This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे प्रथमः सर्गः ॥३-१॥
śrīmadvālmīkiyarāmāyaṇe araṇyakāṇḍe prathamaḥ sargaḥ ..3-1..
प्रविश्य तु महारण्यं दण्डकारण्यमात्मवान् । रामो ददर्श दुर्धर्षस्तापसाश्रममण्डलम्॥ १॥
praviśya tu mahāraṇyaṃ daṇḍakāraṇyamātmavān . rāmo dadarśa durdharṣastāpasāśramamaṇḍalam.. 1..
कुशचीरपरिक्षिप्तं ब्राह्म्या लक्ष्म्या समावृतम् । यथा प्रदीप्तं दुर्दर्शं गगने सूर्यमण्डलम्॥ २॥
kuśacīraparikṣiptaṃ brāhmyā lakṣmyā samāvṛtam . yathā pradīptaṃ durdarśaṃ gagane sūryamaṇḍalam.. 2..
शरण्यं सर्वभूतानां सुसम्मृष्टाजिरं सदा । मृगैर्बहुभिराकीर्णं पक्षिसंघैः समावृतम्॥ ३॥
śaraṇyaṃ sarvabhūtānāṃ susammṛṣṭājiraṃ sadā . mṛgairbahubhirākīrṇaṃ pakṣisaṃghaiḥ samāvṛtam.. 3..
पूजितं चोपनृत्तं च नित्यमप्सरसां गणैः । विशालैरग्निशरणैः स्रुग्भाण्डैरजिनैः कुशैः॥ ४॥
pūjitaṃ copanṛttaṃ ca nityamapsarasāṃ gaṇaiḥ . viśālairagniśaraṇaiḥ srugbhāṇḍairajinaiḥ kuśaiḥ.. 4..
समिद्भिस्तोयकलशैः फलमूलैश्च शोभितम् । आरण्यैश्च महावृक्षैः पुण्यैः स्वादुफलैर्वृतम्॥ ५॥
samidbhistoyakalaśaiḥ phalamūlaiśca śobhitam . āraṇyaiśca mahāvṛkṣaiḥ puṇyaiḥ svāduphalairvṛtam.. 5..
बलिहोमार्चितं पुण्यं ब्रह्मघोषनिनादितम् । पुष्पैश्चान्यैः परिक्षिप्तं पद्मिन्या च सपद्मया॥ ६॥
balihomārcitaṃ puṇyaṃ brahmaghoṣanināditam . puṣpaiścānyaiḥ parikṣiptaṃ padminyā ca sapadmayā.. 6..
फलमूलाशनैर्दान्तैश्चीरकृष्णाजिनाम्बरैः । सूर्यवैश्वानराभैश्च पुराणैर्मुनिभिर्युतम्॥ ७॥
phalamūlāśanairdāntaiścīrakṛṣṇājināmbaraiḥ . sūryavaiśvānarābhaiśca purāṇairmunibhiryutam.. 7..
पुण्यैश्च नियताहारैः शोभितं परमर्षिभिः । तद् ब्रह्मभवनप्रख्यं ब्रह्मघोषनिनादितम्॥ ८॥
puṇyaiśca niyatāhāraiḥ śobhitaṃ paramarṣibhiḥ . tad brahmabhavanaprakhyaṃ brahmaghoṣanināditam.. 8..
ब्रह्मविद्भिर्महाभागैर्ब्राह्मणैरुपशोभितम् । तद् दृष्ट्वा राघवः श्रीमांस्तापसाश्रममण्डलम्॥ ९॥
brahmavidbhirmahābhāgairbrāhmaṇairupaśobhitam . tad dṛṣṭvā rāghavaḥ śrīmāṃstāpasāśramamaṇḍalam.. 9..
अभ्यगच्छन्महातेजा विज्यं कृत्वा महद् धनुः । दिव्यज्ञानोपपन्नास्ते रामं दृष्ट्वा महर्षयः॥ १०॥
abhyagacchanmahātejā vijyaṃ kṛtvā mahad dhanuḥ . divyajñānopapannāste rāmaṃ dṛṣṭvā maharṣayaḥ.. 10..
अभिजग्मुस्तदा प्रीता वैदेहीं च यशस्विनीम् । ते तु सोममिवोद्यन्तं दृष्ट्वा वै धर्मचारिणम्॥ ११॥
abhijagmustadā prītā vaidehīṃ ca yaśasvinīm . te tu somamivodyantaṃ dṛṣṭvā vai dharmacāriṇam.. 11..
लक्ष्मणं चैव दृष्ट्वा तु वैदेहीं च यशस्विनीम् । मङ्गलानि प्रयुञ्जानाः प्रत्यगृह्णन् दृढव्रताः॥ १२॥
lakṣmaṇaṃ caiva dṛṣṭvā tu vaidehīṃ ca yaśasvinīm . maṅgalāni prayuñjānāḥ pratyagṛhṇan dṛḍhavratāḥ.. 12..
रूपसंहननं लक्ष्मीं सौकुमार्यं सुवेषताम् । ददृशुर्विस्मिताकारा रामस्य वनवासिनः॥ १३॥
rūpasaṃhananaṃ lakṣmīṃ saukumāryaṃ suveṣatām . dadṛśurvismitākārā rāmasya vanavāsinaḥ.. 13..
वैदेहीं लक्ष्मणं रामं नेत्रैरनिमिषैरिव । आश्चर्यभूतान् ददृशुः सर्वे ते वनवासिनः॥ १४॥
vaidehīṃ lakṣmaṇaṃ rāmaṃ netrairanimiṣairiva . āścaryabhūtān dadṛśuḥ sarve te vanavāsinaḥ.. 14..
अत्रैनं हि महाभागाः सर्वभूतहिते रताः । अतिथिं पर्णशालायां राघवं संन्यवेशयन्॥ १५॥
atrainaṃ hi mahābhāgāḥ sarvabhūtahite ratāḥ . atithiṃ parṇaśālāyāṃ rāghavaṃ saṃnyaveśayan.. 15..
ततो रामस्य सत्कृत्य विधिना पावकोपमाः । आजह्रुस्ते महाभागाः सलिलं धर्मचारिणः॥ १६॥
tato rāmasya satkṛtya vidhinā pāvakopamāḥ . ājahruste mahābhāgāḥ salilaṃ dharmacāriṇaḥ.. 16..
मङ्गलानि प्रयुञ्जाना मुदा परमया युताः । मूलं पुष्पं फलं सर्वमाश्रमं च महात्मनः॥ १७॥
maṅgalāni prayuñjānā mudā paramayā yutāḥ . mūlaṃ puṣpaṃ phalaṃ sarvamāśramaṃ ca mahātmanaḥ.. 17..
निवेदयित्वा धर्मज्ञास्ते तु प्राञ्जलयोऽब्रुवन् । धर्मपालो जनस्यास्य शरण्यश्च महायशाः॥ १८॥
nivedayitvā dharmajñāste tu prāñjalayo'bruvan . dharmapālo janasyāsya śaraṇyaśca mahāyaśāḥ.. 18..
पूजनीयश्च मान्यश्च राजा दण्डधरो गुरुः । इन्द्रस्यैव चतुर्भागः प्रजा रक्षति राघव॥ १९॥
pūjanīyaśca mānyaśca rājā daṇḍadharo guruḥ . indrasyaiva caturbhāgaḥ prajā rakṣati rāghava.. 19..
राजा तस्माद् वरान् भोगान् रम्यान् भुङ्क्ते नमस्कृतः । ते वयं भवता रक्ष्या भवद्विषयवासिनः । नगरस्थो वनस्थो वा त्वं नो राजा जनेश्वरः॥ २०॥
rājā tasmād varān bhogān ramyān bhuṅkte namaskṛtaḥ . te vayaṃ bhavatā rakṣyā bhavadviṣayavāsinaḥ . nagarastho vanastho vā tvaṃ no rājā janeśvaraḥ.. 20..
न्यस्तदण्डा वयं राजञ्जितक्रोधा जितेन्द्रियाः । रक्षणीयास्त्वया शश्वद् गर्भभूतास्तपोधनाः॥ २१॥
nyastadaṇḍā vayaṃ rājañjitakrodhā jitendriyāḥ . rakṣaṇīyāstvayā śaśvad garbhabhūtāstapodhanāḥ.. 21..
एवमुक्त्वा फलैर्मूलैः पुष्पैरन्यैश्च राघवम् । वन्यैश्च विविधाहारैः सलक्ष्मणमपूजयन्॥ २२॥
evamuktvā phalairmūlaiḥ puṣpairanyaiśca rāghavam . vanyaiśca vividhāhāraiḥ salakṣmaṇamapūjayan.. 22..
तथान्ये तापसाः सिद्धा रामं वैश्वानरोपमाः । न्यायवृत्ता यथान्यायं तर्पयामासुरीश्वरम्॥ २३॥
tathānye tāpasāḥ siddhā rāmaṃ vaiśvānaropamāḥ . nyāyavṛttā yathānyāyaṃ tarpayāmāsurīśvaram.. 23..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे प्रथमः सर्गः ॥३-१॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye araṇyakāṇḍe prathamaḥ sargaḥ ..3-1..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In