श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे प्रथमः सर्गः ॥३-१॥
śrīmadvālmīkiyarāmāyaṇe araṇyakāṇḍe prathamaḥ sargaḥ || 3-1 ||
प्रविश्य तु महारण्यं दण्डकारण्यमात्मवान् । रामो ददर्श दुर्धर्षस्तापसाश्रममण्डलम्॥ १॥
praviśya tu mahāraṇyaṃ daṇḍakāraṇyamātmavān | rāmo dadarśa durdharṣastāpasāśramamaṇḍalam || 1 ||
कुशचीरपरिक्षिप्तं ब्राह्म्या लक्ष्म्या समावृतम् । यथा प्रदीप्तं दुर्दर्शं गगने सूर्यमण्डलम्॥ २॥
kuśacīraparikṣiptaṃ brāhmyā lakṣmyā samāvṛtam | yathā pradīptaṃ durdarśaṃ gagane sūryamaṇḍalam || 2 ||
शरण्यं सर्वभूतानां सुसम्मृष्टाजिरं सदा । मृगैर्बहुभिराकीर्णं पक्षिसंघैः समावृतम्॥ ३॥
śaraṇyaṃ sarvabhūtānāṃ susammṛṣṭājiraṃ sadā | mṛgairbahubhirākīrṇaṃ pakṣisaṃghaiḥ samāvṛtam || 3 ||
पूजितं चोपनृत्तं च नित्यमप्सरसां गणैः । विशालैरग्निशरणैः स्रुग्भाण्डैरजिनैः कुशैः॥ ४॥
pūjitaṃ copanṛttaṃ ca nityamapsarasāṃ gaṇaiḥ | viśālairagniśaraṇaiḥ srugbhāṇḍairajinaiḥ kuśaiḥ || 4 ||
समिद्भिस्तोयकलशैः फलमूलैश्च शोभितम् । आरण्यैश्च महावृक्षैः पुण्यैः स्वादुफलैर्वृतम्॥ ५॥
samidbhistoyakalaśaiḥ phalamūlaiśca śobhitam | āraṇyaiśca mahāvṛkṣaiḥ puṇyaiḥ svāduphalairvṛtam || 5 ||
बलिहोमार्चितं पुण्यं ब्रह्मघोषनिनादितम् । पुष्पैश्चान्यैः परिक्षिप्तं पद्मिन्या च सपद्मया॥ ६॥
balihomārcitaṃ puṇyaṃ brahmaghoṣanināditam | puṣpaiścānyaiḥ parikṣiptaṃ padminyā ca sapadmayā || 6 ||
फलमूलाशनैर्दान्तैश्चीरकृष्णाजिनाम्बरैः । सूर्यवैश्वानराभैश्च पुराणैर्मुनिभिर्युतम्॥ ७॥
phalamūlāśanairdāntaiścīrakṛṣṇājināmbaraiḥ | sūryavaiśvānarābhaiśca purāṇairmunibhiryutam || 7 ||
पुण्यैश्च नियताहारैः शोभितं परमर्षिभिः । तद् ब्रह्मभवनप्रख्यं ब्रह्मघोषनिनादितम्॥ ८॥
puṇyaiśca niyatāhāraiḥ śobhitaṃ paramarṣibhiḥ | tad brahmabhavanaprakhyaṃ brahmaghoṣanināditam || 8 ||
ब्रह्मविद्भिर्महाभागैर्ब्राह्मणैरुपशोभितम् । तद् दृष्ट्वा राघवः श्रीमांस्तापसाश्रममण्डलम्॥ ९॥
brahmavidbhirmahābhāgairbrāhmaṇairupaśobhitam | tad dṛṣṭvā rāghavaḥ śrīmāṃstāpasāśramamaṇḍalam || 9 ||
अभ्यगच्छन्महातेजा विज्यं कृत्वा महद् धनुः । दिव्यज्ञानोपपन्नास्ते रामं दृष्ट्वा महर्षयः॥ १०॥
abhyagacchanmahātejā vijyaṃ kṛtvā mahad dhanuḥ | divyajñānopapannāste rāmaṃ dṛṣṭvā maharṣayaḥ || 10 ||
अभिजग्मुस्तदा प्रीता वैदेहीं च यशस्विनीम् । ते तु सोममिवोद्यन्तं दृष्ट्वा वै धर्मचारिणम्॥ ११॥
abhijagmustadā prītā vaidehīṃ ca yaśasvinīm | te tu somamivodyantaṃ dṛṣṭvā vai dharmacāriṇam || 11 ||
लक्ष्मणं चैव दृष्ट्वा तु वैदेहीं च यशस्विनीम् । मङ्गलानि प्रयुञ्जानाः प्रत्यगृह्णन् दृढव्रताः॥ १२॥
lakṣmaṇaṃ caiva dṛṣṭvā tu vaidehīṃ ca yaśasvinīm | maṅgalāni prayuñjānāḥ pratyagṛhṇan dṛḍhavratāḥ || 12 ||
रूपसंहननं लक्ष्मीं सौकुमार्यं सुवेषताम् । ददृशुर्विस्मिताकारा रामस्य वनवासिनः॥ १३॥
rūpasaṃhananaṃ lakṣmīṃ saukumāryaṃ suveṣatām | dadṛśurvismitākārā rāmasya vanavāsinaḥ || 13 ||
वैदेहीं लक्ष्मणं रामं नेत्रैरनिमिषैरिव । आश्चर्यभूतान् ददृशुः सर्वे ते वनवासिनः॥ १४॥
vaidehīṃ lakṣmaṇaṃ rāmaṃ netrairanimiṣairiva | āścaryabhūtān dadṛśuḥ sarve te vanavāsinaḥ || 14 ||
अत्रैनं हि महाभागाः सर्वभूतहिते रताः । अतिथिं पर्णशालायां राघवं संन्यवेशयन्॥ १५॥
atrainaṃ hi mahābhāgāḥ sarvabhūtahite ratāḥ | atithiṃ parṇaśālāyāṃ rāghavaṃ saṃnyaveśayan || 15 ||
ततो रामस्य सत्कृत्य विधिना पावकोपमाः । आजह्रुस्ते महाभागाः सलिलं धर्मचारिणः॥ १६॥
tato rāmasya satkṛtya vidhinā pāvakopamāḥ | ājahruste mahābhāgāḥ salilaṃ dharmacāriṇaḥ || 16 ||
मङ्गलानि प्रयुञ्जाना मुदा परमया युताः । मूलं पुष्पं फलं सर्वमाश्रमं च महात्मनः॥ १७॥
maṅgalāni prayuñjānā mudā paramayā yutāḥ | mūlaṃ puṣpaṃ phalaṃ sarvamāśramaṃ ca mahātmanaḥ || 17 ||
निवेदयित्वा धर्मज्ञास्ते तु प्राञ्जलयोऽब्रुवन् । धर्मपालो जनस्यास्य शरण्यश्च महायशाः॥ १८॥
nivedayitvā dharmajñāste tu prāñjalayo'bruvan | dharmapālo janasyāsya śaraṇyaśca mahāyaśāḥ || 18 ||
पूजनीयश्च मान्यश्च राजा दण्डधरो गुरुः । इन्द्रस्यैव चतुर्भागः प्रजा रक्षति राघव॥ १९॥
pūjanīyaśca mānyaśca rājā daṇḍadharo guruḥ | indrasyaiva caturbhāgaḥ prajā rakṣati rāghava || 19 ||
राजा तस्माद् वरान् भोगान् रम्यान् भुङ्क्ते नमस्कृतः । ते वयं भवता रक्ष्या भवद्विषयवासिनः । नगरस्थो वनस्थो वा त्वं नो राजा जनेश्वरः॥ २०॥
rājā tasmād varān bhogān ramyān bhuṅkte namaskṛtaḥ | te vayaṃ bhavatā rakṣyā bhavadviṣayavāsinaḥ | nagarastho vanastho vā tvaṃ no rājā janeśvaraḥ || 20 ||
न्यस्तदण्डा वयं राजञ्जितक्रोधा जितेन्द्रियाः । रक्षणीयास्त्वया शश्वद् गर्भभूतास्तपोधनाः॥ २१॥
nyastadaṇḍā vayaṃ rājañjitakrodhā jitendriyāḥ | rakṣaṇīyāstvayā śaśvad garbhabhūtāstapodhanāḥ || 21 ||
एवमुक्त्वा फलैर्मूलैः पुष्पैरन्यैश्च राघवम् । वन्यैश्च विविधाहारैः सलक्ष्मणमपूजयन्॥ २२॥
evamuktvā phalairmūlaiḥ puṣpairanyaiśca rāghavam | vanyaiśca vividhāhāraiḥ salakṣmaṇamapūjayan || 22 ||
तथान्ये तापसाः सिद्धा रामं वैश्वानरोपमाः । न्यायवृत्ता यथान्यायं तर्पयामासुरीश्वरम्॥ २३॥
tathānye tāpasāḥ siddhā rāmaṃ vaiśvānaropamāḥ | nyāyavṛttā yathānyāyaṃ tarpayāmāsurīśvaram || 23 ||
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे प्रथमः सर्गः ॥३-१॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye araṇyakāṇḍe prathamaḥ sargaḥ || 3-1 ||