Uma Samhita

Adhyaya - 32

Family of Kashyapa

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
सूत उवाच ।।
अदितिर्दितिश्च सुरसारिष्टेला दनुरेव च ।। सुरभिर्विनता चेला ताम्रा क्रोधवशा तथा ।। १ ।।
aditirditiśca surasāriṣṭelā danureva ca || surabhirvinatā celā tāmrā krodhavaśā tathā || 1 ||

Samhita : 9

Adhyaya :   32

Shloka :   1

कदूर्मुनिश्च विप्रेन्द्र तास्वपत्यानि मे शृणु ।। पूर्वमन्वंतरे श्रेष्ठे द्वादशासन्सुरोत्तमाः ।। २ ।।
kadūrmuniśca viprendra tāsvapatyāni me śṛṇu || pūrvamanvaṃtare śreṣṭhe dvādaśāsansurottamāḥ || 2 ||

Samhita : 9

Adhyaya :   32

Shloka :   2

तुषिता नाम तेऽन्योन्यमूचुर्वैवस्वतेंतरे ।। उपस्थिते सुयशसश्चाक्षुषस्यांतरे मनोः ।। ३ ।।
tuṣitā nāma te'nyonyamūcurvaivasvateṃtare || upasthite suyaśasaścākṣuṣasyāṃtare manoḥ || 3 ||

Samhita : 9

Adhyaya :   32

Shloka :   3

हिताय सर्वलोकानां समागम्य परस्परम् ।। आगच्छतस्तु तानूचुरदितिं च प्रविश्य वै ।। ४ ।।
hitāya sarvalokānāṃ samāgamya parasparam || āgacchatastu tānūcuraditiṃ ca praviśya vai || 4 ||

Samhita : 9

Adhyaya :   32

Shloka :   4

मन्वंतरे प्रसूयामस्सतां श्रेयो भविष्यति ।। एवमुक्तास्तु ते सर्वे चाक्षुषस्यान्तरे मनोः ।। ५ ।।
manvaṃtare prasūyāmassatāṃ śreyo bhaviṣyati || evamuktāstu te sarve cākṣuṣasyāntare manoḥ || 5 ||

Samhita : 9

Adhyaya :   32

Shloka :   5

मारीचात्कश्यपाज्जातास्तेऽदित्यां दक्षकन्यया।।तत्र विष्णुश्च शक्रश्च जज्ञाते पुनरेव हि ।। ६ ।।
mārīcātkaśyapājjātāste'dityāṃ dakṣakanyayā||tatra viṣṇuśca śakraśca jajñāte punareva hi || 6 ||

Samhita : 9

Adhyaya :   32

Shloka :   6

अर्यमा चैव धाता च त्वष्टा पूषा तथैव च ।। विवस्वान्सविता चैव मित्रावरुण एव च ।। ७ ।।
aryamā caiva dhātā ca tvaṣṭā pūṣā tathaiva ca || vivasvānsavitā caiva mitrāvaruṇa eva ca || 7 ||

Samhita : 9

Adhyaya :   32

Shloka :   7

अंशो भगश्चातितेजा आदित्या द्वादश स्मृताः ।। पूर्वमासन्ये तुषितास्सुराः ।। ८ ।।
aṃśo bhagaścātitejā ādityā dvādaśa smṛtāḥ || pūrvamāsanye tuṣitāssurāḥ || 8 ||

Samhita : 9

Adhyaya :   32

Shloka :   8

पुरैव तस्यांतरे तु आदित्या द्वादश स्मृताः ।। इति प्रोक्तानि क्रमशोऽदित्यपत्यानि शौनक ।। ९ ।।
puraiva tasyāṃtare tu ādityā dvādaśa smṛtāḥ || iti proktāni kramaśo'dityapatyāni śaunaka || 9 ||

Samhita : 9

Adhyaya :   32

Shloka :   9

सप्तविंशति याः प्रोक्तास्सोमपत्न्योऽथ सुव्रताः।।तासामपत्यान्यभवन्दीप्तयोऽमिततेजसः ।। 5.32.१०।।
saptaviṃśati yāḥ proktāssomapatnyo'tha suvratāḥ||tāsāmapatyānyabhavandīptayo'mitatejasaḥ || 5.32.10||

Samhita : 9

Adhyaya :   32

Shloka :   10

अरिष्टनेमिपत्नीनामपत्यानीह षोडश ।। बहुपुत्रस्य विदुषश्चतस्रो यास्सुताः स्मृताः ।। ११।।
ariṣṭanemipatnīnāmapatyānīha ṣoḍaśa || bahuputrasya viduṣaścatasro yāssutāḥ smṛtāḥ || 11||

Samhita : 9

Adhyaya :   32

Shloka :   11

कृशाश्वस्य तु देवर्षे देवप्रहरणाः स्मृताः ।। भार्म्यायामर्चिषि मुने धूम्रकेशस्तथैव च ।। १२ ।।
kṛśāśvasya tu devarṣe devapraharaṇāḥ smṛtāḥ || bhārmyāyāmarciṣi mune dhūmrakeśastathaiva ca || 12 ||

Samhita : 9

Adhyaya :   32

Shloka :   12

स्वधा सती च द्वे पत्न्यौ स्वधा ज्येष्ठा सती परा ।। स्वधासूत पितॄन्वेदमथर्वाङ्गिरसं सती ।। १३ ।।
svadhā satī ca dve patnyau svadhā jyeṣṭhā satī parā || svadhāsūta pitṝnvedamatharvāṅgirasaṃ satī || 13 ||

Samhita : 9

Adhyaya :   32

Shloka :   13

एते युगसहस्रांते जायंते पुनरेव हि।।सर्वदेवनिकायाश्च त्रयस्त्रिंशत्तु कामजाः ।। १४ ।।
ete yugasahasrāṃte jāyaṃte punareva hi||sarvadevanikāyāśca trayastriṃśattu kāmajāḥ || 14 ||

Samhita : 9

Adhyaya :   32

Shloka :   14

यथा सूर्य्यस्य नित्यं हि उदयास्तमयाविह ।। एवं देवानिकास्ते च संभवंति युगेयुगे।।१५।।
yathā sūryyasya nityaṃ hi udayāstamayāviha || evaṃ devānikāste ca saṃbhavaṃti yugeyuge||15||

Samhita : 9

Adhyaya :   32

Shloka :   15

दित्यां बभूवतुः पुत्रौ कश्यपादिति नः श्रुतम्।।हिरण्यकशिपुश्चैव हिरण्याक्षश्च वीर्यवान् ।। १६।।
dityāṃ babhūvatuḥ putrau kaśyapāditi naḥ śrutam||hiraṇyakaśipuścaiva hiraṇyākṣaśca vīryavān || 16||

Samhita : 9

Adhyaya :   32

Shloka :   16

सिंहिका ह्यभवत्कन्या विप्रचित्तेः परिग्रहः ।। हिरण्यकशिपोः पुत्राश्चत्वारः प्रथितौजसः।।१७।।
siṃhikā hyabhavatkanyā vipracitteḥ parigrahaḥ || hiraṇyakaśipoḥ putrāścatvāraḥ prathitaujasaḥ||17||

Samhita : 9

Adhyaya :   32

Shloka :   17

अनुह्रादश्च ह्रादश्च संह्रादश्चैव वीर्यवान् ।। प्रह्रादश्चानुजस्तत्र विष्णुभक्तिविचारधीः।।१८।।
anuhrādaśca hrādaśca saṃhrādaścaiva vīryavān || prahrādaścānujastatra viṣṇubhaktivicāradhīḥ||18||

Samhita : 9

Adhyaya :   32

Shloka :   18

अनुह्रादस्य सूर्यायां पुलोमा महिषस्तथा।।ह्रादस्य धमनिर्भार्यासूत वातापिमिल्वलम्।।१९।।
anuhrādasya sūryāyāṃ pulomā mahiṣastathā||hrādasya dhamanirbhāryāsūta vātāpimilvalam||19||

Samhita : 9

Adhyaya :   32

Shloka :   19

संह्रादस्य कृतिर्भार्यासूतः पंचजनं ततः ।। विरोचनस्तु प्राह्रादिर्देव्यास्तस्याभवद्बलिः ।। ।5.32.२०।।
saṃhrādasya kṛtirbhāryāsūtaḥ paṃcajanaṃ tataḥ || virocanastu prāhrādirdevyāstasyābhavadbaliḥ || |5.32.20||

Samhita : 9

Adhyaya :   32

Shloka :   20

बलेः पुत्रशतं त्वासीदशनायां मुनीश्वर।।बलिरासीन्महाशैवः शिवभक्तिपरायणः ।। २१ ।।
baleḥ putraśataṃ tvāsīdaśanāyāṃ munīśvara||balirāsīnmahāśaivaḥ śivabhaktiparāyaṇaḥ || 21 ||

Samhita : 9

Adhyaya :   32

Shloka :   21

दानशील उदारश्च पुण्यकीर्ति तपाः स्मृतः।।तत्पुत्रो बाणनामा यत्सोऽषि शैववरस्सुधीः ।। यस्संतोष्य शिवं सम्यग्गाणपत्यमवाप ह ।। २२ ।।
dānaśīla udāraśca puṇyakīrti tapāḥ smṛtaḥ||tatputro bāṇanāmā yatso'ṣi śaivavarassudhīḥ || yassaṃtoṣya śivaṃ samyaggāṇapatyamavāpa ha || 22 ||

Samhita : 9

Adhyaya :   32

Shloka :   22

सा कथा श्रुतपूर्वा ते बाणस्य हि महात्मनः ।। कृष्णं यस्समरे वीरस्सुप्रसन्नं चकार ह।।२३।।
sā kathā śrutapūrvā te bāṇasya hi mahātmanaḥ || kṛṣṇaṃ yassamare vīrassuprasannaṃ cakāra ha||23||

Samhita : 9

Adhyaya :   32

Shloka :   23

हिरण्याक्षसुताः पंच पंडितास्तु महाबलाः ।। कुकुरः शकुनिश्चैव भूतसंतापनस्तथा ।। २४
hiraṇyākṣasutāḥ paṃca paṃḍitāstu mahābalāḥ || kukuraḥ śakuniścaiva bhūtasaṃtāpanastathā || 24

Samhita : 9

Adhyaya :   32

Shloka :   24

महानादश्च विक्रांतः कालनाभस्तथैव च ।। इत्युक्ता दितिपुत्राश्च दनोः पुत्रान्मुने शृणु।।२५।।
mahānādaśca vikrāṃtaḥ kālanābhastathaiva ca || ityuktā ditiputrāśca danoḥ putrānmune śṛṇu||25||

Samhita : 9

Adhyaya :   32

Shloka :   25

अभवन्दनुपुत्राश्च शतं तीव्रपराक्रमाः ।। अयोमुखश्शंबरश्च कपोलो वामनस्तथा।।२६।।
abhavandanuputrāśca śataṃ tīvraparākramāḥ || ayomukhaśśaṃbaraśca kapolo vāmanastathā||26||

Samhita : 9

Adhyaya :   32

Shloka :   26

वैश्वानरः पुलोमा च विद्रावणमहाशिरौ ।। स्वर्भानुर्वृषपर्वा च विप्रचित्तिश्च वीर्यवान् ।। २७।।
vaiśvānaraḥ pulomā ca vidrāvaṇamahāśirau || svarbhānurvṛṣaparvā ca vipracittiśca vīryavān || 27||

Samhita : 9

Adhyaya :   32

Shloka :   27

एते सर्वे दनोः पुत्राः कश्यपादनुजज्ञिरे ।। एषां पुत्राञ्च्छृणु मुने प्रसंगाद्वच्मि तेऽनघ ।। २८ ।।
ete sarve danoḥ putrāḥ kaśyapādanujajñire || eṣāṃ putrāñcchṛṇu mune prasaṃgādvacmi te'nagha || 28 ||

Samhita : 9

Adhyaya :   32

Shloka :   28

स्वभार्नोस्तु प्रभा कन्या पुलोम्नस्तु शची सुता ।। उपदानवी हयशिरा शर्म्मिष्ठा वार्षपर्वणी ।। २९ ।।
svabhārnostu prabhā kanyā pulomnastu śacī sutā || upadānavī hayaśirā śarmmiṣṭhā vārṣaparvaṇī || 29 ||

Samhita : 9

Adhyaya :   32

Shloka :   29

पुलोमा पुलोमिका चैव वैश्वानरसुते उभे ।। बह्वपत्ये महावीर्य्ये मारीचेस्तु परिग्रहः ।। 5.32.३०।।
pulomā pulomikā caiva vaiśvānarasute ubhe || bahvapatye mahāvīryye mārīcestu parigrahaḥ || 5.32.30||

Samhita : 9

Adhyaya :   32

Shloka :   30

तयोः पुत्रसहस्राणि षष्टिर्दानवनन्दनाः ।। मरीचिर्जनयामास महता तपसान्वितः ।। ३१।।
tayoḥ putrasahasrāṇi ṣaṣṭirdānavanandanāḥ || marīcirjanayāmāsa mahatā tapasānvitaḥ || 31||

Samhita : 9

Adhyaya :   32

Shloka :   31

पौलोमाः कालखंजाश्च दानवानां महाबला ।। अवध्या देवतानां च हिरण्यपुरवासिनः ।। ३२।।
paulomāḥ kālakhaṃjāśca dānavānāṃ mahābalā || avadhyā devatānāṃ ca hiraṇyapuravāsinaḥ || 32||

Samhita : 9

Adhyaya :   32

Shloka :   32

पितामहप्रसादेन ये हताः सव्यसाचिना ।। सिंहिकायामथोत्पन्ना विप्रचित्तेस्सुतास्तथा ।। ३३ ।।
pitāmahaprasādena ye hatāḥ savyasācinā || siṃhikāyāmathotpannā vipracittessutāstathā || 33 ||

Samhita : 9

Adhyaya :   32

Shloka :   33

दैत्यदानवसंयोगाज्जातास्तीव्रपराक्रमाः ।। सैंहिकेया इति ख्यातास्त्रयोदश महाबलाः ।। ३४ ।।
daityadānavasaṃyogājjātāstīvraparākramāḥ || saiṃhikeyā iti khyātāstrayodaśa mahābalāḥ || 34 ||

Samhita : 9

Adhyaya :   32

Shloka :   34

राहुः शल्यो सुबलिनो बलश्चैव महाबलः ।। वातापिर्नमुचिश्चैवाथेल्वलः स्वसृपस्तथा ।। ३५ ।।
rāhuḥ śalyo subalino balaścaiva mahābalaḥ || vātāpirnamuciścaivāthelvalaḥ svasṛpastathā || 35 ||

Samhita : 9

Adhyaya :   32

Shloka :   35

अजिको नरकश्चैव कालनाभस्तथैव च ।। शरमाणश्शरकल्पश्च एते वंशविवर्द्धनाः ।। ३६ ।।
ajiko narakaścaiva kālanābhastathaiva ca || śaramāṇaśśarakalpaśca ete vaṃśavivarddhanāḥ || 36 ||

Samhita : 9

Adhyaya :   32

Shloka :   36

एषां पुत्राश्च पौत्राश्च दनुवंशविवर्द्धनाः ।। बहवश्च समुद्भूता विस्तरत्वान्न वर्णिताः .।।३७।।
eṣāṃ putrāśca pautrāśca danuvaṃśavivarddhanāḥ || bahavaśca samudbhūtā vistaratvānna varṇitāḥ .||37||

Samhita : 9

Adhyaya :   32

Shloka :   37

संह्रादस्य तु दैतेया निवातकवचाः कुले ।। उत्पन्ना मरुतस्तस्मिंस्तपसा भावितात्मनः ।। ३८।।
saṃhrādasya tu daiteyā nivātakavacāḥ kule || utpannā marutastasmiṃstapasā bhāvitātmanaḥ || 38||

Samhita : 9

Adhyaya :   32

Shloka :   38

षण्मुखाद्या महासत्त्वास्ताम्रायाः परिकीर्तिताः ।। काकी श्येनी च भासी च सुग्रीवी च शुकी तथा।।३९।।
ṣaṇmukhādyā mahāsattvāstāmrāyāḥ parikīrtitāḥ || kākī śyenī ca bhāsī ca sugrīvī ca śukī tathā||39||

Samhita : 9

Adhyaya :   32

Shloka :   39

गृद्ध्रिकाश्वी ह्युलूकी च ताम्रा कन्याः प्रकीर्तिताः ।। काकी काकानजनयदुलूकी प्रत्युलूककान् ।। 5.32.४०।।
gṛddhrikāśvī hyulūkī ca tāmrā kanyāḥ prakīrtitāḥ || kākī kākānajanayadulūkī pratyulūkakān || 5.32.40||

Samhita : 9

Adhyaya :   32

Shloka :   40

श्येनी श्येनांस्तथा भासी भासा न्गृद्धी तु गृध्रकान् ।। शुकी शुकानजनयत्सुग्रीवी शुभपक्षिणः ।। ४१ ।।
śyenī śyenāṃstathā bhāsī bhāsā ngṛddhī tu gṛdhrakān || śukī śukānajanayatsugrīvī śubhapakṣiṇaḥ || 41 ||

Samhita : 9

Adhyaya :   32

Shloka :   41

अश्वानुष्ट्रान्गर्दभांश्च ताम्रा च कश्यपप्रिया ।। जनयामास चेत्येवं ताम्रावंशाः प्रकीर्तिताः ।। ४२ ।।
aśvānuṣṭrāngardabhāṃśca tāmrā ca kaśyapapriyā || janayāmāsa cetyevaṃ tāmrāvaṃśāḥ prakīrtitāḥ || 42 ||

Samhita : 9

Adhyaya :   32

Shloka :   42

विनतायाश्च पुत्रौ द्वावरुणो गरुडस्तथा ।। सुपर्णः पततां श्रेष्ठो नारुणस्स्वेन कर्मणा ।। ४३ ।।
vinatāyāśca putrau dvāvaruṇo garuḍastathā || suparṇaḥ patatāṃ śreṣṭho nāruṇassvena karmaṇā || 43 ||

Samhita : 9

Adhyaya :   32

Shloka :   43

सुरसायास्सहस्रं तु सर्पाणाममितौजसाम् ।। अनेकशिरसां तेषां खेचराणां महात्मनाम् ।। ४४ ।।
surasāyāssahasraṃ tu sarpāṇāmamitaujasām || anekaśirasāṃ teṣāṃ khecarāṇāṃ mahātmanām || 44 ||

Samhita : 9

Adhyaya :   32

Shloka :   44

येषां प्रधाना राजानः शेषवासुकितक्षकाः ।। ऐरावतो महापद्मः कंबलाश्वतरावुभौ ।। ४५ ।।
yeṣāṃ pradhānā rājānaḥ śeṣavāsukitakṣakāḥ || airāvato mahāpadmaḥ kaṃbalāśvatarāvubhau || 45 ||

Samhita : 9

Adhyaya :   32

Shloka :   45

ऐलापुत्रस्तथा पद्मः कर्कोटकधनंजयौ।।महानीलमहाकर्णौ धृतराष्ट्रो बलाहकः ।। ४६ ।।
ailāputrastathā padmaḥ karkoṭakadhanaṃjayau||mahānīlamahākarṇau dhṛtarāṣṭro balāhakaḥ || 46 ||

Samhita : 9

Adhyaya :   32

Shloka :   46

कुहरः पुष्पदन्तश्च दुर्मुखास्सुमुखस्तथा ।। बहुशः खररोमा च पाणिरित्येवमादयः ।। ४७ ।।
kuharaḥ puṣpadantaśca durmukhāssumukhastathā || bahuśaḥ khararomā ca pāṇirityevamādayaḥ || 47 ||

Samhita : 9

Adhyaya :   32

Shloka :   47

गणाः क्रोधवशायाश्च तस्यास्सर्वे च दंष्ट्रिणः ।। अंडजाः पक्षिणोऽब्जाश्च वराह्याः पशवो मताः ।। ४८ ।।
gaṇāḥ krodhavaśāyāśca tasyāssarve ca daṃṣṭriṇaḥ || aṃḍajāḥ pakṣiṇo'bjāśca varāhyāḥ paśavo matāḥ || 48 ||

Samhita : 9

Adhyaya :   32

Shloka :   48

अनायुषायाः पुत्राश्च पंचाशच्च महाबलाः ।। अभवन्बलवृक्षौ च विक्षरोऽथ बृहंस्तथा ।। ४९ ।।
anāyuṣāyāḥ putrāśca paṃcāśacca mahābalāḥ || abhavanbalavṛkṣau ca vikṣaro'tha bṛhaṃstathā || 49 ||

Samhita : 9

Adhyaya :   32

Shloka :   49

शशांस्तु जनयामास सुरभिर्महिषांस्तथा।।इला वृक्षाँल्लता वल्लीस्तृणजातीस्तु सर्वशः ।। 5.32.५० ।।
śaśāṃstu janayāmāsa surabhirmahiṣāṃstathā||ilā vṛkṣāँllatā vallīstṛṇajātīstu sarvaśaḥ || 5.32.50 ||

Samhita : 9

Adhyaya :   32

Shloka :   50

खशा तु यक्षरक्षांसि मुनिरप्सरसस्तथा ।। अरिष्टासूत सर्पांश्च प्रभावैर्मानवोत्तमान्।।५१।।
khaśā tu yakṣarakṣāṃsi munirapsarasastathā || ariṣṭāsūta sarpāṃśca prabhāvairmānavottamān||51||

Samhita : 9

Adhyaya :   32

Shloka :   51

एते कश्यपदायादाः कीर्तितास्ते मुनीश्वर ।। येषां पुत्राश्च पौत्राश्च शतशोऽथ सहस्रशः ।। ५२ ।।
ete kaśyapadāyādāḥ kīrtitāste munīśvara || yeṣāṃ putrāśca pautrāśca śataśo'tha sahasraśaḥ || 52 ||

Samhita : 9

Adhyaya :   32

Shloka :   52

इति श्रीशिवमहापुराणे पञ्चम्या मुमासंहितायां कश्यपवंशवर्णनं नाम द्वात्रिंशोऽध्यायः ।। ३२ ।।
iti śrīśivamahāpurāṇe pañcamyā mumāsaṃhitāyāṃ kaśyapavaṃśavarṇanaṃ nāma dvātriṃśo'dhyāyaḥ || 32 ||

Samhita : 9

Adhyaya :   32

Shloka :   53

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In