| |
|

This overlay will guide you through the buttons:

सूत उवाच ।।
अदितिर्दितिश्च सुरसारिष्टेला दनुरेव च ॥ सुरभिर्विनता चेला ताम्रा क्रोधवशा तथा ॥ १ ॥
aditirditiśca surasāriṣṭelā danureva ca .. surabhirvinatā celā tāmrā krodhavaśā tathā .. 1 ..
कदूर्मुनिश्च विप्रेन्द्र तास्वपत्यानि मे शृणु ॥ पूर्वमन्वंतरे श्रेष्ठे द्वादशासन्सुरोत्तमाः ॥ २ ॥
kadūrmuniśca viprendra tāsvapatyāni me śṛṇu .. pūrvamanvaṃtare śreṣṭhe dvādaśāsansurottamāḥ .. 2 ..
तुषिता नाम तेऽन्योन्यमूचुर्वैवस्वतेंतरे ॥ उपस्थिते सुयशसश्चाक्षुषस्यांतरे मनोः ॥ ३ ॥
tuṣitā nāma te'nyonyamūcurvaivasvateṃtare .. upasthite suyaśasaścākṣuṣasyāṃtare manoḥ .. 3 ..
हिताय सर्वलोकानां समागम्य परस्परम् ॥ आगच्छतस्तु तानूचुरदितिं च प्रविश्य वै ॥ ४ ॥
hitāya sarvalokānāṃ samāgamya parasparam .. āgacchatastu tānūcuraditiṃ ca praviśya vai .. 4 ..
मन्वंतरे प्रसूयामस्सतां श्रेयो भविष्यति ॥ एवमुक्तास्तु ते सर्वे चाक्षुषस्यान्तरे मनोः ॥ ५ ॥
manvaṃtare prasūyāmassatāṃ śreyo bhaviṣyati .. evamuktāstu te sarve cākṣuṣasyāntare manoḥ .. 5 ..
मारीचात्कश्यपाज्जातास्तेऽदित्यां दक्षकन्यया॥तत्र विष्णुश्च शक्रश्च जज्ञाते पुनरेव हि ॥ ६ ॥
mārīcātkaśyapājjātāste'dityāṃ dakṣakanyayā..tatra viṣṇuśca śakraśca jajñāte punareva hi .. 6 ..
अर्यमा चैव धाता च त्वष्टा पूषा तथैव च ॥ विवस्वान्सविता चैव मित्रावरुण एव च ॥ ७ ॥
aryamā caiva dhātā ca tvaṣṭā pūṣā tathaiva ca .. vivasvānsavitā caiva mitrāvaruṇa eva ca .. 7 ..
अंशो भगश्चातितेजा आदित्या द्वादश स्मृताः ॥ पूर्वमासन्ये तुषितास्सुराः ॥ ८ ॥
aṃśo bhagaścātitejā ādityā dvādaśa smṛtāḥ .. pūrvamāsanye tuṣitāssurāḥ .. 8 ..
पुरैव तस्यांतरे तु आदित्या द्वादश स्मृताः ॥ इति प्रोक्तानि क्रमशोऽदित्यपत्यानि शौनक ॥ ९ ॥
puraiva tasyāṃtare tu ādityā dvādaśa smṛtāḥ .. iti proktāni kramaśo'dityapatyāni śaunaka .. 9 ..
सप्तविंशति याः प्रोक्तास्सोमपत्न्योऽथ सुव्रताः॥तासामपत्यान्यभवन्दीप्तयोऽमिततेजसः ॥ 5.32.१०॥
saptaviṃśati yāḥ proktāssomapatnyo'tha suvratāḥ..tāsāmapatyānyabhavandīptayo'mitatejasaḥ .. 5.32.10..
अरिष्टनेमिपत्नीनामपत्यानीह षोडश ॥ बहुपुत्रस्य विदुषश्चतस्रो यास्सुताः स्मृताः ॥ ११॥
ariṣṭanemipatnīnāmapatyānīha ṣoḍaśa .. bahuputrasya viduṣaścatasro yāssutāḥ smṛtāḥ .. 11..
कृशाश्वस्य तु देवर्षे देवप्रहरणाः स्मृताः ॥ भार्म्यायामर्चिषि मुने धूम्रकेशस्तथैव च ॥ १२ ॥
kṛśāśvasya tu devarṣe devapraharaṇāḥ smṛtāḥ .. bhārmyāyāmarciṣi mune dhūmrakeśastathaiva ca .. 12 ..
स्वधा सती च द्वे पत्न्यौ स्वधा ज्येष्ठा सती परा ॥ स्वधासूत पितॄन्वेदमथर्वाङ्गिरसं सती ॥ १३ ॥
svadhā satī ca dve patnyau svadhā jyeṣṭhā satī parā .. svadhāsūta pitṝnvedamatharvāṅgirasaṃ satī .. 13 ..
एते युगसहस्रांते जायंते पुनरेव हि॥सर्वदेवनिकायाश्च त्रयस्त्रिंशत्तु कामजाः ॥ १४ ॥
ete yugasahasrāṃte jāyaṃte punareva hi..sarvadevanikāyāśca trayastriṃśattu kāmajāḥ .. 14 ..
यथा सूर्य्यस्य नित्यं हि उदयास्तमयाविह ॥ एवं देवानिकास्ते च संभवंति युगेयुगे॥१५॥
yathā sūryyasya nityaṃ hi udayāstamayāviha .. evaṃ devānikāste ca saṃbhavaṃti yugeyuge..15..
दित्यां बभूवतुः पुत्रौ कश्यपादिति नः श्रुतम्॥हिरण्यकशिपुश्चैव हिरण्याक्षश्च वीर्यवान् ॥ १६॥
dityāṃ babhūvatuḥ putrau kaśyapāditi naḥ śrutam..hiraṇyakaśipuścaiva hiraṇyākṣaśca vīryavān .. 16..
सिंहिका ह्यभवत्कन्या विप्रचित्तेः परिग्रहः ॥ हिरण्यकशिपोः पुत्राश्चत्वारः प्रथितौजसः॥१७॥
siṃhikā hyabhavatkanyā vipracitteḥ parigrahaḥ .. hiraṇyakaśipoḥ putrāścatvāraḥ prathitaujasaḥ..17..
अनुह्रादश्च ह्रादश्च संह्रादश्चैव वीर्यवान् ॥ प्रह्रादश्चानुजस्तत्र विष्णुभक्तिविचारधीः॥१८॥
anuhrādaśca hrādaśca saṃhrādaścaiva vīryavān .. prahrādaścānujastatra viṣṇubhaktivicāradhīḥ..18..
अनुह्रादस्य सूर्यायां पुलोमा महिषस्तथा॥ह्रादस्य धमनिर्भार्यासूत वातापिमिल्वलम्॥१९॥
anuhrādasya sūryāyāṃ pulomā mahiṣastathā..hrādasya dhamanirbhāryāsūta vātāpimilvalam..19..
संह्रादस्य कृतिर्भार्यासूतः पंचजनं ततः ॥ विरोचनस्तु प्राह्रादिर्देव्यास्तस्याभवद्बलिः ॥ ।5.32.२०॥
saṃhrādasya kṛtirbhāryāsūtaḥ paṃcajanaṃ tataḥ .. virocanastu prāhrādirdevyāstasyābhavadbaliḥ .. .5.32.20..
बलेः पुत्रशतं त्वासीदशनायां मुनीश्वर॥बलिरासीन्महाशैवः शिवभक्तिपरायणः ॥ २१ ॥
baleḥ putraśataṃ tvāsīdaśanāyāṃ munīśvara..balirāsīnmahāśaivaḥ śivabhaktiparāyaṇaḥ .. 21 ..
दानशील उदारश्च पुण्यकीर्ति तपाः स्मृतः॥तत्पुत्रो बाणनामा यत्सोऽषि शैववरस्सुधीः ॥ यस्संतोष्य शिवं सम्यग्गाणपत्यमवाप ह ॥ २२ ॥
dānaśīla udāraśca puṇyakīrti tapāḥ smṛtaḥ..tatputro bāṇanāmā yatso'ṣi śaivavarassudhīḥ .. yassaṃtoṣya śivaṃ samyaggāṇapatyamavāpa ha .. 22 ..
सा कथा श्रुतपूर्वा ते बाणस्य हि महात्मनः ॥ कृष्णं यस्समरे वीरस्सुप्रसन्नं चकार ह॥२३॥
sā kathā śrutapūrvā te bāṇasya hi mahātmanaḥ .. kṛṣṇaṃ yassamare vīrassuprasannaṃ cakāra ha..23..
हिरण्याक्षसुताः पंच पंडितास्तु महाबलाः ॥ कुकुरः शकुनिश्चैव भूतसंतापनस्तथा ॥ २४
hiraṇyākṣasutāḥ paṃca paṃḍitāstu mahābalāḥ .. kukuraḥ śakuniścaiva bhūtasaṃtāpanastathā .. 24
महानादश्च विक्रांतः कालनाभस्तथैव च ॥ इत्युक्ता दितिपुत्राश्च दनोः पुत्रान्मुने शृणु॥२५॥
mahānādaśca vikrāṃtaḥ kālanābhastathaiva ca .. ityuktā ditiputrāśca danoḥ putrānmune śṛṇu..25..
अभवन्दनुपुत्राश्च शतं तीव्रपराक्रमाः ॥ अयोमुखश्शंबरश्च कपोलो वामनस्तथा॥२६॥
abhavandanuputrāśca śataṃ tīvraparākramāḥ .. ayomukhaśśaṃbaraśca kapolo vāmanastathā..26..
वैश्वानरः पुलोमा च विद्रावणमहाशिरौ ॥ स्वर्भानुर्वृषपर्वा च विप्रचित्तिश्च वीर्यवान् ॥ २७॥
vaiśvānaraḥ pulomā ca vidrāvaṇamahāśirau .. svarbhānurvṛṣaparvā ca vipracittiśca vīryavān .. 27..
एते सर्वे दनोः पुत्राः कश्यपादनुजज्ञिरे ॥ एषां पुत्राञ्च्छृणु मुने प्रसंगाद्वच्मि तेऽनघ ॥ २८ ॥
ete sarve danoḥ putrāḥ kaśyapādanujajñire .. eṣāṃ putrāñcchṛṇu mune prasaṃgādvacmi te'nagha .. 28 ..
स्वभार्नोस्तु प्रभा कन्या पुलोम्नस्तु शची सुता ॥ उपदानवी हयशिरा शर्म्मिष्ठा वार्षपर्वणी ॥ २९ ॥
svabhārnostu prabhā kanyā pulomnastu śacī sutā .. upadānavī hayaśirā śarmmiṣṭhā vārṣaparvaṇī .. 29 ..
पुलोमा पुलोमिका चैव वैश्वानरसुते उभे ॥ बह्वपत्ये महावीर्य्ये मारीचेस्तु परिग्रहः ॥ 5.32.३०॥
pulomā pulomikā caiva vaiśvānarasute ubhe .. bahvapatye mahāvīryye mārīcestu parigrahaḥ .. 5.32.30..
तयोः पुत्रसहस्राणि षष्टिर्दानवनन्दनाः ॥ मरीचिर्जनयामास महता तपसान्वितः ॥ ३१॥
tayoḥ putrasahasrāṇi ṣaṣṭirdānavanandanāḥ .. marīcirjanayāmāsa mahatā tapasānvitaḥ .. 31..
पौलोमाः कालखंजाश्च दानवानां महाबला ॥ अवध्या देवतानां च हिरण्यपुरवासिनः ॥ ३२॥
paulomāḥ kālakhaṃjāśca dānavānāṃ mahābalā .. avadhyā devatānāṃ ca hiraṇyapuravāsinaḥ .. 32..
पितामहप्रसादेन ये हताः सव्यसाचिना ॥ सिंहिकायामथोत्पन्ना विप्रचित्तेस्सुतास्तथा ॥ ३३ ॥
pitāmahaprasādena ye hatāḥ savyasācinā .. siṃhikāyāmathotpannā vipracittessutāstathā .. 33 ..
दैत्यदानवसंयोगाज्जातास्तीव्रपराक्रमाः ॥ सैंहिकेया इति ख्यातास्त्रयोदश महाबलाः ॥ ३४ ॥
daityadānavasaṃyogājjātāstīvraparākramāḥ .. saiṃhikeyā iti khyātāstrayodaśa mahābalāḥ .. 34 ..
राहुः शल्यो सुबलिनो बलश्चैव महाबलः ॥ वातापिर्नमुचिश्चैवाथेल्वलः स्वसृपस्तथा ॥ ३५ ॥
rāhuḥ śalyo subalino balaścaiva mahābalaḥ .. vātāpirnamuciścaivāthelvalaḥ svasṛpastathā .. 35 ..
अजिको नरकश्चैव कालनाभस्तथैव च ॥ शरमाणश्शरकल्पश्च एते वंशविवर्द्धनाः ॥ ३६ ॥
ajiko narakaścaiva kālanābhastathaiva ca .. śaramāṇaśśarakalpaśca ete vaṃśavivarddhanāḥ .. 36 ..
एषां पुत्राश्च पौत्राश्च दनुवंशविवर्द्धनाः ॥ बहवश्च समुद्भूता विस्तरत्वान्न वर्णिताः .॥३७॥
eṣāṃ putrāśca pautrāśca danuvaṃśavivarddhanāḥ .. bahavaśca samudbhūtā vistaratvānna varṇitāḥ ...37..
संह्रादस्य तु दैतेया निवातकवचाः कुले ॥ उत्पन्ना मरुतस्तस्मिंस्तपसा भावितात्मनः ॥ ३८॥
saṃhrādasya tu daiteyā nivātakavacāḥ kule .. utpannā marutastasmiṃstapasā bhāvitātmanaḥ .. 38..
षण्मुखाद्या महासत्त्वास्ताम्रायाः परिकीर्तिताः ॥ काकी श्येनी च भासी च सुग्रीवी च शुकी तथा॥३९॥
ṣaṇmukhādyā mahāsattvāstāmrāyāḥ parikīrtitāḥ .. kākī śyenī ca bhāsī ca sugrīvī ca śukī tathā..39..
गृद्ध्रिकाश्वी ह्युलूकी च ताम्रा कन्याः प्रकीर्तिताः ॥ काकी काकानजनयदुलूकी प्रत्युलूककान् ॥ 5.32.४०॥
gṛddhrikāśvī hyulūkī ca tāmrā kanyāḥ prakīrtitāḥ .. kākī kākānajanayadulūkī pratyulūkakān .. 5.32.40..
श्येनी श्येनांस्तथा भासी भासा न्गृद्धी तु गृध्रकान् ॥ शुकी शुकानजनयत्सुग्रीवी शुभपक्षिणः ॥ ४१ ॥
śyenī śyenāṃstathā bhāsī bhāsā ngṛddhī tu gṛdhrakān .. śukī śukānajanayatsugrīvī śubhapakṣiṇaḥ .. 41 ..
अश्वानुष्ट्रान्गर्दभांश्च ताम्रा च कश्यपप्रिया ॥ जनयामास चेत्येवं ताम्रावंशाः प्रकीर्तिताः ॥ ४२ ॥
aśvānuṣṭrāngardabhāṃśca tāmrā ca kaśyapapriyā .. janayāmāsa cetyevaṃ tāmrāvaṃśāḥ prakīrtitāḥ .. 42 ..
विनतायाश्च पुत्रौ द्वावरुणो गरुडस्तथा ॥ सुपर्णः पततां श्रेष्ठो नारुणस्स्वेन कर्मणा ॥ ४३ ॥
vinatāyāśca putrau dvāvaruṇo garuḍastathā .. suparṇaḥ patatāṃ śreṣṭho nāruṇassvena karmaṇā .. 43 ..
सुरसायास्सहस्रं तु सर्पाणाममितौजसाम् ॥ अनेकशिरसां तेषां खेचराणां महात्मनाम् ॥ ४४ ॥
surasāyāssahasraṃ tu sarpāṇāmamitaujasām .. anekaśirasāṃ teṣāṃ khecarāṇāṃ mahātmanām .. 44 ..
येषां प्रधाना राजानः शेषवासुकितक्षकाः ॥ ऐरावतो महापद्मः कंबलाश्वतरावुभौ ॥ ४५ ॥
yeṣāṃ pradhānā rājānaḥ śeṣavāsukitakṣakāḥ .. airāvato mahāpadmaḥ kaṃbalāśvatarāvubhau .. 45 ..
ऐलापुत्रस्तथा पद्मः कर्कोटकधनंजयौ॥महानीलमहाकर्णौ धृतराष्ट्रो बलाहकः ॥ ४६ ॥
ailāputrastathā padmaḥ karkoṭakadhanaṃjayau..mahānīlamahākarṇau dhṛtarāṣṭro balāhakaḥ .. 46 ..
कुहरः पुष्पदन्तश्च दुर्मुखास्सुमुखस्तथा ॥ बहुशः खररोमा च पाणिरित्येवमादयः ॥ ४७ ॥
kuharaḥ puṣpadantaśca durmukhāssumukhastathā .. bahuśaḥ khararomā ca pāṇirityevamādayaḥ .. 47 ..
गणाः क्रोधवशायाश्च तस्यास्सर्वे च दंष्ट्रिणः ॥ अंडजाः पक्षिणोऽब्जाश्च वराह्याः पशवो मताः ॥ ४८ ॥
gaṇāḥ krodhavaśāyāśca tasyāssarve ca daṃṣṭriṇaḥ .. aṃḍajāḥ pakṣiṇo'bjāśca varāhyāḥ paśavo matāḥ .. 48 ..
अनायुषायाः पुत्राश्च पंचाशच्च महाबलाः ॥ अभवन्बलवृक्षौ च विक्षरोऽथ बृहंस्तथा ॥ ४९ ॥
anāyuṣāyāḥ putrāśca paṃcāśacca mahābalāḥ .. abhavanbalavṛkṣau ca vikṣaro'tha bṛhaṃstathā .. 49 ..
शशांस्तु जनयामास सुरभिर्महिषांस्तथा॥इला वृक्षाँल्लता वल्लीस्तृणजातीस्तु सर्वशः ॥ 5.32.५० ॥
śaśāṃstu janayāmāsa surabhirmahiṣāṃstathā..ilā vṛkṣām̐llatā vallīstṛṇajātīstu sarvaśaḥ .. 5.32.50 ..
खशा तु यक्षरक्षांसि मुनिरप्सरसस्तथा ॥ अरिष्टासूत सर्पांश्च प्रभावैर्मानवोत्तमान्॥५१॥
khaśā tu yakṣarakṣāṃsi munirapsarasastathā .. ariṣṭāsūta sarpāṃśca prabhāvairmānavottamān..51..
एते कश्यपदायादाः कीर्तितास्ते मुनीश्वर ॥ येषां पुत्राश्च पौत्राश्च शतशोऽथ सहस्रशः ॥ ५२ ॥
ete kaśyapadāyādāḥ kīrtitāste munīśvara .. yeṣāṃ putrāśca pautrāśca śataśo'tha sahasraśaḥ .. 52 ..
इति श्रीशिवमहापुराणे पञ्चम्या मुमासंहितायां कश्यपवंशवर्णनं नाम द्वात्रिंशोऽध्यायः ॥ ३२ ॥
iti śrīśivamahāpurāṇe pañcamyā mumāsaṃhitāyāṃ kaśyapavaṃśavarṇanaṃ nāma dvātriṃśo'dhyāyaḥ .. 32 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In