Vishweshwara Samhita

Adhyaya - 1

Doubt of the sages

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
श्रीशिवमहापुराणम्
śrīśivamahāpurāṇam

Samhita : 1

Adhyaya :   1

Shloka :   1

अथ श्रीशिवमहापुराणं विद्येश्वरसंहिता प्रारभ्यते
atha śrīśivamahāpurāṇaṃ vidyeśvarasaṃhitā prārabhyate

Samhita : 1

Adhyaya :   1

Shloka :   2

श्रीगणेशाय नमः
śrīgaṇeśāya namaḥ

Samhita : 1

Adhyaya :   1

Shloka :   3

श्रीगुरुभ्यो नमः
śrīgurubhyo namaḥ

Samhita : 1

Adhyaya :   1

Shloka :   4

श्रिसरस्वत्यै नमः
śrisarasvatyai namaḥ

Samhita : 1

Adhyaya :   1

Shloka :   5

अथ शिवपुराणे प्रथमा विद्येश्वरसंहिता प्रारभ्यते
atha śivapurāṇe prathamā vidyeśvarasaṃhitā prārabhyate

Samhita : 1

Adhyaya :   1

Shloka :   6

आद्यन्तमंगलमजातसमानभावमार्यं तमीशमजरामरमात्मदेवम् ।। पंचाननं प्रबलपंचविनोदशीलं संभावये मनसिशंकरमम्बिकेशम् ।। १।।
ādyantamaṃgalamajātasamānabhāvamāryaṃ tamīśamajarāmaramātmadevam || paṃcānanaṃ prabalapaṃcavinodaśīlaṃ saṃbhāvaye manasiśaṃkaramambikeśam || 1||

Samhita : 1

Adhyaya :   1

Shloka :   7

व्यास उवाच ।
धर्मक्षेत्रे महाक्षेत्रे गंगाकालिन्दिसंगमे ।। प्रयागे परमे पुण्ये ब्रह्मलोकस्य वर्त्मनि ।। २।।
dharmakṣetre mahākṣetre gaṃgākālindisaṃgame || prayāge parame puṇye brahmalokasya vartmani || 2||

Samhita : 1

Adhyaya :   1

Shloka :   8

मुनयः शंसितात्मानस्सत्यव्रतपरायणाः ।। महौजसो महाभागा महासत्रं वितेनिरे ।। ३।।
munayaḥ śaṃsitātmānassatyavrataparāyaṇāḥ || mahaujaso mahābhāgā mahāsatraṃ vitenire || 3||

Samhita : 1

Adhyaya :   1

Shloka :   9

तत्र सत्रं समाकर्ण्य व्यासशिष्यो महामुनिः ।। आजगाम मुनीन्द्र ष्टुं सूतः पौराणिकोत्तमः ।। ४।।
tatra satraṃ samākarṇya vyāsaśiṣyo mahāmuniḥ || ājagāma munīndra ṣṭuṃ sūtaḥ paurāṇikottamaḥ || 4||

Samhita : 1

Adhyaya :   1

Shloka :   10

तं दृष्ट्वा सूतमायांतं हर्षिता मुनयस्तदा ।। चेतसा सुप्रसन्नेन पूजां चक्रुर्यथाविधि ।। ५।।
taṃ dṛṣṭvā sūtamāyāṃtaṃ harṣitā munayastadā || cetasā suprasannena pūjāṃ cakruryathāvidhi || 5||

Samhita : 1

Adhyaya :   1

Shloka :   11

ततो विनयसंयुक्ता प्रोचुः सांजलयश्च ते ।। सुप्रसन्ना महात्मानः स्तुतिं कृत्वायथाविधि ।। ६।।
tato vinayasaṃyuktā procuḥ sāṃjalayaśca te || suprasannā mahātmānaḥ stutiṃ kṛtvāyathāvidhi || 6||

Samhita : 1

Adhyaya :   1

Shloka :   12

रोमहर्षण सर्वज्ञ भवान्वै भाग्यगौरवात् ।। पुराणविद्यामखिलां व्यासात्प्रत्यर्थमीयिवान् ।। ७।।
romaharṣaṇa sarvajña bhavānvai bhāgyagauravāt || purāṇavidyāmakhilāṃ vyāsātpratyarthamīyivān || 7||

Samhita : 1

Adhyaya :   1

Shloka :   13

तस्मादाश्चर्य्यभूतानां कथानां त्वं हि भाजनम् ।। रत्नानामुरुसाराणां रत्नाकर इवार्णवः ।। ८।।
tasmādāścaryyabhūtānāṃ kathānāṃ tvaṃ hi bhājanam || ratnānāmurusārāṇāṃ ratnākara ivārṇavaḥ || 8||

Samhita : 1

Adhyaya :   1

Shloka :   14

यच्च भूतं च भव्यं च यच्चान्यद्वस्तु वर्तते ।। न त्वयाऽविदितं किंचित्त्रिषु लोकेषु विद्यते ।। ९।।
yacca bhūtaṃ ca bhavyaṃ ca yaccānyadvastu vartate || na tvayā'viditaṃ kiṃcittriṣu lokeṣu vidyate || 9||

Samhita : 1

Adhyaya :   1

Shloka :   15

त्वं मद्दिष्टवशादस्य दर्शनार्थमिहागतः ।। कुर्वन्किमपि नः श्रेयो न वृथा गंतुमर्हसि ।। १०।।
tvaṃ maddiṣṭavaśādasya darśanārthamihāgataḥ || kurvankimapi naḥ śreyo na vṛthā gaṃtumarhasi || 10||

Samhita : 1

Adhyaya :   1

Shloka :   16

तत्त्वं श्रुतं स्म नः सर्वं पूर्वमेव शुभाशुभम् ।। न तृप्तिमधिगच्छामः श्रवणेच्छा मुहुर्मुहुः १.१. ।। ११।।
tattvaṃ śrutaṃ sma naḥ sarvaṃ pūrvameva śubhāśubham || na tṛptimadhigacchāmaḥ śravaṇecchā muhurmuhuḥ 1.1. || 11||

Samhita : 1

Adhyaya :   1

Shloka :   17

इदानीमेकमेवास्ति श्रोतव्यं सूत सन्मते ।। तद्र हस्यमपि ब्रूहि यदि तेऽनुग्रहो भवेत् ।। १२।।
idānīmekamevāsti śrotavyaṃ sūta sanmate || tadra hasyamapi brūhi yadi te'nugraho bhavet || 12||

Samhita : 1

Adhyaya :   1

Shloka :   18

प्राप्ते कलियुगे घोरे नराः पुण्यविवर्जिताः ।। दुराचाररताः सर्वे सत्यवार्तापराङ्मुखाः ।। १३।।
prāpte kaliyuge ghore narāḥ puṇyavivarjitāḥ || durācāraratāḥ sarve satyavārtāparāṅmukhāḥ || 13||

Samhita : 1

Adhyaya :   1

Shloka :   19

परापवादनिरताः परद्र व्याभिलाषिणः ।। परस्त्रीसक्तमनसः परहिंसापरायणाः ।। १४।।
parāpavādaniratāḥ paradra vyābhilāṣiṇaḥ || parastrīsaktamanasaḥ parahiṃsāparāyaṇāḥ || 14||

Samhita : 1

Adhyaya :   1

Shloka :   20

देहात्मदृष्टया मूढा नास्तिकाः पशुबुद्धयः ।। मातृपितृकृतद्वेषाः स्त्रीदेवाः कामकिंकराः ।। १५।।
dehātmadṛṣṭayā mūḍhā nāstikāḥ paśubuddhayaḥ || mātṛpitṛkṛtadveṣāḥ strīdevāḥ kāmakiṃkarāḥ || 15||

Samhita : 1

Adhyaya :   1

Shloka :   21

विप्रा लोभग्रहग्रस्ता वेदविक्रयजीविनः ।। धनार्जनार्थमभ्यस्तविद्या मदविमोहिताः ।। १६।।
viprā lobhagrahagrastā vedavikrayajīvinaḥ || dhanārjanārthamabhyastavidyā madavimohitāḥ || 16||

Samhita : 1

Adhyaya :   1

Shloka :   22

त्यक्तस्वजातिकर्माणः प्रायशःपरवंचकाः ।। त्रिकालसंध्यया हीना ब्रह्मबोधविवर्जिताः ।। १७।।
tyaktasvajātikarmāṇaḥ prāyaśaḥparavaṃcakāḥ || trikālasaṃdhyayā hīnā brahmabodhavivarjitāḥ || 17||

Samhita : 1

Adhyaya :   1

Shloka :   23

अदयाः पंडितं मन्यास्स्वाचारव्रतलोपकाः ।। कृष्युद्यमरताः क्रूरस्वभावा मलिनाशयाः ।। १८।।
adayāḥ paṃḍitaṃ manyāssvācāravratalopakāḥ || kṛṣyudyamaratāḥ krūrasvabhāvā malināśayāḥ || 18||

Samhita : 1

Adhyaya :   1

Shloka :   24

क्षत्रियाश्च तथा सर्वे स्वधर्मत्यागशीलिनः ।। असत्संगाः पापरता व्यभिचारपरायणाः ।। १९।।
kṣatriyāśca tathā sarve svadharmatyāgaśīlinaḥ || asatsaṃgāḥ pāparatā vyabhicāraparāyaṇāḥ || 19||

Samhita : 1

Adhyaya :   1

Shloka :   25

अशूरा अरणप्रीताः पलायनपरायणाः ।। कुचौरवृत्तयः शूद्रा ः! कामकिंकरचेतसः ।। २०।।
aśūrā araṇaprītāḥ palāyanaparāyaṇāḥ || kucauravṛttayaḥ śūdrā ḥ! kāmakiṃkaracetasaḥ || 20||

Samhita : 1

Adhyaya :   1

Shloka :   26

शस्त्रास्त्रविद्यया हीना धेनुविप्रावनोज्झिताः ।। शरण्यावनहीनाश्च कामिन्यूतिमृगास्सदा १.१. ।। २१।।
śastrāstravidyayā hīnā dhenuviprāvanojjhitāḥ || śaraṇyāvanahīnāśca kāminyūtimṛgāssadā 1.1. || 21||

Samhita : 1

Adhyaya :   1

Shloka :   27

प्रजापालनसद्धर्मविहीना भोगतत्पराः ।। प्रजासंहारका दुष्टा जीवहिंसाकरा मुदा ।। २२।।
prajāpālanasaddharmavihīnā bhogatatparāḥ || prajāsaṃhārakā duṣṭā jīvahiṃsākarā mudā || 22||

Samhita : 1

Adhyaya :   1

Shloka :   28

वैश्याः संस्कारहीनास्ते स्वधर्मत्यागशीलिनः ।। कुपथाः स्वार्जनरतास्तुलाकर्मकुवृत्तयः ।। २३।।
vaiśyāḥ saṃskārahīnāste svadharmatyāgaśīlinaḥ || kupathāḥ svārjanaratāstulākarmakuvṛttayaḥ || 23||

Samhita : 1

Adhyaya :   1

Shloka :   29

गुरुदेवद्विजातीनां भक्तिहीनाः कुबुद्धयः ।। अभोजितद्विजाः प्रायः कृपणा बद्धमुष्टयः ।। २४।।
gurudevadvijātīnāṃ bhaktihīnāḥ kubuddhayaḥ || abhojitadvijāḥ prāyaḥ kṛpaṇā baddhamuṣṭayaḥ || 24||

Samhita : 1

Adhyaya :   1

Shloka :   30

कामिनीजारभावेषु सुरता मलिनाशयाः ।। लोभमोहविचेतस्काः पूर्तादिसुवृषोज्झिताः ।। २५।।
kāminījārabhāveṣu suratā malināśayāḥ || lobhamohavicetaskāḥ pūrtādisuvṛṣojjhitāḥ || 25||

Samhita : 1

Adhyaya :   1

Shloka :   31

तद्वच्छूद्रा श्च ये केचिद्ब्राह्मणाचारतत्पराः ।। उज्ज्वलाकृतयो मूढाः स्वधर्मत्यागशीलिनः ।। २६।।
tadvacchūdrā śca ye kecidbrāhmaṇācāratatparāḥ || ujjvalākṛtayo mūḍhāḥ svadharmatyāgaśīlinaḥ || 26||

Samhita : 1

Adhyaya :   1

Shloka :   32

कर्तारस्तपसां भूयो द्विजतेजोपहारकाः ।। शिश्वल्पमृत्युकाराश्च मंत्रोच्चारपरायणाः ।। २७।।
kartārastapasāṃ bhūyo dvijatejopahārakāḥ || śiśvalpamṛtyukārāśca maṃtroccāraparāyaṇāḥ || 27||

Samhita : 1

Adhyaya :   1

Shloka :   33

शालिग्रामशिलादीनां पूजकाहोमतत्पराः ।। प्रतिकूलविचाराश्च कुटिला द्विजदूषकाः ।। २८।।
śāligrāmaśilādīnāṃ pūjakāhomatatparāḥ || pratikūlavicārāśca kuṭilā dvijadūṣakāḥ || 28||

Samhita : 1

Adhyaya :   1

Shloka :   34

धनवंतः कुकर्म्माणो विद्यावन्तो विवादिनः ।। आख्यायोपासना धर्मवक्तारो धर्मलोपकाः ।। २९।।
dhanavaṃtaḥ kukarmmāṇo vidyāvanto vivādinaḥ || ākhyāyopāsanā dharmavaktāro dharmalopakāḥ || 29||

Samhita : 1

Adhyaya :   1

Shloka :   35

सुभूपाकृतयो दंभाः सुदातारो महामदाः ।। विप्रादीन्सेवकान्मत्वा मन्यमाना निजं प्रभुम् ।। ३०।।
subhūpākṛtayo daṃbhāḥ sudātāro mahāmadāḥ || viprādīnsevakānmatvā manyamānā nijaṃ prabhum || 30||

Samhita : 1

Adhyaya :   1

Shloka :   36

स्वधर्मरहिता मूढाः संकराः क्रूरबुद्धयः ।। महाभिमानिनो नित्यं चतुर्वर्णविलोपकाः १.१. ।। ३१।।
svadharmarahitā mūḍhāḥ saṃkarāḥ krūrabuddhayaḥ || mahābhimānino nityaṃ caturvarṇavilopakāḥ 1.1. || 31||

Samhita : 1

Adhyaya :   1

Shloka :   37

सुकुलीनान्निजान्मत्वा चतुर्वर्णैर्विवर्तनाः ।। सर्ववर्णभ्रष्टकरा मूढास्सत्कर्मकारिणः ।। ३२।।
sukulīnānnijānmatvā caturvarṇairvivartanāḥ || sarvavarṇabhraṣṭakarā mūḍhāssatkarmakāriṇaḥ || 32||

Samhita : 1

Adhyaya :   1

Shloka :   38

स्त्रियश्च प्रायशो भ्रष्टा भर्त्रवज्ञानकारिकाः ।। श्वशुरद्रो हकारिण्यो निर्भया मलिनाशनाः ।। ३३।।
striyaśca prāyaśo bhraṣṭā bhartravajñānakārikāḥ || śvaśuradro hakāriṇyo nirbhayā malināśanāḥ || 33||

Samhita : 1

Adhyaya :   1

Shloka :   39

कुहावभावनिरताः कुशीलास्स्मरविह्वलाः ।। जारसंगरता नित्यं स्वस्वामिविमुखास्तथा ।। ३४।।
kuhāvabhāvaniratāḥ kuśīlāssmaravihvalāḥ || jārasaṃgaratā nityaṃ svasvāmivimukhāstathā || 34||

Samhita : 1

Adhyaya :   1

Shloka :   40

तनया मातृपित्रोश्च भक्तिहीना दुराशयाः ।। अविद्यापाठका नित्यं रोगग्रसितदेहकाः ।। ३५।।
tanayā mātṛpitrośca bhaktihīnā durāśayāḥ || avidyāpāṭhakā nityaṃ rogagrasitadehakāḥ || 35||

Samhita : 1

Adhyaya :   1

Shloka :   41

एतेषां नष्टबुद्धीनां स्वधर्मत्यागशीलिनाम् ।। परलोकेपीह लोके कथं सूत गतिर्भवेत् ।। ३६।।
eteṣāṃ naṣṭabuddhīnāṃ svadharmatyāgaśīlinām || paralokepīha loke kathaṃ sūta gatirbhavet || 36||

Samhita : 1

Adhyaya :   1

Shloka :   42

इति चिंताकुलं चित्तं जायते सततं हि नः ।। परोपकारसदृशो नास्ति धर्मो परः खलु ।। ३७।।
iti ciṃtākulaṃ cittaṃ jāyate satataṃ hi naḥ || paropakārasadṛśo nāsti dharmo paraḥ khalu || 37||

Samhita : 1

Adhyaya :   1

Shloka :   43

लघूपायेन येनैषां भवेत्सद्योघनाशनम् ।। सर्व्वसिद्धान्तवित्त्वं हि कृपया तद्वदाधुना ।। ३८।।
laghūpāyena yenaiṣāṃ bhavetsadyoghanāśanam || sarvvasiddhāntavittvaṃ hi kṛpayā tadvadādhunā || 38||

Samhita : 1

Adhyaya :   1

Shloka :   44

व्यास उवाच ।
इत्याकर्ण्य वचस्तेषां मुनीनां भावितात्मनाम् ।। मनसा शंकरं स्मृत्वा सूतः प्रोवाच तान्मुनीन् ।। ३९।।
ityākarṇya vacasteṣāṃ munīnāṃ bhāvitātmanām || manasā śaṃkaraṃ smṛtvā sūtaḥ provāca tānmunīn || 39||

Samhita : 1

Adhyaya :   1

Shloka :   45

इति श्रीशैवेमहापुराणे विद्येश्वरसंहितायां मुनिप्रश्नवर्णनो नाम प्रथमोऽध्यायः ।। ।। ४०।।
iti śrīśaivemahāpurāṇe vidyeśvarasaṃhitāyāṃ munipraśnavarṇano nāma prathamo'dhyāyaḥ || || 40||

Samhita : 1

Adhyaya :   1

Shloka :   46

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In