This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Aranyaka Kanda- Sarga 11

Rama's Life in Dandakaranya

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे एकादशः सर्गः ॥३-११॥
śrīmadvālmīkiyarāmāyaṇe araṇyakāṇḍe ekādaśaḥ sargaḥ || 3-11 ||

Kanda : Aranyaka Kanda

Sarga :   11

Shloka :   0

अग्रतः प्रययौ रामः सीता मध्ये सुशोभना । पृष्ठतस्तु धनुष्पाणिर्लक्ष्मणोऽनुजगाम ह॥ १॥
agrataḥ prayayau rāmaḥ sītā madhye suśobhanā | pṛṣṭhatastu dhanuṣpāṇirlakṣmaṇo'nujagāma ha || 1 ||

Kanda : Aranyaka Kanda

Sarga :   11

Shloka :   1

तौ पश्यमानौ विविधान् शैलप्रस्थान् वनानि च । नदीश्च विविधा रम्या जग्मतुः सह सीतया॥ २॥
tau paśyamānau vividhān śailaprasthān vanāni ca | nadīśca vividhā ramyā jagmatuḥ saha sītayā || 2 ||

Kanda : Aranyaka Kanda

Sarga :   11

Shloka :   2

सारसांश्चक्रवाकांश्च नदीपुलिनचारिणः । सरांसि च सपद्मानि युतानि जलजैः खगैः॥ ३॥
sārasāṃścakravākāṃśca nadīpulinacāriṇaḥ | sarāṃsi ca sapadmāni yutāni jalajaiḥ khagaiḥ || 3 ||

Kanda : Aranyaka Kanda

Sarga :   11

Shloka :   3

यूथबद्धांश्च पृषतान् मदोन्मत्तान् विषाणिनः । महिषांश्च वराहांश्च गजांश्च द्रुमवैरिणः॥ ४॥
yūthabaddhāṃśca pṛṣatān madonmattān viṣāṇinaḥ | mahiṣāṃśca varāhāṃśca gajāṃśca drumavairiṇaḥ || 4 ||

Kanda : Aranyaka Kanda

Sarga :   11

Shloka :   4

ते गत्वा दूरमध्वानं लम्बमाने दिवाकरे । ददृशुः सहिता रम्यं तटाकं योजनायुतम्॥ ५॥
te gatvā dūramadhvānaṃ lambamāne divākare | dadṛśuḥ sahitā ramyaṃ taṭākaṃ yojanāyutam || 5 ||

Kanda : Aranyaka Kanda

Sarga :   11

Shloka :   5

पद्मपुष्करसम्बाधं गजयूथैरलंकृतम् । सारसैर्हंसकादम्बैः संकुलं जलजातिभिः॥ ६॥
padmapuṣkarasambādhaṃ gajayūthairalaṃkṛtam | sārasairhaṃsakādambaiḥ saṃkulaṃ jalajātibhiḥ || 6 ||

Kanda : Aranyaka Kanda

Sarga :   11

Shloka :   6

प्रसन्नसलिले रम्ये तस्मिन् सरसि शुश्रुवे । गीतवादित्रनिर्घोषो न तु कश्चन दृश्यते॥ ७॥
prasannasalile ramye tasmin sarasi śuśruve | gītavāditranirghoṣo na tu kaścana dṛśyate || 7 ||

Kanda : Aranyaka Kanda

Sarga :   11

Shloka :   7

ततः कौतूहलाद् रामो लक्ष्मणश्च महारथः । मुनिं धर्मभृतं नाम प्रष्टुं समुपचक्रमे॥ ८॥
tataḥ kautūhalād rāmo lakṣmaṇaśca mahārathaḥ | muniṃ dharmabhṛtaṃ nāma praṣṭuṃ samupacakrame || 8 ||

Kanda : Aranyaka Kanda

Sarga :   11

Shloka :   8

इदमत्यद्भुतं श्रुत्वा सर्वेषां नो महामुने । कौतूहलं महज्जातं किमिदं साधु कथ्यताम्॥ ९॥
idamatyadbhutaṃ śrutvā sarveṣāṃ no mahāmune | kautūhalaṃ mahajjātaṃ kimidaṃ sādhu kathyatām || 9 ||

Kanda : Aranyaka Kanda

Sarga :   11

Shloka :   9

तेनैवमुक्तो धर्मात्मा राघवेण मुनिस्तदा । प्रभावं सरसः क्षिप्रमाख्यातुमुपचक्रमे॥ १०॥
tenaivamukto dharmātmā rāghaveṇa munistadā | prabhāvaṃ sarasaḥ kṣipramākhyātumupacakrame || 10 ||

Kanda : Aranyaka Kanda

Sarga :   11

Shloka :   10

इदं पञ्चाप्सरो नाम तटाकं सार्वकालिकम् । निर्मितं तपसा राम मुनिना माण्डकर्णिना॥ ११॥
idaṃ pañcāpsaro nāma taṭākaṃ sārvakālikam | nirmitaṃ tapasā rāma muninā māṇḍakarṇinā || 11 ||

Kanda : Aranyaka Kanda

Sarga :   11

Shloka :   11

स हि तेपे तपस्तीव्रं माण्डकर्णिर्महामुनिः । दशवर्षसहस्राणि वायुभक्षो जलाशये॥ १२॥
sa hi tepe tapastīvraṃ māṇḍakarṇirmahāmuniḥ | daśavarṣasahasrāṇi vāyubhakṣo jalāśaye || 12 ||

Kanda : Aranyaka Kanda

Sarga :   11

Shloka :   12

ततः प्रव्यथिताः सर्वे देवाः साग्निपुरोगमाः । अब्रुवन् वचनं सर्वे परस्परसमागताः॥ १३॥
tataḥ pravyathitāḥ sarve devāḥ sāgnipurogamāḥ | abruvan vacanaṃ sarve parasparasamāgatāḥ || 13 ||

Kanda : Aranyaka Kanda

Sarga :   11

Shloka :   13

अस्माकं कस्यचित् स्थानमेष प्रार्थयते मुनिः । इति संविग्नमनसः सर्वे तत्र दिवौकसः॥ १४॥
asmākaṃ kasyacit sthānameṣa prārthayate muniḥ | iti saṃvignamanasaḥ sarve tatra divaukasaḥ || 14 ||

Kanda : Aranyaka Kanda

Sarga :   11

Shloka :   14

ततः कर्तुं तपोविघ्नं सर्वदेवैर्नियोजिताः । प्रधानाप्सरसः पञ्च विद्युच्चलितवर्चसः॥ १५॥
tataḥ kartuṃ tapovighnaṃ sarvadevairniyojitāḥ | pradhānāpsarasaḥ pañca vidyuccalitavarcasaḥ || 15 ||

Kanda : Aranyaka Kanda

Sarga :   11

Shloka :   15

अप्सरोभिस्ततस्ताभिर्मुनिर्दृष्टपरावरः । नीतो मदनवश्यत्वं देवानां कार्यसिद्धये॥ १६॥
apsarobhistatastābhirmunirdṛṣṭaparāvaraḥ | nīto madanavaśyatvaṃ devānāṃ kāryasiddhaye || 16 ||

Kanda : Aranyaka Kanda

Sarga :   11

Shloka :   16

ताश्चैवाप्सरसः पञ्च मुनेः पत्नीत्वमागताः । तटाके निर्मितं तासां तस्मिन्नन्तर्हितं गृहम्॥ १७॥
tāścaivāpsarasaḥ pañca muneḥ patnītvamāgatāḥ | taṭāke nirmitaṃ tāsāṃ tasminnantarhitaṃ gṛham || 17 ||

Kanda : Aranyaka Kanda

Sarga :   11

Shloka :   17

तत्रैवाप्सरसः पञ्च निवसन्त्यो यथासुखम् । रमयन्ति तपोयोगान्मुनिं यौवनमास्थितम्॥ १८॥
tatraivāpsarasaḥ pañca nivasantyo yathāsukham | ramayanti tapoyogānmuniṃ yauvanamāsthitam || 18 ||

Kanda : Aranyaka Kanda

Sarga :   11

Shloka :   18

तासां संक्रीडमानानामेष वादित्रनिःस्वनः । श्रूयते भूषणोन्मिश्रो गीतशब्दो मनोहरः॥ १९॥
tāsāṃ saṃkrīḍamānānāmeṣa vāditraniḥsvanaḥ | śrūyate bhūṣaṇonmiśro gītaśabdo manoharaḥ || 19 ||

Kanda : Aranyaka Kanda

Sarga :   11

Shloka :   19

आश्चर्यमिति तस्यैतद् वचनं भावितात्मनः । राघवः प्रतिजग्राह सह भ्रात्रा महायशाः॥ २०॥
āścaryamiti tasyaitad vacanaṃ bhāvitātmanaḥ | rāghavaḥ pratijagrāha saha bhrātrā mahāyaśāḥ || 20 ||

Kanda : Aranyaka Kanda

Sarga :   11

Shloka :   20

एवं कथयमानः स ददर्शाश्रममण्डलम् । कुशचीरपरिक्षिप्तं ब्राह्म्या लक्ष्म्या समावृतम्॥ २१॥
evaṃ kathayamānaḥ sa dadarśāśramamaṇḍalam | kuśacīraparikṣiptaṃ brāhmyā lakṣmyā samāvṛtam || 21 ||

Kanda : Aranyaka Kanda

Sarga :   11

Shloka :   21

प्रविश्य सह वैदेह्या लक्ष्मणेन च राघवः । तदा तस्मिन् स काकुत्स्थः श्रीमत्याश्रममण्डले॥ २२॥
praviśya saha vaidehyā lakṣmaṇena ca rāghavaḥ | tadā tasmin sa kākutsthaḥ śrīmatyāśramamaṇḍale || 22 ||

Kanda : Aranyaka Kanda

Sarga :   11

Shloka :   22

उषित्वा स सुखं तत्र पूज्यमानो महर्षिभिः । जगाम चाश्रमांस्तेषां पर्यायेण तपस्विनाम्॥ २३॥
uṣitvā sa sukhaṃ tatra pūjyamāno maharṣibhiḥ | jagāma cāśramāṃsteṣāṃ paryāyeṇa tapasvinām || 23 ||

Kanda : Aranyaka Kanda

Sarga :   11

Shloka :   23

येषामुषितवान् पूर्वं सकाशे स महास्त्रवित् । क्वचित् परिदशान् मासानेकसंवत्सरं क्वचित्॥ २४॥
yeṣāmuṣitavān pūrvaṃ sakāśe sa mahāstravit | kvacit paridaśān māsānekasaṃvatsaraṃ kvacit || 24 ||

Kanda : Aranyaka Kanda

Sarga :   11

Shloka :   24

क्वचिच्च चतुरो मासान् पञ्च षट् च परान् क्वचित् । अपरत्राधिकान् मासानध्यर्धमधिकं क्वचित्॥ २५॥
kvacicca caturo māsān pañca ṣaṭ ca parān kvacit | aparatrādhikān māsānadhyardhamadhikaṃ kvacit || 25 ||

Kanda : Aranyaka Kanda

Sarga :   11

Shloka :   25

त्रीन् मासानष्टमासांश्च राघवो न्यवसत् सुखम् । तत्र संवसतस्तस्य मुनीनामाश्रमेषु वै॥ २६॥
trīn māsānaṣṭamāsāṃśca rāghavo nyavasat sukham | tatra saṃvasatastasya munīnāmāśrameṣu vai || 26 ||

Kanda : Aranyaka Kanda

Sarga :   11

Shloka :   26

रमतश्चानुकूल्येन ययुः संवत्सरा दश । परिसृत्य च धर्मज्ञो राघवः सह सीतया॥ २७॥
ramataścānukūlyena yayuḥ saṃvatsarā daśa | parisṛtya ca dharmajño rāghavaḥ saha sītayā || 27 ||

Kanda : Aranyaka Kanda

Sarga :   11

Shloka :   27

सुतीक्ष्णस्याश्रमपदं पुनरेवाजगाम ह । स तमाश्रममागम्य मुनिभिः परिपूजितः॥ २८॥
sutīkṣṇasyāśramapadaṃ punarevājagāma ha | sa tamāśramamāgamya munibhiḥ paripūjitaḥ || 28 ||

Kanda : Aranyaka Kanda

Sarga :   11

Shloka :   28

तत्रापि न्यवसद् रामः किंचित् कालमरिंदमः । अथाश्रमस्थो विनयात् कदाचित् तं महामुनिम्॥ २९॥
tatrāpi nyavasad rāmaḥ kiṃcit kālamariṃdamaḥ | athāśramastho vinayāt kadācit taṃ mahāmunim || 29 ||

Kanda : Aranyaka Kanda

Sarga :   11

Shloka :   29

उपासीनः स काकुत्स्थः सुतीक्ष्णमिदमब्रवीत् । अस्मिन्नरण्ये भगवन्नगस्त्यो मुनिसत्तमः॥ ३०॥
upāsīnaḥ sa kākutsthaḥ sutīkṣṇamidamabravīt | asminnaraṇye bhagavannagastyo munisattamaḥ || 30 ||

Kanda : Aranyaka Kanda

Sarga :   11

Shloka :   30

वसतीति मया नित्यं कथाः कथयतां श्रुतम् । न तु जानामि तं देशं वनस्यास्य महत्तया॥ ३१॥
vasatīti mayā nityaṃ kathāḥ kathayatāṃ śrutam | na tu jānāmi taṃ deśaṃ vanasyāsya mahattayā || 31 ||

Kanda : Aranyaka Kanda

Sarga :   11

Shloka :   31

कुत्राश्रमपदं रम्यं महर्षेस्तस्य धीमतः । प्रसादार्थं भगवतः सानुजः सह सीतया॥ ३२॥
kutrāśramapadaṃ ramyaṃ maharṣestasya dhīmataḥ | prasādārthaṃ bhagavataḥ sānujaḥ saha sītayā || 32 ||

Kanda : Aranyaka Kanda

Sarga :   11

Shloka :   32

अगस्त्यमधिगच्छेयमभिवादयितुं मुनिम् । मनोरथो महानेष हृदि सम्परिवर्तते॥ ३३॥
agastyamadhigaccheyamabhivādayituṃ munim | manoratho mahāneṣa hṛdi samparivartate || 33 ||

Kanda : Aranyaka Kanda

Sarga :   11

Shloka :   33

यदहं तं मुनिवरं शुश्रूषेयमपि स्वयम् । इति रामस्य स मुनिः श्रुत्वा धर्मात्मनो वचः॥ ३४॥
yadahaṃ taṃ munivaraṃ śuśrūṣeyamapi svayam | iti rāmasya sa muniḥ śrutvā dharmātmano vacaḥ || 34 ||

Kanda : Aranyaka Kanda

Sarga :   11

Shloka :   34

सुतीक्ष्णः प्रत्युवाचेदं प्रीतो दशरथात्मजम् । अहमप्येतदेव त्वां वक्तुकामः सलक्ष्मणम्॥ ३५॥
sutīkṣṇaḥ pratyuvācedaṃ prīto daśarathātmajam | ahamapyetadeva tvāṃ vaktukāmaḥ salakṣmaṇam || 35 ||

Kanda : Aranyaka Kanda

Sarga :   11

Shloka :   35

अगस्त्यमभिगच्छेति सीतया सह राघव । दिष्ट्या त्विदानीमर्थेऽस्मिन् स्वयमेव ब्रवीषि माम्॥ ३६॥
agastyamabhigaccheti sītayā saha rāghava | diṣṭyā tvidānīmarthe'smin svayameva bravīṣi mām || 36 ||

Kanda : Aranyaka Kanda

Sarga :   11

Shloka :   36

अयमाख्यामि ते राम यत्रागस्त्यो महामुनिः । योजनान्याश्रमात् तात याहि चत्वारि वै ततः । दक्षिणेन महान् श्रीमानगस्त्यभ्रातुराश्रमः॥ ३७॥
ayamākhyāmi te rāma yatrāgastyo mahāmuniḥ | yojanānyāśramāt tāta yāhi catvāri vai tataḥ | dakṣiṇena mahān śrīmānagastyabhrāturāśramaḥ || 37 ||

Kanda : Aranyaka Kanda

Sarga :   11

Shloka :   37

स्थलीप्रायवनोद्देशे पिप्पलीवनशोभिते । बहुपुष्पफले रम्ये नानाविहगनादिते॥ ३८॥
sthalīprāyavanoddeśe pippalīvanaśobhite | bahupuṣpaphale ramye nānāvihaganādite || 38 ||

Kanda : Aranyaka Kanda

Sarga :   11

Shloka :   38

पद्मिन्यो विविधास्तत्र प्रसन्नसलिलाशयाः । हंसकारण्डवाकीर्णाश्चक्रवाकोपशोभिताः॥ ३९॥
padminyo vividhāstatra prasannasalilāśayāḥ | haṃsakāraṇḍavākīrṇāścakravākopaśobhitāḥ || 39 ||

Kanda : Aranyaka Kanda

Sarga :   11

Shloka :   39

तत्रैकां रजनीं व्युष्य प्रभाते राम गम्यताम् । दक्षिणां दिशमास्थाय वनखण्डस्य पार्श्वतः॥ ४०॥
tatraikāṃ rajanīṃ vyuṣya prabhāte rāma gamyatām | dakṣiṇāṃ diśamāsthāya vanakhaṇḍasya pārśvataḥ || 40 ||

Kanda : Aranyaka Kanda

Sarga :   11

Shloka :   40

तत्रागस्त्याश्रमपदं गत्वा योजनमन्तरम् । रमणीये वनोद्देशे बहुपादपशोभिते॥ ४१॥
tatrāgastyāśramapadaṃ gatvā yojanamantaram | ramaṇīye vanoddeśe bahupādapaśobhite || 41 ||

Kanda : Aranyaka Kanda

Sarga :   11

Shloka :   41

रंस्यते तत्र वैदेही लक्ष्मणश्च त्वया सह । स हि रम्यो वनोद्देशो बहुपादपसंयुतः॥ ४२॥
raṃsyate tatra vaidehī lakṣmaṇaśca tvayā saha | sa hi ramyo vanoddeśo bahupādapasaṃyutaḥ || 42 ||

Kanda : Aranyaka Kanda

Sarga :   11

Shloka :   42

यदि बुद्धिः कृता द्रष्टुमगस्त्यं तं महामुनिम् । अद्यैव गमने बुद्धिं रोचयस्व महामते॥ ४३॥
yadi buddhiḥ kṛtā draṣṭumagastyaṃ taṃ mahāmunim | adyaiva gamane buddhiṃ rocayasva mahāmate || 43 ||

Kanda : Aranyaka Kanda

Sarga :   11

Shloka :   43

इति रामो मुनेः श्रुत्वा सह भ्रात्राभिवाद्य च । प्रतस्थेऽगस्त्यमुद्दिश्य सानुगः सह सीतया॥ ४४॥
iti rāmo muneḥ śrutvā saha bhrātrābhivādya ca | pratasthe'gastyamuddiśya sānugaḥ saha sītayā || 44 ||

Kanda : Aranyaka Kanda

Sarga :   11

Shloka :   44

पश्यन् वनानि चित्राणि पर्वतांश्चाभ्रसंनिभान् । सरांसि सरितश्चैव पथि मार्गवशानुगान्॥ ४५॥
paśyan vanāni citrāṇi parvatāṃścābhrasaṃnibhān | sarāṃsi saritaścaiva pathi mārgavaśānugān || 45 ||

Kanda : Aranyaka Kanda

Sarga :   11

Shloka :   45

सुतीक्ष्णेनोपदिष्टेन गत्वा तेन पथा सुखम् । इदं परमसंहृष्टो वाक्यं लक्ष्मणमब्रवीत्॥ ४६॥
sutīkṣṇenopadiṣṭena gatvā tena pathā sukham | idaṃ paramasaṃhṛṣṭo vākyaṃ lakṣmaṇamabravīt || 46 ||

Kanda : Aranyaka Kanda

Sarga :   11

Shloka :   46

एतदेवाश्रमपदं नूनं तस्य महात्मनः । अगस्त्यस्य मुनेर्भ्रातुर्दृश्यते पुण्यकर्मणः॥ ४७॥
etadevāśramapadaṃ nūnaṃ tasya mahātmanaḥ | agastyasya munerbhrāturdṛśyate puṇyakarmaṇaḥ || 47 ||

Kanda : Aranyaka Kanda

Sarga :   11

Shloka :   47

यथा हीमे वनस्यास्य ज्ञाताः पथि सहस्रशः । संनताः फलभारेण पुष्पभारेण च द्रुमाः॥ ४८॥
yathā hīme vanasyāsya jñātāḥ pathi sahasraśaḥ | saṃnatāḥ phalabhāreṇa puṣpabhāreṇa ca drumāḥ || 48 ||

Kanda : Aranyaka Kanda

Sarga :   11

Shloka :   48

पिप्पलीनां च पक्वानां वनादस्मादुपागतः । गन्धोऽयं पवनोत्क्षिप्तः सहसा कटुकोदयः॥ ४९॥
pippalīnāṃ ca pakvānāṃ vanādasmādupāgataḥ | gandho'yaṃ pavanotkṣiptaḥ sahasā kaṭukodayaḥ || 49 ||

Kanda : Aranyaka Kanda

Sarga :   11

Shloka :   49

तत्र तत्र च दृश्यन्ते संक्षिप्ताः काष्ठसंचयाः । लूनाश्च परिदृश्यन्ते दर्भा वैदूर्यवर्चसः॥ ५०॥
tatra tatra ca dṛśyante saṃkṣiptāḥ kāṣṭhasaṃcayāḥ | lūnāśca paridṛśyante darbhā vaidūryavarcasaḥ || 50 ||

Kanda : Aranyaka Kanda

Sarga :   11

Shloka :   50

एतच्च वनमध्यस्थं कृष्णाभ्रशिखरोपमम् । पावकस्याश्रमस्थस्य धूमाग्रं सम्प्रदृश्यते॥ ५१॥
etacca vanamadhyasthaṃ kṛṣṇābhraśikharopamam | pāvakasyāśramasthasya dhūmāgraṃ sampradṛśyate || 51 ||

Kanda : Aranyaka Kanda

Sarga :   11

Shloka :   51

विविक्तेषु च तीर्थेषु कृतस्नाना द्विजातयः । पुष्पोपहारं कुर्वन्ति कुसुमैः स्वयमर्जितैः॥ ५२॥
vivikteṣu ca tīrtheṣu kṛtasnānā dvijātayaḥ | puṣpopahāraṃ kurvanti kusumaiḥ svayamarjitaiḥ || 52 ||

Kanda : Aranyaka Kanda

Sarga :   11

Shloka :   52

ततः सुतीक्ष्णवचनं यथा सौम्य मया श्रुतम् । अगस्त्यस्याश्रमो भ्रातुर्नूनमेष भविष्यति॥ ५३॥
tataḥ sutīkṣṇavacanaṃ yathā saumya mayā śrutam | agastyasyāśramo bhrāturnūnameṣa bhaviṣyati || 53 ||

Kanda : Aranyaka Kanda

Sarga :   11

Shloka :   53

निगृह्य तरसा मृत्युं लोकानां हितकाम्यया । यस्य भ्रात्रा कृतेयं दिक्शरण्या पुण्यकर्मणा॥ ५४॥
nigṛhya tarasā mṛtyuṃ lokānāṃ hitakāmyayā | yasya bhrātrā kṛteyaṃ dikśaraṇyā puṇyakarmaṇā || 54 ||

Kanda : Aranyaka Kanda

Sarga :   11

Shloka :   54

इहैकदा किल क्रूरो वातापिरपि चेल्वलः । भ्रातरौ सहितावास्तां ब्राह्मणघ्नौ महासुरौ॥ ५५॥
ihaikadā kila krūro vātāpirapi celvalaḥ | bhrātarau sahitāvāstāṃ brāhmaṇaghnau mahāsurau || 55 ||

Kanda : Aranyaka Kanda

Sarga :   11

Shloka :   55

धारयन् ब्राह्मणं रूपमिल्वलः संस्कृतं वदन् । आमन्त्रयति विप्रान् स श्राद्धमुद्दिश्य निर्घृणः॥ ५६॥
dhārayan brāhmaṇaṃ rūpamilvalaḥ saṃskṛtaṃ vadan | āmantrayati viprān sa śrāddhamuddiśya nirghṛṇaḥ || 56 ||

Kanda : Aranyaka Kanda

Sarga :   11

Shloka :   56

भ्रातरं संस्कृतं कृत्वा ततस्तं मेषरूपिणम् । तान् द्विजान् भोजयामास श्राद्धदृष्टेन कर्मणा॥ ५७॥
bhrātaraṃ saṃskṛtaṃ kṛtvā tatastaṃ meṣarūpiṇam | tān dvijān bhojayāmāsa śrāddhadṛṣṭena karmaṇā || 57 ||

Kanda : Aranyaka Kanda

Sarga :   11

Shloka :   57

ततो भुक्तवतां तेषां विप्राणामिल्वलोऽब्रवीत् । वातापे निष्क्रमस्वेति स्वरेण महता वदन्॥ ५८॥
tato bhuktavatāṃ teṣāṃ viprāṇāmilvalo'bravīt | vātāpe niṣkramasveti svareṇa mahatā vadan || 58 ||

Kanda : Aranyaka Kanda

Sarga :   11

Shloka :   58

ततो भ्रातुर्वचः श्रुत्वा वातापिर्मेषवन्नदन् । भित्त्वा भित्त्वा शरीराणि ब्राह्मणानां विनिष्पतत्॥ ५९॥
tato bhrāturvacaḥ śrutvā vātāpirmeṣavannadan | bhittvā bhittvā śarīrāṇi brāhmaṇānāṃ viniṣpatat || 59 ||

Kanda : Aranyaka Kanda

Sarga :   11

Shloka :   59

ब्राह्मणानां सहस्राणि तैरेवं कामरूपिभिः । विनाशितानि संहत्य नित्यशः पिशिताशनैः॥ ६०॥
brāhmaṇānāṃ sahasrāṇi tairevaṃ kāmarūpibhiḥ | vināśitāni saṃhatya nityaśaḥ piśitāśanaiḥ || 60 ||

Kanda : Aranyaka Kanda

Sarga :   11

Shloka :   60

अगस्त्येन तदा देवैः प्रार्थितेन महर्षिणा । अनुभूय किल श्राद्धे भक्षितः स महासुरः॥ ६१॥
agastyena tadā devaiḥ prārthitena maharṣiṇā | anubhūya kila śrāddhe bhakṣitaḥ sa mahāsuraḥ || 61 ||

Kanda : Aranyaka Kanda

Sarga :   11

Shloka :   61

ततः सम्पन्नमित्युक्त्वा दत्त्वा हस्तेऽवनेजनम् । भ्रातरं निष्क्रमस्वेति चेल्वलः समभाषत॥ ६२॥
tataḥ sampannamityuktvā dattvā haste'vanejanam | bhrātaraṃ niṣkramasveti celvalaḥ samabhāṣata || 62 ||

Kanda : Aranyaka Kanda

Sarga :   11

Shloka :   62

स तदा भाषमाणं तु भ्रातरं विप्रघातिनम् । अब्रवीत् प्रहसन् धीमानगस्त्यो मुनिसत्तमः॥ ६३॥
sa tadā bhāṣamāṇaṃ tu bhrātaraṃ vipraghātinam | abravīt prahasan dhīmānagastyo munisattamaḥ || 63 ||

Kanda : Aranyaka Kanda

Sarga :   11

Shloka :   63

कुतो निष्क्रमितुं शक्तिर्मया जीर्णस्य रक्षसः । भ्रातुस्तु मेषरूपस्य गतस्य यमसादनम्॥ ६४॥
kuto niṣkramituṃ śaktirmayā jīrṇasya rakṣasaḥ | bhrātustu meṣarūpasya gatasya yamasādanam || 64 ||

Kanda : Aranyaka Kanda

Sarga :   11

Shloka :   64

अथ तस्य वचः श्रुत्वा भ्रातुर्निधनसंश्रितम् । प्रधर्षयितुमारेभे मुनिं क्रोधान्निशाचरः॥ ६५॥
atha tasya vacaḥ śrutvā bhrāturnidhanasaṃśritam | pradharṣayitumārebhe muniṃ krodhānniśācaraḥ || 65 ||

Kanda : Aranyaka Kanda

Sarga :   11

Shloka :   65

सोऽभ्यद्रवद् द्विजेन्द्रं तं मुनिना दीप्ततेजसा । चक्षुषानलकल्पेन निर्दग्धो निधनं गतः॥ ६६॥
so'bhyadravad dvijendraṃ taṃ muninā dīptatejasā | cakṣuṣānalakalpena nirdagdho nidhanaṃ gataḥ || 66 ||

Kanda : Aranyaka Kanda

Sarga :   11

Shloka :   66

तस्यायमाश्रमो भ्रातुस्तटाकवनशोभितः । विप्रानुकम्पया येन कर्मेदं दुष्करं कृतम्॥ ६७॥
tasyāyamāśramo bhrātustaṭākavanaśobhitaḥ | viprānukampayā yena karmedaṃ duṣkaraṃ kṛtam || 67 ||

Kanda : Aranyaka Kanda

Sarga :   11

Shloka :   67

एवं कथयमानस्य तस्य सौमित्रिणा सह । रामस्यास्तं गतः सूर्यः संध्याकालोऽभ्यवर्तत॥ ६८॥
evaṃ kathayamānasya tasya saumitriṇā saha | rāmasyāstaṃ gataḥ sūryaḥ saṃdhyākālo'bhyavartata || 68 ||

Kanda : Aranyaka Kanda

Sarga :   11

Shloka :   68

उपास्य पश्चिमां संध्यां सह भ्रात्रा यथाविधि । प्रविवेशाश्रमपदं तमृषिं चाभ्यवादयत्॥ ६९॥
upāsya paścimāṃ saṃdhyāṃ saha bhrātrā yathāvidhi | praviveśāśramapadaṃ tamṛṣiṃ cābhyavādayat || 69 ||

Kanda : Aranyaka Kanda

Sarga :   11

Shloka :   69

सम्यक्प्रतिगृहीतस्तु मुनिना तेन राघवः । न्यवसत् तां निशामेकां प्राश्य मूलफलानि च॥ ७०॥
samyakpratigṛhītastu muninā tena rāghavaḥ | nyavasat tāṃ niśāmekāṃ prāśya mūlaphalāni ca || 70 ||

Kanda : Aranyaka Kanda

Sarga :   11

Shloka :   70

तस्यां रात्र्यां व्यतीतायामुदिते रविमण्डले । भ्रातरं तमगस्त्यस्य आमन्त्रयत राघवः॥ ७१॥
tasyāṃ rātryāṃ vyatītāyāmudite ravimaṇḍale | bhrātaraṃ tamagastyasya āmantrayata rāghavaḥ || 71 ||

Kanda : Aranyaka Kanda

Sarga :   11

Shloka :   71

अभिवादये त्वां भगवन् सुखमस्म्युषितो निशाम् । आमन्त्रये त्वां गच्छामि गुरुं ते द्रष्टुमग्रजम्॥ ७२॥
abhivādaye tvāṃ bhagavan sukhamasmyuṣito niśām | āmantraye tvāṃ gacchāmi guruṃ te draṣṭumagrajam || 72 ||

Kanda : Aranyaka Kanda

Sarga :   11

Shloka :   72

गम्यतामिति तेनोक्तो जगाम रघुनन्दनः । यथोद्दिष्टेन मार्गेण वनं तच्चावलोकयन्॥ ७३॥
gamyatāmiti tenokto jagāma raghunandanaḥ | yathoddiṣṭena mārgeṇa vanaṃ taccāvalokayan || 73 ||

Kanda : Aranyaka Kanda

Sarga :   11

Shloka :   73

नीवारान् पनसान् सालान् वञ्जुलांस्तिनिशांस्तथा । चिरिबिल्वान् मधूकांश्च बिल्वानथ च तिन्दुकान्॥ ७४॥
nīvārān panasān sālān vañjulāṃstiniśāṃstathā | ciribilvān madhūkāṃśca bilvānatha ca tindukān || 74 ||

Kanda : Aranyaka Kanda

Sarga :   11

Shloka :   74

पुष्पितान् पुष्पिताग्राभिर्लताभिरुपशोभितान् । ददर्श रामः शतशस्तत्र कान्तारपादपान्॥ ७५॥
puṣpitān puṣpitāgrābhirlatābhirupaśobhitān | dadarśa rāmaḥ śataśastatra kāntārapādapān || 75 ||

Kanda : Aranyaka Kanda

Sarga :   11

Shloka :   75

हस्तिहस्तैर्विमृदितान् वानरैरुपशोभितान् । मत्तैः शकुनिसङ्घैश्च शतशः प्रतिनादितान्॥ ७६॥
hastihastairvimṛditān vānarairupaśobhitān | mattaiḥ śakunisaṅghaiśca śataśaḥ pratināditān || 76 ||

Kanda : Aranyaka Kanda

Sarga :   11

Shloka :   76

ततोऽब्रवीत् समीपस्थं रामो राजीवलोचनः । पृष्ठतोऽनुगतं वीरं लक्ष्मणं लक्ष्मिवर्धनम्॥ ७७॥
tato'bravīt samīpasthaṃ rāmo rājīvalocanaḥ | pṛṣṭhato'nugataṃ vīraṃ lakṣmaṇaṃ lakṣmivardhanam || 77 ||

Kanda : Aranyaka Kanda

Sarga :   11

Shloka :   77

स्निग्धपत्रा यथा वृक्षा यथा क्षान्ता मृगद्विजाः । आश्रमो नातिदूरस्थो महर्षेर्भावितात्मनः॥ ७८॥
snigdhapatrā yathā vṛkṣā yathā kṣāntā mṛgadvijāḥ | āśramo nātidūrastho maharṣerbhāvitātmanaḥ || 78 ||

Kanda : Aranyaka Kanda

Sarga :   11

Shloka :   78

अगस्त्य इति विख्यातो लोके स्वेनैव कर्मणा । आश्रमो दृश्यते तस्य परिश्रान्तश्रमापहः॥ ७९॥
agastya iti vikhyāto loke svenaiva karmaṇā | āśramo dṛśyate tasya pariśrāntaśramāpahaḥ || 79 ||

Kanda : Aranyaka Kanda

Sarga :   11

Shloka :   79

प्राज्यधूमाकुलवनश्चीरमालापरिष्कृतः । प्रशान्तमृगयूथश्च नानाशकुनिनादितः॥ ८०॥
prājyadhūmākulavanaścīramālāpariṣkṛtaḥ | praśāntamṛgayūthaśca nānāśakunināditaḥ || 80 ||

Kanda : Aranyaka Kanda

Sarga :   11

Shloka :   80

निगृह्य तरसा मृत्युं लोकानां हितकाम्यया । दक्षिणा दिक् कृता येन शरण्या पुण्यकर्मणा॥ ८१॥
nigṛhya tarasā mṛtyuṃ lokānāṃ hitakāmyayā | dakṣiṇā dik kṛtā yena śaraṇyā puṇyakarmaṇā || 81 ||

Kanda : Aranyaka Kanda

Sarga :   11

Shloka :   81

तस्येदमाश्रमपदं प्रभावाद् यस्य राक्षसैः । दिगियं दक्षिणा त्रासाद् दृश्यते नोपभुज्यते॥ ८२॥
tasyedamāśramapadaṃ prabhāvād yasya rākṣasaiḥ | digiyaṃ dakṣiṇā trāsād dṛśyate nopabhujyate || 82 ||

Kanda : Aranyaka Kanda

Sarga :   11

Shloka :   82

यदाप्रभृति चाक्रान्ता दिगियं पुण्यकर्मणा । तदाप्रभृति निर्वैराः प्रशान्ता रजनीचराः॥ ८३॥
yadāprabhṛti cākrāntā digiyaṃ puṇyakarmaṇā | tadāprabhṛti nirvairāḥ praśāntā rajanīcarāḥ || 83 ||

Kanda : Aranyaka Kanda

Sarga :   11

Shloka :   83

नाम्ना चेयं भगवतो दक्षिणा दिक्प्रदक्षिणा । प्रथिता त्रिषु लोकेषु दुर्धर्षा क्रूरकर्मभिः॥ ८४॥
nāmnā ceyaṃ bhagavato dakṣiṇā dikpradakṣiṇā | prathitā triṣu lokeṣu durdharṣā krūrakarmabhiḥ || 84 ||

Kanda : Aranyaka Kanda

Sarga :   11

Shloka :   84

मार्गं निरोद्धुं सततं भास्करस्याचलोत्तमः । संदेशं पालयंस्तस्य विन्ध्यशैलो न वर्धते॥ ८५॥
mārgaṃ niroddhuṃ satataṃ bhāskarasyācalottamaḥ | saṃdeśaṃ pālayaṃstasya vindhyaśailo na vardhate || 85 ||

Kanda : Aranyaka Kanda

Sarga :   11

Shloka :   85

अयं दीर्घायुषस्तस्य लोके विश्रुतकर्मणः । अगस्त्यस्याश्रमः श्रीमान् विनीतमृगसेवितः॥ ८६॥
ayaṃ dīrghāyuṣastasya loke viśrutakarmaṇaḥ | agastyasyāśramaḥ śrīmān vinītamṛgasevitaḥ || 86 ||

Kanda : Aranyaka Kanda

Sarga :   11

Shloka :   86

एष लोकार्चितः साधुर्हिते नित्यं रतः सताम् । अस्मानधिगतानेष श्रेयसा योजयिष्यति॥ ८७॥
eṣa lokārcitaḥ sādhurhite nityaṃ rataḥ satām | asmānadhigatāneṣa śreyasā yojayiṣyati || 87 ||

Kanda : Aranyaka Kanda

Sarga :   11

Shloka :   87

आराधयिष्याम्यत्राहमगस्त्यं तं महामुनिम् । शेषं च वनवासस्य सौम्य वत्स्याम्यहं प्रभो॥ ८८॥
ārādhayiṣyāmyatrāhamagastyaṃ taṃ mahāmunim | śeṣaṃ ca vanavāsasya saumya vatsyāmyahaṃ prabho || 88 ||

Kanda : Aranyaka Kanda

Sarga :   11

Shloka :   88

अत्र देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः । अगस्त्यं नियताहाराः सततं पर्युपासते॥ ८९॥
atra devāḥ sagandharvāḥ siddhāśca paramarṣayaḥ | agastyaṃ niyatāhārāḥ satataṃ paryupāsate || 89 ||

Kanda : Aranyaka Kanda

Sarga :   11

Shloka :   89

नात्र जीवेन्मृषावादी क्रूरो वा यदि वा शठः । नृशंसः पापवृत्तो वा मुनिरेष तथाविधः॥ ९०॥
nātra jīvenmṛṣāvādī krūro vā yadi vā śaṭhaḥ | nṛśaṃsaḥ pāpavṛtto vā munireṣa tathāvidhaḥ || 90 ||

Kanda : Aranyaka Kanda

Sarga :   11

Shloka :   90

अत्र देवाश्च यक्षाश्च नागाश्च पतगैः सह । वसन्ति नियताहारा धर्ममाराधयिष्णवः॥ ९१॥
atra devāśca yakṣāśca nāgāśca patagaiḥ saha | vasanti niyatāhārā dharmamārādhayiṣṇavaḥ || 91 ||

Kanda : Aranyaka Kanda

Sarga :   11

Shloka :   91

अत्र सिद्धा महात्मानो विमानैः सूर्यसंनिभैः । त्यक्त्वा देहान् नवैर्देहैः स्वर्याताः परमर्षयः॥ ९२॥
atra siddhā mahātmāno vimānaiḥ sūryasaṃnibhaiḥ | tyaktvā dehān navairdehaiḥ svaryātāḥ paramarṣayaḥ || 92 ||

Kanda : Aranyaka Kanda

Sarga :   11

Shloka :   92

यक्षत्वममरत्वं च राज्यानि विविधानि च । अत्र देवाः प्रयच्छन्ति भूतैराराधिताः शुभैः॥ ९३॥
yakṣatvamamaratvaṃ ca rājyāni vividhāni ca | atra devāḥ prayacchanti bhūtairārādhitāḥ śubhaiḥ || 93 ||

Kanda : Aranyaka Kanda

Sarga :   11

Shloka :   93

आगताः स्माश्रमपदं सौमित्रे प्रविशाग्रतः । निवेदयेह मां प्राप्तमृषये सह सीतया॥ ९४॥
āgatāḥ smāśramapadaṃ saumitre praviśāgrataḥ | nivedayeha māṃ prāptamṛṣaye saha sītayā || 94 ||

Kanda : Aranyaka Kanda

Sarga :   11

Shloka :   94

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्येअरण्यकाण्डे एकादशः सर्गः ॥३-११॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvyearaṇyakāṇḍe ekādaśaḥ sargaḥ || 3-11 ||

Kanda : Aranyaka Kanda

Sarga :   11

Shloka :   95

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In