियते जगतां धात्रा सर्वपापहराव्यय ॥ २१॥
क्रीडेयन्तव देवेश त्रिलोचन महामते ॥ किङ्कारणं विरूपाक्ष चेष्टितन्ते स्मरार्दन ॥ २२ ॥
किमर्थं भगवञ्छम्भो भिक्षाञ्चरसि शक्तिप ॥ संशयो मे जगन्नाथ एष त्रैलोक्यराज्यद ॥ २३ ॥
।। नन्दीश्वर उवाच ।।
एवमुक्तस्ततः शम्भुर्विष्णुना भैरवो हरः ॥ प्रत्युवाचाद्भुतोतिस्स विष्णुं हि विहसन्प्रभुः ॥ २४ ॥
।। भैरव उवाच ।।
ब्रह्मणस्तु शिरश्छिन्नमंगुल्याग्रनखेन ह ॥ तदघम्प्रतिहन्तुं हि चराम्येतद्व्रतं शुभम् ॥ २५ ॥
नन्दीश्वर उवाच ।।
एवमुक्तो महेशेन भैरवेण रमापतिः ॥ स्मृत्वा किंचिन्नतशिराः पुनरेवमजिज्ञपत् ॥ २६ ॥
।। विष्णुरुवाच ।।
यथेच्छसि तथा क्रीड सर्वविघ्नोपनोदक ॥ मायया मां महादेव नाच्छादयितुमर्हसि ॥ २७ ॥
नाभीकमलकोशात्तु कोटिशः कमलासनाः॥कल्पे कल्पे पुरा ह्यान्सत्यं योगबलाद्विभो॥२८॥
त्यज मायामिमान्देव दुस्तरामकृतात्मभिः ॥ ब्रह्मादयो महादेव मायया तव मोहिताः ॥ २९॥
यथावदनुगच्छामि चेष्टितन्ते शिवापते ॥ तवैवानुग्रहाच्छम्भो सर्वेश्वर सतांगते ॥ 3.9.३० ॥
संहारकाले संप्राप्ते सदेवान्निखिलान्मुनीन् ॥ लोकान्वर्णाश्रमवतो हरिष्यसि यदा हर ॥ ३१ ॥
तदा कृते महादेव पापं ब्रह्मवधादिकम्॥पारतन्त्र्यं न ते शम्भो स्वैरं क्रीडत्यतो भवान्॥३२॥
अर्घीव ब्रह्मणो ह्यस्थ्नां स्रक्कण्ठे तव भासते॥तथाद्यनुगता शम्भो ब्रह्महत्या तवानघ॥३३॥
कृत्वापि सुमहत्पापं यस्त्वां स्मरति मानवः ॥ आधारं जगतामीश तस्य पापं विलीयते ॥ ३४॥
यथा तमो न तिष्ठेत सन्निधावंशुमालिनः ॥ तथैव तव यो भक्तः पापन्तस्य व्रजेत्क्षयम्॥३५॥
यश्चिन्तयति पुण्यात्मा तव पादाम्बुजद्वयम्॥ब्रह्महत्याकृतमपि पापन्तस्य व्रजेत्क्षयम् ॥ ३६॥
तव नामानुरक्ता वाग्यस्य पुंसो जगत्पते ॥ अप्यद्रिकूटतुलितं नैनस्तमनुबाधते ॥ ३७ ॥
परमात्मन्परन्धाम स्वेच्छाभिधृतविग्रह ॥ कुतूहलं तवेशेदं कृपणाधीनतेश्वर ॥ ३८ ॥
अद्य धन्योऽस्मि देवेश यत्र पश्यंति योगिनः ॥ पश्यामि तं जगन्मूर्त्ति परमेश्वरमव्ययम् ॥ ३९॥
अद्य मे परमो लाभस्त्वद्य मे मंगलं परम् ॥ तं दृष्ट्वामृत तृप्तस्य तृणं स्वर्गापवर्गकम्॥ 3.9.४० ॥
इत्थं वदति गोविंदे विमला पद्मया तया॥मनोरथवती नाम भिक्षा पात्रे समर्पिता॥४१॥
भिक्षाटनाय देवोऽपि निरगात्परया मुदा॥अन्यत्रापि महादेवो भैरवश्चात्तविग्रहः ॥ ४२॥
दृष्ट्वानुयायिनीं तान्तु समाहूय जनार्दनः ॥ संप्रार्थयद्ब्रह्महत्यां विमुंच त्वं त्रिशूलिनम् ॥ ४३ ॥
।। ब्रह्महत्योवाच ।।
अनेनापि मिषेणाहं संसेव्यामुं वृषध्वजम् ॥ आत्मानम्पावयिष्यामि त्वपुनर्भवदर्शनम् ॥ ४४ ॥
नन्दीश्वर उवाच ।।
सा तत्याज न तत्पार्श्वं व्याहृतापि मुरारिणा ॥ तमूचेऽथ हरिं शंभुः स्मेरास्यो भैरवो वचः ॥ ४५ ॥
भैरव उवाच ।।
त्वद्वाक्पीयूषपानेन तृप्तोऽस्मि बहुमानद ॥ स्वभावोऽयं हि साधूनां यत्त्वं वदसि मापते ॥ ४६ ॥
वरं वृणीष्व गोविंद वरदोऽस्मि तवानघ ॥ अग्रणीर्मम भक्तानां त्वं हरे निर्विकारवान् ॥ ४७ ॥
नो माद्यन्ति तथा भैक्ष्यैर्भिक्षवोऽप्यतिसंस्कृतैः॥यथा मानसुधापानैर्ननु भिक्षाटनज्वराः ॥ ४८ ॥
नन्दीश्वर उवाच ।।
इत्याकर्ण्य वचः शंभो भैरवस्य परात्मनः ॥ सुप्रसन्नतरो भूत्वा समवोचन्महेश्वरम् ॥ ४९ ॥
विष्णुरुवाच ।।
एष एव वरः श्लाघ्यो यदहं देक्ताधिपम् ॥ पश्यामि त्वान्देवदेव मनोवाणी पथातिगम् ॥ 3.9.५० ॥
अदभ्रेयं सुधादृष्टिरनया मे महोत्सवः ॥ अयत्त्ननिधिलाभोयं वीक्षणं हर ते सताम् ॥ ५१ ॥
अवियोगोऽस्तु मे देव त्वदंघ्रियुगलेन वै ॥ एष एव वरः शंभो नान्यं कश्चिद् वृणे वरम् ॥ ५२ ॥
श्रीभैरवी उवाच ।।
एवम्भवतु ते तात यत्त्वयोक्तं महामते ॥ सर्वेषामपि देवानां वरदस्त्वं भविष्यसि ॥ ५३ ॥
नन्दीश्वर उवाच ।।
अनुगृह्येति दैत्यारि केंद्राद्रिभुवनेचरम् ॥ भेजे विमुक्तनगरीं नाम्ना वाराणसीं पुरीम् ॥ ५४ ॥
क्षेत्रे प्रविष्टमात्रेऽथ भैरवे भीषणाकृतौ ॥ हाहेत्युक्त्वा ब्रह्महत्या पातालं चाविशत्तदा ॥ ९५ ॥
कपालं ब्राह्मणः सद्यो भैरवस्य करांबुजात् ॥ पपात भुवि तत्तीर्थमभूत्कापालमोचनम् ॥ ५६ ॥
कपालं ब्रह्मणो रुद्रस्सर्वेषामेव पश्यताम् ॥ हस्तात्पतन्तमालोक्य ननर्त परया मुदा ॥ ५७॥
विधेः कपालं नामुंचत्करमत्यन्तदुस्सहम् ॥ परस्य भ्रमतः क्वापि तत्काश्यां क्षणतोऽपतत् ॥ ५८ ॥
शूलिनो ब्रह्मणो हत्या नापैति स्म च या क्वचित् ॥ सा काश्यां क्षणतो नष्टा तस्मात्सेव्या हि काशिका ॥ ५९ ॥
कपालमोचनं काश्यां यः स्मरेत्तीर्थमुत्तमम्॥इहान्यत्रापि यत्पापं क्षिप्रं तस्य प्रणश्यति ॥ 3.9.६० ॥
आगत्य तीर्थप्रवरे स्नानं कृत्वा विधानतः ॥ तर्पयित्वा पितॄन्देवान्मुच्यते ब्रह्महत्यया ॥ ६१॥
कपालमोचनं तीर्थं पुरस्कृत्वा तु भैरवः ॥ तत्रैव तस्थौ भक्तानां भक्षयन्नघसन्ततिम् ॥ ६२॥
कृष्णाष्टम्यान्तु मार्गस्य मासस्य परमेश्वरः ॥ आविर्बभूव सल्लीलो भैरवात्मा सताम्प्रियः ॥ ६३॥
मार्गशीर्षासिताष्टम्यां कालभैरवसन्निधौ ॥ उपोष्य जागरं कुर्वन्महापापैः प्रमुच्यते ॥ ६४ ॥
अन्यत्रापि नरो भक्त्या तद्व्रतं यः करिष्यति ॥ स जागरं महापापैर्मुक्तो यास्यति सद्गतिम् ॥ ६५ ॥
अनेकजन्मनियुतैर्यत्कृतं जन्तुभिस्त्वघम् ॥ तत्सर्वं विलयं याति कालभैरवदर्शनात् ॥ ६६॥
कालभैरवभक्तानां पातकानि करोति यः ॥ स मूढो दुःखितो भूत्वा पुनर्दुर्गतिमाप्नुयात् ॥ ६७॥
विश्वेश्वरेऽपि ये भक्ता नो भक्ताः कालभैरवे ॥ ते लभन्ते महादुःखं काश्यां चैव विशेषतः ॥ ६८ ॥
वाराणस्यामुषित्वा यो भैरवं न भजेन्नरः ॥ तस्य पापानि वर्द्धन्ते शुक्लपक्षे यथा शशी ॥ ६९ ॥
कालराजं न यः काश्यां प्रतिभूताष्टमीकुजम् ॥ भजेत्तस्य क्षयं पुण्यं कृष्णपक्षे यथा शशी॥ 3.9.७० ॥
श्रुत्वाख्यानमिदम्पुण्यम्ब्रह्महत्यापनोदकम् ॥ भैरवोत्पत्तिसंज्ञं च सर्वपापैः प्रमुच्यते ॥ ७१ ॥
बन्धनागारसंस्थोऽपि प्राप्तोऽपि विपदम्पराम् ॥ प्रादुर्भावं भैरवस्य श्रुत्वा मुच्येत सङ्कटात्॥७२॥
इति श्रीशिवमहापुराणे तृतीयायांशत रुद्रसंहितायां भैरवावतारलीलावर्णनं नाम नवमोऽध्यायः ॥ ९॥

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In