This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे दशमः सर्गः ॥३-१०॥
śrīmadvālmīkiyarāmāyaṇe araṇyakāṇḍe daśamaḥ sargaḥ ..3-10..
वाक्यमेतत् तु वैदेह्या व्याहृतं भर्तृभक्तया । श्रुत्वा धर्मे स्थितो रामः प्रत्युवाचाथ जानकीम्॥ १॥
vākyametat tu vaidehyā vyāhṛtaṃ bhartṛbhaktayā . śrutvā dharme sthito rāmaḥ pratyuvācātha jānakīm.. 1..
हितमुक्तं त्वया देवि स्निग्धया सदृशं वचः । कुलं व्यपदिशन्त्या च धर्मज्ञे जनकात्मजे॥ २॥
hitamuktaṃ tvayā devi snigdhayā sadṛśaṃ vacaḥ . kulaṃ vyapadiśantyā ca dharmajñe janakātmaje.. 2..
किं नु वक्ष्याम्यहं देवि त्वयैवोक्तमिदं वचः । क्षत्रियैर्धार्यते चापो नार्तशब्दो भवेदिति॥ ३॥
kiṃ nu vakṣyāmyahaṃ devi tvayaivoktamidaṃ vacaḥ . kṣatriyairdhāryate cāpo nārtaśabdo bhavediti.. 3..
ते चार्ता दण्डकारण्ये मुनयः संशितव्रताः । मां सीते स्वयमागम्य शरण्यं शरणं गताः॥ ४॥
te cārtā daṇḍakāraṇye munayaḥ saṃśitavratāḥ . māṃ sīte svayamāgamya śaraṇyaṃ śaraṇaṃ gatāḥ.. 4..
वसन्तः कालकालेषु वने मूलफलाशनाः । न लभन्ते सुखं भीरु राक्षसैः क्रूरकर्मभिः॥ ५॥
vasantaḥ kālakāleṣu vane mūlaphalāśanāḥ . na labhante sukhaṃ bhīru rākṣasaiḥ krūrakarmabhiḥ.. 5..
भक्ष्यन्ते राक्षसैर्भीमैर्नरमांसोपजीविभिः । ते भक्ष्यमाणा मुनयो दण्डकारण्यवासिनः॥ ६॥
bhakṣyante rākṣasairbhīmairnaramāṃsopajīvibhiḥ . te bhakṣyamāṇā munayo daṇḍakāraṇyavāsinaḥ.. 6..
अस्मानभ्यवपद्येति मामूचुर्द्विजसत्तमाः । मया तु वचनं श्रुत्वा तेषामेवं मुखाच्च्युतम्॥ ७॥
asmānabhyavapadyeti māmūcurdvijasattamāḥ . mayā tu vacanaṃ śrutvā teṣāmevaṃ mukhāccyutam.. 7..
कृत्वा वचनशुश्रूषां वाक्यमेतदुदाहृतम् । प्रसीदन्तु भवन्तो मे ह्रीरेषा तु ममातुला॥ ८॥
kṛtvā vacanaśuśrūṣāṃ vākyametadudāhṛtam . prasīdantu bhavanto me hrīreṣā tu mamātulā.. 8..
यदीदृशैरहं विप्रैरुपस्थेयैरुपस्थितः । किं करोमीति च मया व्याहृतं द्विजसंनिधौ॥ ९॥
yadīdṛśairahaṃ viprairupastheyairupasthitaḥ . kiṃ karomīti ca mayā vyāhṛtaṃ dvijasaṃnidhau.. 9..
सर्वैरेव समागम्य वागियं समुदाहृता । राक्षसैर्दण्डकारण्ये बहुभिः कामरूपिभिः॥ १०॥
sarvaireva samāgamya vāgiyaṃ samudāhṛtā . rākṣasairdaṇḍakāraṇye bahubhiḥ kāmarūpibhiḥ.. 10..
अर्दिताः स्म भृशं राम भवान् नस्तत्र रक्षतु । होमकाले तु सम्प्राप्ते पर्वकालेषु चानघ॥ ११॥
arditāḥ sma bhṛśaṃ rāma bhavān nastatra rakṣatu . homakāle tu samprāpte parvakāleṣu cānagha.. 11..
धर्षयन्ति सुदुर्धर्षा राक्षसाः पिशिताशनाः । राक्षसैर्धर्षितानां च तापसानां तपस्विनाम्॥ १२॥
dharṣayanti sudurdharṣā rākṣasāḥ piśitāśanāḥ . rākṣasairdharṣitānāṃ ca tāpasānāṃ tapasvinām.. 12..
गतिं मृगयमाणानां भवान् नः परमा गतिः । कामं तपःप्रभावेण शक्ता हन्तुं निशाचरान्॥ १३॥
gatiṃ mṛgayamāṇānāṃ bhavān naḥ paramā gatiḥ . kāmaṃ tapaḥprabhāveṇa śaktā hantuṃ niśācarān.. 13..
चिरार्जितं न चेच्छामस्तपः खण्डयितुं वयम् । बहुविघ्नं तपो नित्यं दुश्चरं चैव राघव॥ १४॥
cirārjitaṃ na cecchāmastapaḥ khaṇḍayituṃ vayam . bahuvighnaṃ tapo nityaṃ duścaraṃ caiva rāghava.. 14..
तेन शापं न मुञ्चामो भक्ष्यमाणाश्च राक्षसैः । तदर्द्यमानान् रक्षोभिर्दण्डकारण्यवासिभिः॥ १५॥
tena śāpaṃ na muñcāmo bhakṣyamāṇāśca rākṣasaiḥ . tadardyamānān rakṣobhirdaṇḍakāraṇyavāsibhiḥ.. 15..
रक्ष नस्त्वं सह भ्रात्रा त्वन्नाथा हि वयं वने । मया चैतद्वचः श्रुत्वा कात्स्न्र्येन परिपालनम्॥ १६॥
rakṣa nastvaṃ saha bhrātrā tvannāthā hi vayaṃ vane . mayā caitadvacaḥ śrutvā kātsnryena paripālanam.. 16..
ऋषीणां दण्डकारण्ये संश्रुतं जनकात्मजे । संश्रुत्य च न शक्ष्यामि जीवमानः प्रतिश्रवम्॥ १७॥
ṛṣīṇāṃ daṇḍakāraṇye saṃśrutaṃ janakātmaje . saṃśrutya ca na śakṣyāmi jīvamānaḥ pratiśravam.. 17..
मुनीनामन्यथा कर्तुं सत्यमिष्टं हि मे सदा । अप्यहं जीवितं जह्यां त्वां वा सीते सलक्ष्मणाम्॥ १८॥
munīnāmanyathā kartuṃ satyamiṣṭaṃ hi me sadā . apyahaṃ jīvitaṃ jahyāṃ tvāṃ vā sīte salakṣmaṇām.. 18..
न तु प्रतिज्ञा संश्रुत्य ब्राह्मणेभ्यो विशेषतः । तदवश्यं मया कार्यमृषीणां परिपालनम्॥ १९॥
na tu pratijñā saṃśrutya brāhmaṇebhyo viśeṣataḥ . tadavaśyaṃ mayā kāryamṛṣīṇāṃ paripālanam.. 19..
अनुक्तेनापि वैदेहि प्रतिज्ञाय कथं पुनः । मम स्नेहाच्च सौहार्दादिदमुक्तं त्वया वचः॥ २०॥
anuktenāpi vaidehi pratijñāya kathaṃ punaḥ . mama snehācca sauhārdādidamuktaṃ tvayā vacaḥ.. 20..
परितुष्टोऽस्म्यहं सीते न ह्यनिष्टोऽनुशास्यते । सदृशं चानुरूपं च कुलस्य तव शोभने । सधर्मचारिणी मे त्वं प्राणेभ्योऽपि गरीयसी॥ २१॥
parituṣṭo'smyahaṃ sīte na hyaniṣṭo'nuśāsyate . sadṛśaṃ cānurūpaṃ ca kulasya tava śobhane . sadharmacāriṇī me tvaṃ prāṇebhyo'pi garīyasī.. 21..
इत्येवमुक्त्वा वचनं महात्मा सीतां प्रियां मैथिलराजपुत्रीम् । रामो धनुष्मान् सह लक्ष्मणेन जगाम रम्याणि तपोवनानि॥ २२॥
ityevamuktvā vacanaṃ mahātmā sītāṃ priyāṃ maithilarājaputrīm . rāmo dhanuṣmān saha lakṣmaṇena jagāma ramyāṇi tapovanāni.. 22..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे दशमः सर्गः ॥३-१०॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye araṇyakāṇḍe daśamaḥ sargaḥ ..3-10..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In