This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे द्वादशः सर्गः ॥३-१२॥
śrīmadvālmīkiyarāmāyaṇe araṇyakāṇḍe dvādaśaḥ sargaḥ ..3-12..
स प्रविश्याश्रमपदं लक्ष्मणो राघवानुजः । अगस्त्यशिष्यमासाद्य वाक्यमेतदुवाच ह॥ १॥
sa praviśyāśramapadaṃ lakṣmaṇo rāghavānujaḥ . agastyaśiṣyamāsādya vākyametaduvāca ha.. 1..
राजा दशरथो नाम ज्येष्ठस्तस्य सुतो बली । रामः प्राप्तो मुनिं द्रष्टुं भार्यया सह सीतया॥ २॥
rājā daśaratho nāma jyeṣṭhastasya suto balī . rāmaḥ prāpto muniṃ draṣṭuṃ bhāryayā saha sītayā.. 2..
लक्ष्मणो नाम तस्याहं भ्राता त्ववरजो हितः । अनुकूलश्च भक्तश्च यदि ते श्रोत्रमागतः॥ ३॥
lakṣmaṇo nāma tasyāhaṃ bhrātā tvavarajo hitaḥ . anukūlaśca bhaktaśca yadi te śrotramāgataḥ.. 3..
ते वयं वनमत्युग्रं प्रविष्टाः पितृशासनात् । द्रष्टुमिच्छामहे सर्वे भगवन्तं निवेद्यताम्॥ ४॥
te vayaṃ vanamatyugraṃ praviṣṭāḥ pitṛśāsanāt . draṣṭumicchāmahe sarve bhagavantaṃ nivedyatām.. 4..
तस्य तद् वचनं श्रुत्वा लक्ष्मणस्य तपोधनः । तथेत्युक्त्वाग्निशरणं प्रविवेश निवेदितुम्॥ ५॥
tasya tad vacanaṃ śrutvā lakṣmaṇasya tapodhanaḥ . tathetyuktvāgniśaraṇaṃ praviveśa niveditum.. 5..
स प्रविश्य मुनिश्रेष्ठं तपसा दुष्प्रधर्षणम् । कृताञ्जलिरुवाचेदं रामागमनमञ्जसा॥ ६॥
sa praviśya muniśreṣṭhaṃ tapasā duṣpradharṣaṇam . kṛtāñjaliruvācedaṃ rāmāgamanamañjasā.. 6..
यथोक्तं लक्ष्मणेनैव शिष्योऽगस्त्यस्य सम्मतः । पुत्रौ दशरथस्येमौ रामो लक्ष्मण एव च॥ ७॥
yathoktaṃ lakṣmaṇenaiva śiṣyo'gastyasya sammataḥ . putrau daśarathasyemau rāmo lakṣmaṇa eva ca.. 7..
प्रविष्टावाश्रमपदं सीतया सह भार्यया । द्रष्टुं भवन्तमायातौ शुश्रूषार्थमरिंदमौ॥ ८॥
praviṣṭāvāśramapadaṃ sītayā saha bhāryayā . draṣṭuṃ bhavantamāyātau śuśrūṣārthamariṃdamau.. 8..
यदत्रानन्तरं तत् त्वमाज्ञापयितुमर्हसि । ततः शिष्यादुपश्रुत्य प्राप्तं रामं सलक्ष्मणम्॥ ९॥
yadatrānantaraṃ tat tvamājñāpayitumarhasi . tataḥ śiṣyādupaśrutya prāptaṃ rāmaṃ salakṣmaṇam.. 9..
वैदेहीं च महाभागामिदं वचनमब्रवीत् । दिष्ट्या रामश्चिरस्याद्य द्रष्टुं मां समुपागतः॥ १०॥
vaidehīṃ ca mahābhāgāmidaṃ vacanamabravīt . diṣṭyā rāmaścirasyādya draṣṭuṃ māṃ samupāgataḥ.. 10..
मनसा कांक्षितं ह्यस्य मयाप्यागमनं प्रति । गम्यतां सत्कृतो रामः सभार्यः सहलक्ष्मणः॥ ११॥
manasā kāṃkṣitaṃ hyasya mayāpyāgamanaṃ prati . gamyatāṃ satkṛto rāmaḥ sabhāryaḥ sahalakṣmaṇaḥ.. 11..
प्रवेश्यतां समीपं मे किमसौ न प्रवेशितः । एवमुक्तस्तु मुनिना धर्मज्ञेन महात्मना॥ १२॥
praveśyatāṃ samīpaṃ me kimasau na praveśitaḥ . evamuktastu muninā dharmajñena mahātmanā.. 12..
अभिवाद्याब्रवीच्छिष्यस्तथेति नियताञ्जलिः । तदा निष्क्रम्य सम्भ्रान्तः शिष्यो लक्ष्मणमब्रवीत्॥ १३॥
abhivādyābravīcchiṣyastatheti niyatāñjaliḥ . tadā niṣkramya sambhrāntaḥ śiṣyo lakṣmaṇamabravīt.. 13..
कोऽसौ रामो मुनिं द्रष्टुमेतु प्रविशतु स्वयम् । ततो गत्वाऽऽश्रमपदं शिष्येण सह लक्ष्मणः॥ १४॥
ko'sau rāmo muniṃ draṣṭumetu praviśatu svayam . tato gatvā''śramapadaṃ śiṣyeṇa saha lakṣmaṇaḥ.. 14..
दर्शयामास काकुत्स्थं सीतां च जनकात्मजाम् । तं शिष्यः प्रश्रितं वाक्यमगस्त्यवचनं ब्रुवन्॥ १५॥
darśayāmāsa kākutsthaṃ sītāṃ ca janakātmajām . taṃ śiṣyaḥ praśritaṃ vākyamagastyavacanaṃ bruvan.. 15..
प्रावेशयद् यथान्यायं सत्कारार्हं सुसत्कृतम् । प्रविवेश ततो रामः सीतया सह लक्ष्मणः॥ १६॥
prāveśayad yathānyāyaṃ satkārārhaṃ susatkṛtam . praviveśa tato rāmaḥ sītayā saha lakṣmaṇaḥ.. 16..
प्रशान्तहरिणाकीर्णमाश्रमं ह्यवलोकयन् । स तत्र ब्रह्मणः स्थानमग्नेः स्थानं तथैव च॥ १७॥
praśāntahariṇākīrṇamāśramaṃ hyavalokayan . sa tatra brahmaṇaḥ sthānamagneḥ sthānaṃ tathaiva ca.. 17..
विष्णोः स्थानं महेन्द्रस्य स्थानं चैव विवस्वतः । सोमस्थानं भगस्थानं स्थानं कौबेरमेव च॥ १८॥
viṣṇoḥ sthānaṃ mahendrasya sthānaṃ caiva vivasvataḥ . somasthānaṃ bhagasthānaṃ sthānaṃ kauberameva ca.. 18..
धातुर्विधातुः स्थानं च वायोः स्थानं तथैव च । स्थानं च पाशहस्तस्य वरुणस्य महात्मनः॥ १९॥
dhāturvidhātuḥ sthānaṃ ca vāyoḥ sthānaṃ tathaiva ca . sthānaṃ ca pāśahastasya varuṇasya mahātmanaḥ.. 19..
स्थानं तथैव गायत्र्या वसूनां स्थानमेव च । स्थानं च नागराजस्य गरुडस्थानमेव च॥ २०॥
sthānaṃ tathaiva gāyatryā vasūnāṃ sthānameva ca . sthānaṃ ca nāgarājasya garuḍasthānameva ca.. 20..
कार्तिकेयस्य च स्थानं धर्मस्थानं च पश्यति । ततः शिष्यैः परिवृतो मुनिरप्यभिनिष्पतत्॥ २१॥
kārtikeyasya ca sthānaṃ dharmasthānaṃ ca paśyati . tataḥ śiṣyaiḥ parivṛto munirapyabhiniṣpatat.. 21..
तं ददर्शाग्रतो रामो मुनीनां दीप्ततेजसाम् । अब्रवीद् वचनं वीरो लक्ष्मणं लक्ष्मिवर्धनम्॥ २२॥
taṃ dadarśāgrato rāmo munīnāṃ dīptatejasām . abravīd vacanaṃ vīro lakṣmaṇaṃ lakṣmivardhanam.. 22..
बहिर्लक्ष्मण निष्क्रामत्यगस्त्यो भगवानृषिः । औदार्येणावगच्छामि निधानं तपसामिमम्॥ २३॥
bahirlakṣmaṇa niṣkrāmatyagastyo bhagavānṛṣiḥ . audāryeṇāvagacchāmi nidhānaṃ tapasāmimam.. 23..
एवमुक्त्वा महाबाहुरगस्त्यं सूर्यवर्चसम् । जग्राहापततस्तस्य पादौ च रघुनन्दनः॥ २४॥
evamuktvā mahābāhuragastyaṃ sūryavarcasam . jagrāhāpatatastasya pādau ca raghunandanaḥ.. 24..
अभिवाद्य तु धर्मात्मा तस्थौ रामः कृताञ्जलिः । सीतया सह वैदेह्या तदा रामः सलक्ष्मणः॥ २५॥
abhivādya tu dharmātmā tasthau rāmaḥ kṛtāñjaliḥ . sītayā saha vaidehyā tadā rāmaḥ salakṣmaṇaḥ.. 25..
प्रतिगृह्य च काकुत्स्थमर्चयित्वाऽऽसनोदकैः । कुशलप्रश्नमुक्त्वा च आस्यतामिति सोऽब्रवीत्॥ २६॥
pratigṛhya ca kākutsthamarcayitvā''sanodakaiḥ . kuśalapraśnamuktvā ca āsyatāmiti so'bravīt.. 26..
अग्निं हुत्वा प्रदायार्घ्यमतिथीन् प्रतिपूज्य च । वानप्रस्थेन धर्मेण स तेषां भोजनं ददौ॥ २७॥
agniṃ hutvā pradāyārghyamatithīn pratipūjya ca . vānaprasthena dharmeṇa sa teṣāṃ bhojanaṃ dadau.. 27..
प्रथमं चोपविश्याथ धर्मज्ञो मुनिपुंगवः । उवाच राममासीनं प्राञ्जलिं धर्मकोविदम्॥ २८॥
prathamaṃ copaviśyātha dharmajño munipuṃgavaḥ . uvāca rāmamāsīnaṃ prāñjaliṃ dharmakovidam.. 28..
अग्निं हुत्वा प्रदायार्घ्यमतिथिं प्रतिपूजयेत् । अन्यथा खलु काकुत्स्थ तपस्वी समुदाचरन् । दुःसाक्षीव परे लोके स्वानि मांसानि भक्षयेत्॥ २९॥
agniṃ hutvā pradāyārghyamatithiṃ pratipūjayet . anyathā khalu kākutstha tapasvī samudācaran . duḥsākṣīva pare loke svāni māṃsāni bhakṣayet.. 29..
राजा सर्वस्य लोकस्य धर्मचारी महारथः । पूजनीयश्च मान्यश्च भवान् प्राप्तः प्रियातिथिः॥ ३०॥
rājā sarvasya lokasya dharmacārī mahārathaḥ . pūjanīyaśca mānyaśca bhavān prāptaḥ priyātithiḥ.. 30..
एवमुक्त्वा फलैर्मूलैः पुष्पैश्चान्यैश्च राघवम् । पूजयित्वा यथाकामं ततोऽगस्त्यस्तमब्रवीत्॥ ३१॥
evamuktvā phalairmūlaiḥ puṣpaiścānyaiśca rāghavam . pūjayitvā yathākāmaṃ tato'gastyastamabravīt.. 31..
इदं दिव्यं महच्चापं हेमवज्रविभूषितम् । वैष्णवं पुरुषव्याघ्र निर्मितं विश्वकर्मणा॥ ३२॥
idaṃ divyaṃ mahaccāpaṃ hemavajravibhūṣitam . vaiṣṇavaṃ puruṣavyāghra nirmitaṃ viśvakarmaṇā.. 32..
अमोघः सूर्यसंकाशो ब्रह्मदत्तः शरोत्तमः । दत्तौ मम महेन्द्रेण तूणी चाक्षय्यसायकौ॥ ३३॥
amoghaḥ sūryasaṃkāśo brahmadattaḥ śarottamaḥ . dattau mama mahendreṇa tūṇī cākṣayyasāyakau.. 33..
सम्पूर्णौ निशितैर्बाणैर्ज्वलद्भिरिव पावकैः । महाराजतकोशोऽयमसिर्हेमविभूषितः॥ ३४॥
sampūrṇau niśitairbāṇairjvaladbhiriva pāvakaiḥ . mahārājatakośo'yamasirhemavibhūṣitaḥ.. 34..
अनेन धनुषा राम हत्वा संख्ये महासुरान् । आजहार श्रियं दीप्तां पुरा विष्णुर्दिवौकसाम्॥ ३५॥
anena dhanuṣā rāma hatvā saṃkhye mahāsurān . ājahāra śriyaṃ dīptāṃ purā viṣṇurdivaukasām.. 35..
तद्धनुस्तौ च तूणी च शरं खड्गं च मानद । जयाय प्रतिगृह्णीष्व वज्रं वज्रधरो यथा॥ ३६॥
taddhanustau ca tūṇī ca śaraṃ khaḍgaṃ ca mānada . jayāya pratigṛhṇīṣva vajraṃ vajradharo yathā.. 36..
एवमुक्त्वा महातेजाः समस्तं तद्वरायुधम् । दत्त्वा रामाय भगवानगस्त्यः पुनरब्रवीत्॥ ३७॥
evamuktvā mahātejāḥ samastaṃ tadvarāyudham . dattvā rāmāya bhagavānagastyaḥ punarabravīt.. 37..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे द्वादशः सर्गः ॥३-१२॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye araṇyakāṇḍe dvādaśaḥ sargaḥ ..3-12..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In