This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Aranyaka Kanda- Sarga 16

Winter Description

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे षोडशः सर्गः ॥३-१६॥
śrīmadvālmīkiyarāmāyaṇe araṇyakāṇḍe ṣoḍaśaḥ sargaḥ || 3-16 ||

Kanda : Aranyaka Kanda

Sarga :   16

Shloka :   0

अथ पञ्चवटीं गच्छन्नन्तरा रघुनन्दनः । आससाद महाकायं गृध्रं भीमपराक्रमम्॥ १॥
atha pañcavaṭīṃ gacchannantarā raghunandanaḥ | āsasāda mahākāyaṃ gṛdhraṃ bhīmaparākramam || 1 ||

Kanda : Aranyaka Kanda

Sarga :   16

Shloka :   1

तं दृष्ट्वा तौ महाभागौ वनस्थं रामलक्ष्मणौ । मेनाते राक्षसं पक्षिं ब्रुवाणौ को भवानिति॥ २॥
taṃ dṛṣṭvā tau mahābhāgau vanasthaṃ rāmalakṣmaṇau | menāte rākṣasaṃ pakṣiṃ bruvāṇau ko bhavāniti || 2 ||

Kanda : Aranyaka Kanda

Sarga :   16

Shloka :   2

ततो मधुरया वाचा सौम्यया प्रीणयन्निव । उवाच वत्स मां विद्धि वयस्यं पितुरात्मनः॥ ३॥
tato madhurayā vācā saumyayā prīṇayanniva | uvāca vatsa māṃ viddhi vayasyaṃ piturātmanaḥ || 3 ||

Kanda : Aranyaka Kanda

Sarga :   16

Shloka :   3

स तं पितृसखं मत्वा पूजयामास राघवः । स तस्य कुलमव्यग्रमथ पप्रच्छ नाम च॥ ४॥
sa taṃ pitṛsakhaṃ matvā pūjayāmāsa rāghavaḥ | sa tasya kulamavyagramatha papraccha nāma ca || 4 ||

Kanda : Aranyaka Kanda

Sarga :   16

Shloka :   4

रामस्य वचनं श्रुत्वा कुलमात्मानमेव च । आचचक्षे द्विजस्तस्मै सर्वभूतसमुद्भवम्॥ ५॥
rāmasya vacanaṃ śrutvā kulamātmānameva ca | ācacakṣe dvijastasmai sarvabhūtasamudbhavam || 5 ||

Kanda : Aranyaka Kanda

Sarga :   16

Shloka :   5

पूर्वकाले महाबाहो ये प्रजापतयोऽभवन् । तान् मे निगदतः सर्वानादितः शृणु राघव॥ ६॥
pūrvakāle mahābāho ye prajāpatayo'bhavan | tān me nigadataḥ sarvānāditaḥ śṛṇu rāghava || 6 ||

Kanda : Aranyaka Kanda

Sarga :   16

Shloka :   6

कर्दमः प्रथमस्तेषां विकृतस्तदनन्तरम् । शेषश्च संश्रयश्चैव बहुपुत्रश्च वीर्यवान्॥ ७॥
kardamaḥ prathamasteṣāṃ vikṛtastadanantaram | śeṣaśca saṃśrayaścaiva bahuputraśca vīryavān || 7 ||

Kanda : Aranyaka Kanda

Sarga :   16

Shloka :   7

स्थाणुर्मरीचरत्रिश्च क्रतुश्चैव महाबलः । पुलस्त्यश्चाङ्गिराश्चैव प्रचेताः पुलहस्तथा॥ ८॥
sthāṇurmarīcaratriśca kratuścaiva mahābalaḥ | pulastyaścāṅgirāścaiva pracetāḥ pulahastathā || 8 ||

Kanda : Aranyaka Kanda

Sarga :   16

Shloka :   8

दक्षो विवस्वानपरोऽरिष्टनेमिश्च राघव । कश्यपश्च महातेजास्तेषामासीच्च पश्चिमः॥ ९॥
dakṣo vivasvānaparo'riṣṭanemiśca rāghava | kaśyapaśca mahātejāsteṣāmāsīcca paścimaḥ || 9 ||

Kanda : Aranyaka Kanda

Sarga :   16

Shloka :   9

प्रजापतेस्तु दक्षस्य बभूवुरिति विश्रुताः । षष्टिर्दुहितरो राम यशस्विन्यो महायशः॥ १०॥
prajāpatestu dakṣasya babhūvuriti viśrutāḥ | ṣaṣṭirduhitaro rāma yaśasvinyo mahāyaśaḥ || 10 ||

Kanda : Aranyaka Kanda

Sarga :   16

Shloka :   10

कश्यपः प्रतिजग्राह तासामष्टौ सुमध्यमाः । अदितिं च दितिं चैव दनूमपि च कालकाम्॥ ११॥
kaśyapaḥ pratijagrāha tāsāmaṣṭau sumadhyamāḥ | aditiṃ ca ditiṃ caiva danūmapi ca kālakām || 11 ||

Kanda : Aranyaka Kanda

Sarga :   16

Shloka :   11

ताम्रां क्रोधवशां चैव मनुं चाप्यनलामपि । तास्तु कन्यास्ततः प्रीतः कश्यपः पुनरब्रवीत्॥ १२॥
tāmrāṃ krodhavaśāṃ caiva manuṃ cāpyanalāmapi | tāstu kanyāstataḥ prītaḥ kaśyapaḥ punarabravīt || 12 ||

Kanda : Aranyaka Kanda

Sarga :   16

Shloka :   12

पुत्रांस्त्रैलोक्यभर्तॄन् वै जनयिष्यथ मत्समान् । अदितिस्तन्मना राम दितिश्च दनुरेव च॥ १३॥
putrāṃstrailokyabhartṝn vai janayiṣyatha matsamān | aditistanmanā rāma ditiśca danureva ca || 13 ||

Kanda : Aranyaka Kanda

Sarga :   16

Shloka :   13

कालका च महाबाहो शेषास्त्वमनसोऽभवन् । अदित्यां जज्ञिरे देवास्त्रयस्त्रिंशदरिंदम॥ १४॥
kālakā ca mahābāho śeṣāstvamanaso'bhavan | adityāṃ jajñire devāstrayastriṃśadariṃdama || 14 ||

Kanda : Aranyaka Kanda

Sarga :   16

Shloka :   14

आदित्या वसवो रुद्रा अश्विनौ च परंतप । दितिस्त्वजनयत् पुत्रान् दैत्यांस्तात यशस्विनः॥ १५॥
ādityā vasavo rudrā aśvinau ca paraṃtapa | ditistvajanayat putrān daityāṃstāta yaśasvinaḥ || 15 ||

Kanda : Aranyaka Kanda

Sarga :   16

Shloka :   15

तेषामियं वसुमती पुराऽऽसीत् सवनार्णवा । दनुस्त्वजनयत् पुत्रमश्वग्रीवमरिंदम॥ १६॥
teṣāmiyaṃ vasumatī purā''sīt savanārṇavā | danustvajanayat putramaśvagrīvamariṃdama || 16 ||

Kanda : Aranyaka Kanda

Sarga :   16

Shloka :   16

नरकं कालकं चैव कालकापि व्यजायत । क्रौञ्चीं भासीं तथा श्येनीं धृतराष्ट्रीं तथा शुकीम्॥ १७॥
narakaṃ kālakaṃ caiva kālakāpi vyajāyata | krauñcīṃ bhāsīṃ tathā śyenīṃ dhṛtarāṣṭrīṃ tathā śukīm || 17 ||

Kanda : Aranyaka Kanda

Sarga :   16

Shloka :   17

ताम्रा तु सुषुवे कन्याः पञ्चैता लोकविश्रुताः । उलूकाञ्जनयत् क्रौञ्ची भासी भासान् व्यजायत॥ १८॥
tāmrā tu suṣuve kanyāḥ pañcaitā lokaviśrutāḥ | ulūkāñjanayat krauñcī bhāsī bhāsān vyajāyata || 18 ||

Kanda : Aranyaka Kanda

Sarga :   16

Shloka :   18

श्येनी श्येनांश्च गृध्रांश्च व्यजायत सुतेजसः । धृतराष्ट्री तु हंसांश्च कलहंसाश्च सर्वशः॥ १९॥
śyenī śyenāṃśca gṛdhrāṃśca vyajāyata sutejasaḥ | dhṛtarāṣṭrī tu haṃsāṃśca kalahaṃsāśca sarvaśaḥ || 19 ||

Kanda : Aranyaka Kanda

Sarga :   16

Shloka :   19

चक्रवाकांश्च भद्रं ते विजज्ञे सापि भामिनी । शुकी नतां विजज्ञे तु नतायां विनता सुता॥ २०॥
cakravākāṃśca bhadraṃ te vijajñe sāpi bhāminī | śukī natāṃ vijajñe tu natāyāṃ vinatā sutā || 20 ||

Kanda : Aranyaka Kanda

Sarga :   16

Shloka :   20

दश क्रोधवशा राम विजज्ञेऽप्यात्मसंभवाः । मृगीं च मृगमन्दां च हरीं भद्रमदामपि॥ २१॥
daśa krodhavaśā rāma vijajñe'pyātmasaṃbhavāḥ | mṛgīṃ ca mṛgamandāṃ ca harīṃ bhadramadāmapi || 21 ||

Kanda : Aranyaka Kanda

Sarga :   16

Shloka :   21

मातङ्गीमथ शार्दूलीं श्वेतां च सुरभीं तथा । सर्वलक्षणसम्पन्नां सुरसां कद्रुकामपि॥ २२॥
mātaṅgīmatha śārdūlīṃ śvetāṃ ca surabhīṃ tathā | sarvalakṣaṇasampannāṃ surasāṃ kadrukāmapi || 22 ||

Kanda : Aranyaka Kanda

Sarga :   16

Shloka :   22

अपत्यं तु मृगाः सर्वे मृग्या नरवरोत्तम । ऋक्षाश्च मृगमन्दायाः सृमराश्चमरास्तथा॥ २३॥
apatyaṃ tu mṛgāḥ sarve mṛgyā naravarottama | ṛkṣāśca mṛgamandāyāḥ sṛmarāścamarāstathā || 23 ||

Kanda : Aranyaka Kanda

Sarga :   16

Shloka :   23

ततस्त्विरावतीं नाम जज्ञे भद्रमदा सुताम् । तस्यास्त्वैरावतः पुत्रो लोकनाथो महागजः॥ २४॥
tatastvirāvatīṃ nāma jajñe bhadramadā sutām | tasyāstvairāvataḥ putro lokanātho mahāgajaḥ || 24 ||

Kanda : Aranyaka Kanda

Sarga :   16

Shloka :   24

हर्याश्च हरयोऽपत्यं वानराश्च तपस्विनः । गोलाङ्गूलाश्च शार्दूली व्याघ्रांश्चाजनयत् सुतान्॥ २५॥
haryāśca harayo'patyaṃ vānarāśca tapasvinaḥ | golāṅgūlāśca śārdūlī vyāghrāṃścājanayat sutān || 25 ||

Kanda : Aranyaka Kanda

Sarga :   16

Shloka :   25

मातङ्ग्यास्त्वथ मातङ्गा अपत्यं मनुजर्षभ । दिशागजं तु काकुत्स्थ श्वेता व्यजनयत् सुतम्॥ २६॥
mātaṅgyāstvatha mātaṅgā apatyaṃ manujarṣabha | diśāgajaṃ tu kākutstha śvetā vyajanayat sutam || 26 ||

Kanda : Aranyaka Kanda

Sarga :   16

Shloka :   26

ततो दुहितरौ राम सुरभिर्द्वे व्यजायत । रोहिणीं नाम भद्रं ते गन्धर्वीं च यशस्विनीम्॥ २७॥
tato duhitarau rāma surabhirdve vyajāyata | rohiṇīṃ nāma bhadraṃ te gandharvīṃ ca yaśasvinīm || 27 ||

Kanda : Aranyaka Kanda

Sarga :   16

Shloka :   27

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In