This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे षोडशः सर्गः ॥३-१६॥
śrīmadvālmīkiyarāmāyaṇe araṇyakāṇḍe ṣoḍaśaḥ sargaḥ ..3-16..
अथ पञ्चवटीं गच्छन्नन्तरा रघुनन्दनः । आससाद महाकायं गृध्रं भीमपराक्रमम्॥ १॥
atha pañcavaṭīṃ gacchannantarā raghunandanaḥ . āsasāda mahākāyaṃ gṛdhraṃ bhīmaparākramam.. 1..
तं दृष्ट्वा तौ महाभागौ वनस्थं रामलक्ष्मणौ । मेनाते राक्षसं पक्षिं ब्रुवाणौ को भवानिति॥ २॥
taṃ dṛṣṭvā tau mahābhāgau vanasthaṃ rāmalakṣmaṇau . menāte rākṣasaṃ pakṣiṃ bruvāṇau ko bhavāniti.. 2..
ततो मधुरया वाचा सौम्यया प्रीणयन्निव । उवाच वत्स मां विद्धि वयस्यं पितुरात्मनः॥ ३॥
tato madhurayā vācā saumyayā prīṇayanniva . uvāca vatsa māṃ viddhi vayasyaṃ piturātmanaḥ.. 3..
स तं पितृसखं मत्वा पूजयामास राघवः । स तस्य कुलमव्यग्रमथ पप्रच्छ नाम च॥ ४॥
sa taṃ pitṛsakhaṃ matvā pūjayāmāsa rāghavaḥ . sa tasya kulamavyagramatha papraccha nāma ca.. 4..
रामस्य वचनं श्रुत्वा कुलमात्मानमेव च । आचचक्षे द्विजस्तस्मै सर्वभूतसमुद्भवम्॥ ५॥
rāmasya vacanaṃ śrutvā kulamātmānameva ca . ācacakṣe dvijastasmai sarvabhūtasamudbhavam.. 5..
पूर्वकाले महाबाहो ये प्रजापतयोऽभवन् । तान् मे निगदतः सर्वानादितः शृणु राघव॥ ६॥
pūrvakāle mahābāho ye prajāpatayo'bhavan . tān me nigadataḥ sarvānāditaḥ śṛṇu rāghava.. 6..
कर्दमः प्रथमस्तेषां विकृतस्तदनन्तरम् । शेषश्च संश्रयश्चैव बहुपुत्रश्च वीर्यवान्॥ ७॥
kardamaḥ prathamasteṣāṃ vikṛtastadanantaram . śeṣaśca saṃśrayaścaiva bahuputraśca vīryavān.. 7..
स्थाणुर्मरीचरत्रिश्च क्रतुश्चैव महाबलः । पुलस्त्यश्चाङ्गिराश्चैव प्रचेताः पुलहस्तथा॥ ८॥
sthāṇurmarīcaratriśca kratuścaiva mahābalaḥ . pulastyaścāṅgirāścaiva pracetāḥ pulahastathā.. 8..
दक्षो विवस्वानपरोऽरिष्टनेमिश्च राघव । कश्यपश्च महातेजास्तेषामासीच्च पश्चिमः॥ ९॥
dakṣo vivasvānaparo'riṣṭanemiśca rāghava . kaśyapaśca mahātejāsteṣāmāsīcca paścimaḥ.. 9..
प्रजापतेस्तु दक्षस्य बभूवुरिति विश्रुताः । षष्टिर्दुहितरो राम यशस्विन्यो महायशः॥ १०॥
prajāpatestu dakṣasya babhūvuriti viśrutāḥ . ṣaṣṭirduhitaro rāma yaśasvinyo mahāyaśaḥ.. 10..
कश्यपः प्रतिजग्राह तासामष्टौ सुमध्यमाः । अदितिं च दितिं चैव दनूमपि च कालकाम्॥ ११॥
kaśyapaḥ pratijagrāha tāsāmaṣṭau sumadhyamāḥ . aditiṃ ca ditiṃ caiva danūmapi ca kālakām.. 11..
ताम्रां क्रोधवशां चैव मनुं चाप्यनलामपि । तास्तु कन्यास्ततः प्रीतः कश्यपः पुनरब्रवीत्॥ १२॥
tāmrāṃ krodhavaśāṃ caiva manuṃ cāpyanalāmapi . tāstu kanyāstataḥ prītaḥ kaśyapaḥ punarabravīt.. 12..
पुत्रांस्त्रैलोक्यभर्तॄन् वै जनयिष्यथ मत्समान् । अदितिस्तन्मना राम दितिश्च दनुरेव च॥ १३॥
putrāṃstrailokyabhartṝn vai janayiṣyatha matsamān . aditistanmanā rāma ditiśca danureva ca.. 13..
कालका च महाबाहो शेषास्त्वमनसोऽभवन् । अदित्यां जज्ञिरे देवास्त्रयस्त्रिंशदरिंदम॥ १४॥
kālakā ca mahābāho śeṣāstvamanaso'bhavan . adityāṃ jajñire devāstrayastriṃśadariṃdama.. 14..
आदित्या वसवो रुद्रा अश्विनौ च परंतप । दितिस्त्वजनयत् पुत्रान् दैत्यांस्तात यशस्विनः॥ १५॥
ādityā vasavo rudrā aśvinau ca paraṃtapa . ditistvajanayat putrān daityāṃstāta yaśasvinaḥ.. 15..
तेषामियं वसुमती पुराऽऽसीत् सवनार्णवा । दनुस्त्वजनयत् पुत्रमश्वग्रीवमरिंदम॥ १६॥
teṣāmiyaṃ vasumatī purā''sīt savanārṇavā . danustvajanayat putramaśvagrīvamariṃdama.. 16..
नरकं कालकं चैव कालकापि व्यजायत । क्रौञ्चीं भासीं तथा श्येनीं धृतराष्ट्रीं तथा शुकीम्॥ १७॥
narakaṃ kālakaṃ caiva kālakāpi vyajāyata . krauñcīṃ bhāsīṃ tathā śyenīṃ dhṛtarāṣṭrīṃ tathā śukīm.. 17..
ताम्रा तु सुषुवे कन्याः पञ्चैता लोकविश्रुताः । उलूकाञ्जनयत् क्रौञ्ची भासी भासान् व्यजायत॥ १८॥
tāmrā tu suṣuve kanyāḥ pañcaitā lokaviśrutāḥ . ulūkāñjanayat krauñcī bhāsī bhāsān vyajāyata.. 18..
श्येनी श्येनांश्च गृध्रांश्च व्यजायत सुतेजसः । धृतराष्ट्री तु हंसांश्च कलहंसाश्च सर्वशः॥ १९॥
śyenī śyenāṃśca gṛdhrāṃśca vyajāyata sutejasaḥ . dhṛtarāṣṭrī tu haṃsāṃśca kalahaṃsāśca sarvaśaḥ.. 19..
चक्रवाकांश्च भद्रं ते विजज्ञे सापि भामिनी । शुकी नतां विजज्ञे तु नतायां विनता सुता॥ २०॥
cakravākāṃśca bhadraṃ te vijajñe sāpi bhāminī . śukī natāṃ vijajñe tu natāyāṃ vinatā sutā.. 20..
दश क्रोधवशा राम विजज्ञेऽप्यात्मसंभवाः । मृगीं च मृगमन्दां च हरीं भद्रमदामपि॥ २१॥
daśa krodhavaśā rāma vijajñe'pyātmasaṃbhavāḥ . mṛgīṃ ca mṛgamandāṃ ca harīṃ bhadramadāmapi.. 21..
मातङ्गीमथ शार्दूलीं श्वेतां च सुरभीं तथा । सर्वलक्षणसम्पन्नां सुरसां कद्रुकामपि॥ २२॥
mātaṅgīmatha śārdūlīṃ śvetāṃ ca surabhīṃ tathā . sarvalakṣaṇasampannāṃ surasāṃ kadrukāmapi.. 22..
अपत्यं तु मृगाः सर्वे मृग्या नरवरोत्तम । ऋक्षाश्च मृगमन्दायाः सृमराश्चमरास्तथा॥ २३॥
apatyaṃ tu mṛgāḥ sarve mṛgyā naravarottama . ṛkṣāśca mṛgamandāyāḥ sṛmarāścamarāstathā.. 23..
ततस्त्विरावतीं नाम जज्ञे भद्रमदा सुताम् । तस्यास्त्वैरावतः पुत्रो लोकनाथो महागजः॥ २४॥
tatastvirāvatīṃ nāma jajñe bhadramadā sutām . tasyāstvairāvataḥ putro lokanātho mahāgajaḥ.. 24..
हर्याश्च हरयोऽपत्यं वानराश्च तपस्विनः । गोलाङ्गूलाश्च शार्दूली व्याघ्रांश्चाजनयत् सुतान्॥ २५॥
haryāśca harayo'patyaṃ vānarāśca tapasvinaḥ . golāṅgūlāśca śārdūlī vyāghrāṃścājanayat sutān.. 25..
मातङ्ग्यास्त्वथ मातङ्गा अपत्यं मनुजर्षभ । दिशागजं तु काकुत्स्थ श्वेता व्यजनयत् सुतम्॥ २६॥
mātaṅgyāstvatha mātaṅgā apatyaṃ manujarṣabha . diśāgajaṃ tu kākutstha śvetā vyajanayat sutam.. 26..
ततो दुहितरौ राम सुरभिर्द्वे व्यजायत । रोहिणीं नाम भद्रं ते गन्धर्वीं च यशस्विनीम्॥ २७॥
tato duhitarau rāma surabhirdve vyajāyata . rohiṇīṃ nāma bhadraṃ te gandharvīṃ ca yaśasvinīm.. 27..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In