परितुष्टोऽस्म्यहं सीते न ह्यनिष्टोऽनुशास्यते । सदृशं चानुरूपं च कुलस्य तव शोभने । सधर्मचारिणी मे त्वं प्राणेभ्योऽपि गरीयसी॥ २१॥
PADACHEDA
परितुष्टः अस्मि अहम् सीते न हि अनिष्टः अनुशास्यते । सदृशम् च अनुरूपम् च कुलस्य तव शोभने । स धर्म-चारिणी मे त्वम् प्राणेभ्यः अपि गरीयसी॥ २१॥
TRANSLITERATION
parituṣṭaḥ asmi aham sīte na hi aniṣṭaḥ anuśāsyate . sadṛśam ca anurūpam ca kulasya tava śobhane . sa dharma-cāriṇī me tvam prāṇebhyaḥ api garīyasī.. 21..
Learn the complete Diwali Puja Vidhi with mantras, meanings, and rituals dedicated to Shri Ganapati, Maa Lakshmi, and Kuber Deva — invoking prosperity, wisdom, and auspiciousness.