This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Aranyaka Kanda- Sarga 12

Agasthya Gives Vishnu's Bow to Rama -.

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे द्वादशः सर्गः ॥३-१२॥
śrīmadvālmīkiyarāmāyaṇe araṇyakāṇḍe dvādaśaḥ sargaḥ || 3-12 ||

Kanda : Aranyaka Kanda

Sarga :   12

Shloka :   0

स प्रविश्याश्रमपदं लक्ष्मणो राघवानुजः । अगस्त्यशिष्यमासाद्य वाक्यमेतदुवाच ह॥ १॥
sa praviśyāśramapadaṃ lakṣmaṇo rāghavānujaḥ | agastyaśiṣyamāsādya vākyametaduvāca ha || 1 ||

Kanda : Aranyaka Kanda

Sarga :   12

Shloka :   1

राजा दशरथो नाम ज्येष्ठस्तस्य सुतो बली । रामः प्राप्तो मुनिं द्रष्टुं भार्यया सह सीतया॥ २॥
rājā daśaratho nāma jyeṣṭhastasya suto balī | rāmaḥ prāpto muniṃ draṣṭuṃ bhāryayā saha sītayā || 2 ||

Kanda : Aranyaka Kanda

Sarga :   12

Shloka :   2

लक्ष्मणो नाम तस्याहं भ्राता त्ववरजो हितः । अनुकूलश्च भक्तश्च यदि ते श्रोत्रमागतः॥ ३॥
lakṣmaṇo nāma tasyāhaṃ bhrātā tvavarajo hitaḥ | anukūlaśca bhaktaśca yadi te śrotramāgataḥ || 3 ||

Kanda : Aranyaka Kanda

Sarga :   12

Shloka :   3

ते वयं वनमत्युग्रं प्रविष्टाः पितृशासनात् । द्रष्टुमिच्छामहे सर्वे भगवन्तं निवेद्यताम्॥ ४॥
te vayaṃ vanamatyugraṃ praviṣṭāḥ pitṛśāsanāt | draṣṭumicchāmahe sarve bhagavantaṃ nivedyatām || 4 ||

Kanda : Aranyaka Kanda

Sarga :   12

Shloka :   4

तस्य तद् वचनं श्रुत्वा लक्ष्मणस्य तपोधनः । तथेत्युक्त्वाग्निशरणं प्रविवेश निवेदितुम्॥ ५॥
tasya tad vacanaṃ śrutvā lakṣmaṇasya tapodhanaḥ | tathetyuktvāgniśaraṇaṃ praviveśa niveditum || 5 ||

Kanda : Aranyaka Kanda

Sarga :   12

Shloka :   5

स प्रविश्य मुनिश्रेष्ठं तपसा दुष्प्रधर्षणम् । कृताञ्जलिरुवाचेदं रामागमनमञ्जसा॥ ६॥
sa praviśya muniśreṣṭhaṃ tapasā duṣpradharṣaṇam | kṛtāñjaliruvācedaṃ rāmāgamanamañjasā || 6 ||

Kanda : Aranyaka Kanda

Sarga :   12

Shloka :   6

यथोक्तं लक्ष्मणेनैव शिष्योऽगस्त्यस्य सम्मतः । पुत्रौ दशरथस्येमौ रामो लक्ष्मण एव च॥ ७॥
yathoktaṃ lakṣmaṇenaiva śiṣyo'gastyasya sammataḥ | putrau daśarathasyemau rāmo lakṣmaṇa eva ca || 7 ||

Kanda : Aranyaka Kanda

Sarga :   12

Shloka :   7

प्रविष्टावाश्रमपदं सीतया सह भार्यया । द्रष्टुं भवन्तमायातौ शुश्रूषार्थमरिंदमौ॥ ८॥
praviṣṭāvāśramapadaṃ sītayā saha bhāryayā | draṣṭuṃ bhavantamāyātau śuśrūṣārthamariṃdamau || 8 ||

Kanda : Aranyaka Kanda

Sarga :   12

Shloka :   8

यदत्रानन्तरं तत् त्वमाज्ञापयितुमर्हसि । ततः शिष्यादुपश्रुत्य प्राप्तं रामं सलक्ष्मणम्॥ ९॥
yadatrānantaraṃ tat tvamājñāpayitumarhasi | tataḥ śiṣyādupaśrutya prāptaṃ rāmaṃ salakṣmaṇam || 9 ||

Kanda : Aranyaka Kanda

Sarga :   12

Shloka :   9

वैदेहीं च महाभागामिदं वचनमब्रवीत् । दिष्ट्या रामश्चिरस्याद्य द्रष्टुं मां समुपागतः॥ १०॥
vaidehīṃ ca mahābhāgāmidaṃ vacanamabravīt | diṣṭyā rāmaścirasyādya draṣṭuṃ māṃ samupāgataḥ || 10 ||

Kanda : Aranyaka Kanda

Sarga :   12

Shloka :   10

मनसा कांक्षितं ह्यस्य मयाप्यागमनं प्रति । गम्यतां सत्कृतो रामः सभार्यः सहलक्ष्मणः॥ ११॥
manasā kāṃkṣitaṃ hyasya mayāpyāgamanaṃ prati | gamyatāṃ satkṛto rāmaḥ sabhāryaḥ sahalakṣmaṇaḥ || 11 ||

Kanda : Aranyaka Kanda

Sarga :   12

Shloka :   11

प्रवेश्यतां समीपं मे किमसौ न प्रवेशितः । एवमुक्तस्तु मुनिना धर्मज्ञेन महात्मना॥ १२॥
praveśyatāṃ samīpaṃ me kimasau na praveśitaḥ | evamuktastu muninā dharmajñena mahātmanā || 12 ||

Kanda : Aranyaka Kanda

Sarga :   12

Shloka :   12

अभिवाद्याब्रवीच्छिष्यस्तथेति नियताञ्जलिः । तदा निष्क्रम्य सम्भ्रान्तः शिष्यो लक्ष्मणमब्रवीत्॥ १३॥
abhivādyābravīcchiṣyastatheti niyatāñjaliḥ | tadā niṣkramya sambhrāntaḥ śiṣyo lakṣmaṇamabravīt || 13 ||

Kanda : Aranyaka Kanda

Sarga :   12

Shloka :   13

कोऽसौ रामो मुनिं द्रष्टुमेतु प्रविशतु स्वयम् । ततो गत्वाऽऽश्रमपदं शिष्येण सह लक्ष्मणः॥ १४॥
ko'sau rāmo muniṃ draṣṭumetu praviśatu svayam | tato gatvā''śramapadaṃ śiṣyeṇa saha lakṣmaṇaḥ || 14 ||

Kanda : Aranyaka Kanda

Sarga :   12

Shloka :   14

दर्शयामास काकुत्स्थं सीतां च जनकात्मजाम् । तं शिष्यः प्रश्रितं वाक्यमगस्त्यवचनं ब्रुवन्॥ १५॥
darśayāmāsa kākutsthaṃ sītāṃ ca janakātmajām | taṃ śiṣyaḥ praśritaṃ vākyamagastyavacanaṃ bruvan || 15 ||

Kanda : Aranyaka Kanda

Sarga :   12

Shloka :   15

प्रावेशयद् यथान्यायं सत्कारार्हं सुसत्कृतम् । प्रविवेश ततो रामः सीतया सह लक्ष्मणः॥ १६॥
prāveśayad yathānyāyaṃ satkārārhaṃ susatkṛtam | praviveśa tato rāmaḥ sītayā saha lakṣmaṇaḥ || 16 ||

Kanda : Aranyaka Kanda

Sarga :   12

Shloka :   16

प्रशान्तहरिणाकीर्णमाश्रमं ह्यवलोकयन् । स तत्र ब्रह्मणः स्थानमग्नेः स्थानं तथैव च॥ १७॥
praśāntahariṇākīrṇamāśramaṃ hyavalokayan | sa tatra brahmaṇaḥ sthānamagneḥ sthānaṃ tathaiva ca || 17 ||

Kanda : Aranyaka Kanda

Sarga :   12

Shloka :   17

विष्णोः स्थानं महेन्द्रस्य स्थानं चैव विवस्वतः । सोमस्थानं भगस्थानं स्थानं कौबेरमेव च॥ १८॥
viṣṇoḥ sthānaṃ mahendrasya sthānaṃ caiva vivasvataḥ | somasthānaṃ bhagasthānaṃ sthānaṃ kauberameva ca || 18 ||

Kanda : Aranyaka Kanda

Sarga :   12

Shloka :   18

धातुर्विधातुः स्थानं च वायोः स्थानं तथैव च । स्थानं च पाशहस्तस्य वरुणस्य महात्मनः॥ १९॥
dhāturvidhātuḥ sthānaṃ ca vāyoḥ sthānaṃ tathaiva ca | sthānaṃ ca pāśahastasya varuṇasya mahātmanaḥ || 19 ||

Kanda : Aranyaka Kanda

Sarga :   12

Shloka :   19

स्थानं तथैव गायत्र्या वसूनां स्थानमेव च । स्थानं च नागराजस्य गरुडस्थानमेव च॥ २०॥
sthānaṃ tathaiva gāyatryā vasūnāṃ sthānameva ca | sthānaṃ ca nāgarājasya garuḍasthānameva ca || 20 ||

Kanda : Aranyaka Kanda

Sarga :   12

Shloka :   20

कार्तिकेयस्य च स्थानं धर्मस्थानं च पश्यति । ततः शिष्यैः परिवृतो मुनिरप्यभिनिष्पतत्॥ २१॥
kārtikeyasya ca sthānaṃ dharmasthānaṃ ca paśyati | tataḥ śiṣyaiḥ parivṛto munirapyabhiniṣpatat || 21 ||

Kanda : Aranyaka Kanda

Sarga :   12

Shloka :   21

तं ददर्शाग्रतो रामो मुनीनां दीप्ततेजसाम् । अब्रवीद् वचनं वीरो लक्ष्मणं लक्ष्मिवर्धनम्॥ २२॥
taṃ dadarśāgrato rāmo munīnāṃ dīptatejasām | abravīd vacanaṃ vīro lakṣmaṇaṃ lakṣmivardhanam || 22 ||

Kanda : Aranyaka Kanda

Sarga :   12

Shloka :   22

बहिर्लक्ष्मण निष्क्रामत्यगस्त्यो भगवानृषिः । औदार्येणावगच्छामि निधानं तपसामिमम्॥ २३॥
bahirlakṣmaṇa niṣkrāmatyagastyo bhagavānṛṣiḥ | audāryeṇāvagacchāmi nidhānaṃ tapasāmimam || 23 ||

Kanda : Aranyaka Kanda

Sarga :   12

Shloka :   23

एवमुक्त्वा महाबाहुरगस्त्यं सूर्यवर्चसम् । जग्राहापततस्तस्य पादौ च रघुनन्दनः॥ २४॥
evamuktvā mahābāhuragastyaṃ sūryavarcasam | jagrāhāpatatastasya pādau ca raghunandanaḥ || 24 ||

Kanda : Aranyaka Kanda

Sarga :   12

Shloka :   24

अभिवाद्य तु धर्मात्मा तस्थौ रामः कृताञ्जलिः । सीतया सह वैदेह्या तदा रामः सलक्ष्मणः॥ २५॥
abhivādya tu dharmātmā tasthau rāmaḥ kṛtāñjaliḥ | sītayā saha vaidehyā tadā rāmaḥ salakṣmaṇaḥ || 25 ||

Kanda : Aranyaka Kanda

Sarga :   12

Shloka :   25

प्रतिगृह्य च काकुत्स्थमर्चयित्वाऽऽसनोदकैः । कुशलप्रश्नमुक्त्वा च आस्यतामिति सोऽब्रवीत्॥ २६॥
pratigṛhya ca kākutsthamarcayitvā''sanodakaiḥ | kuśalapraśnamuktvā ca āsyatāmiti so'bravīt || 26 ||

Kanda : Aranyaka Kanda

Sarga :   12

Shloka :   26

अग्निं हुत्वा प्रदायार्घ्यमतिथीन् प्रतिपूज्य च । वानप्रस्थेन धर्मेण स तेषां भोजनं ददौ॥ २७॥
agniṃ hutvā pradāyārghyamatithīn pratipūjya ca | vānaprasthena dharmeṇa sa teṣāṃ bhojanaṃ dadau || 27 ||

Kanda : Aranyaka Kanda

Sarga :   12

Shloka :   27

प्रथमं चोपविश्याथ धर्मज्ञो मुनिपुंगवः । उवाच राममासीनं प्राञ्जलिं धर्मकोविदम्॥ २८॥
prathamaṃ copaviśyātha dharmajño munipuṃgavaḥ | uvāca rāmamāsīnaṃ prāñjaliṃ dharmakovidam || 28 ||

Kanda : Aranyaka Kanda

Sarga :   12

Shloka :   28

अग्निं हुत्वा प्रदायार्घ्यमतिथिं प्रतिपूजयेत् । अन्यथा खलु काकुत्स्थ तपस्वी समुदाचरन् । दुःसाक्षीव परे लोके स्वानि मांसानि भक्षयेत्॥ २९॥
agniṃ hutvā pradāyārghyamatithiṃ pratipūjayet | anyathā khalu kākutstha tapasvī samudācaran | duḥsākṣīva pare loke svāni māṃsāni bhakṣayet || 29 ||

Kanda : Aranyaka Kanda

Sarga :   12

Shloka :   29

राजा सर्वस्य लोकस्य धर्मचारी महारथः । पूजनीयश्च मान्यश्च भवान् प्राप्तः प्रियातिथिः॥ ३०॥
rājā sarvasya lokasya dharmacārī mahārathaḥ | pūjanīyaśca mānyaśca bhavān prāptaḥ priyātithiḥ || 30 ||

Kanda : Aranyaka Kanda

Sarga :   12

Shloka :   30

एवमुक्त्वा फलैर्मूलैः पुष्पैश्चान्यैश्च राघवम् । पूजयित्वा यथाकामं ततोऽगस्त्यस्तमब्रवीत्॥ ३१॥
evamuktvā phalairmūlaiḥ puṣpaiścānyaiśca rāghavam | pūjayitvā yathākāmaṃ tato'gastyastamabravīt || 31 ||

Kanda : Aranyaka Kanda

Sarga :   12

Shloka :   31

इदं दिव्यं महच्चापं हेमवज्रविभूषितम् । वैष्णवं पुरुषव्याघ्र निर्मितं विश्वकर्मणा॥ ३२॥
idaṃ divyaṃ mahaccāpaṃ hemavajravibhūṣitam | vaiṣṇavaṃ puruṣavyāghra nirmitaṃ viśvakarmaṇā || 32 ||

Kanda : Aranyaka Kanda

Sarga :   12

Shloka :   32

अमोघः सूर्यसंकाशो ब्रह्मदत्तः शरोत्तमः । दत्तौ मम महेन्द्रेण तूणी चाक्षय्यसायकौ॥ ३३॥
amoghaḥ sūryasaṃkāśo brahmadattaḥ śarottamaḥ | dattau mama mahendreṇa tūṇī cākṣayyasāyakau || 33 ||

Kanda : Aranyaka Kanda

Sarga :   12

Shloka :   33

सम्पूर्णौ निशितैर्बाणैर्ज्वलद्भिरिव पावकैः । महाराजतकोशोऽयमसिर्हेमविभूषितः॥ ३४॥
sampūrṇau niśitairbāṇairjvaladbhiriva pāvakaiḥ | mahārājatakośo'yamasirhemavibhūṣitaḥ || 34 ||

Kanda : Aranyaka Kanda

Sarga :   12

Shloka :   34

अनेन धनुषा राम हत्वा संख्ये महासुरान् । आजहार श्रियं दीप्तां पुरा विष्णुर्दिवौकसाम्॥ ३५॥
anena dhanuṣā rāma hatvā saṃkhye mahāsurān | ājahāra śriyaṃ dīptāṃ purā viṣṇurdivaukasām || 35 ||

Kanda : Aranyaka Kanda

Sarga :   12

Shloka :   35

तद्धनुस्तौ च तूणी च शरं खड्गं च मानद । जयाय प्रतिगृह्णीष्व वज्रं वज्रधरो यथा॥ ३६॥
taddhanustau ca tūṇī ca śaraṃ khaḍgaṃ ca mānada | jayāya pratigṛhṇīṣva vajraṃ vajradharo yathā || 36 ||

Kanda : Aranyaka Kanda

Sarga :   12

Shloka :   36

एवमुक्त्वा महातेजाः समस्तं तद्वरायुधम् । दत्त्वा रामाय भगवानगस्त्यः पुनरब्रवीत्॥ ३७॥
evamuktvā mahātejāḥ samastaṃ tadvarāyudham | dattvā rāmāya bhagavānagastyaḥ punarabravīt || 37 ||

Kanda : Aranyaka Kanda

Sarga :   12

Shloka :   37

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे द्वादशः सर्गः ॥३-१२॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye araṇyakāṇḍe dvādaśaḥ sargaḥ || 3-12 ||

Kanda : Aranyaka Kanda

Sarga :   12

Shloka :   38

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In