This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे अष्टादशः सर्गः ॥३-१८॥
śrīmadvālmīkiyarāmāyaṇe araṇyakāṇḍe aṣṭādaśaḥ sargaḥ ..3-18..
तां तु शूर्पणखां रामः कामपाशावपाशिताम् । स्वेच्छया श्लक्ष्णया वाचा स्मितपूर्वमथाब्रवीत्॥ १॥
tāṃ tu śūrpaṇakhāṃ rāmaḥ kāmapāśāvapāśitām . svecchayā ślakṣṇayā vācā smitapūrvamathābravīt.. 1..
कृतदारोऽस्मि भवति भार्येयं दयिता मम । त्वद्विधानां तु नारीणां सुदुःखा ससपत्नता॥ २॥
kṛtadāro'smi bhavati bhāryeyaṃ dayitā mama . tvadvidhānāṃ tu nārīṇāṃ suduḥkhā sasapatnatā.. 2..
अनुजस्त्वेष मे भ्राता शीलवान् प्रियदर्शनः । श्रीमानकृतदारश्च लक्ष्मणो नाम वीर्यवान्॥ ३॥
anujastveṣa me bhrātā śīlavān priyadarśanaḥ . śrīmānakṛtadāraśca lakṣmaṇo nāma vīryavān.. 3..
अपूर्वी भार्यया चार्थी तरुणः प्रियदर्शनः । अनुरूपश्च ते भर्ता रूपस्यास्य भविष्यति॥ ४॥
apūrvī bhāryayā cārthī taruṇaḥ priyadarśanaḥ . anurūpaśca te bhartā rūpasyāsya bhaviṣyati.. 4..
एनं भज विशालाक्षि भर्तारं भ्रातरं मम । असपत्ना वरारोहे मेरुमर्कप्रभा यथा॥ ५॥
enaṃ bhaja viśālākṣi bhartāraṃ bhrātaraṃ mama . asapatnā varārohe merumarkaprabhā yathā.. 5..
इति रामेण सा प्रोक्ता राक्षसी काममोहिता । विसृज्य रामं सहसा ततो लक्ष्मणमब्रवीत्॥ ६॥
iti rāmeṇa sā proktā rākṣasī kāmamohitā . visṛjya rāmaṃ sahasā tato lakṣmaṇamabravīt.. 6..
अस्य रूपस्य ते युक्ता भार्याहं वरवर्णिनी । मया सह सुखं सर्वान् दण्डकान् विचरिष्यसि॥ ७॥
asya rūpasya te yuktā bhāryāhaṃ varavarṇinī . mayā saha sukhaṃ sarvān daṇḍakān vicariṣyasi.. 7..
एवमुक्तस्तु सौमित्री राक्षस्या वाक्यकोविदः । ततः शूर्पनखीं स्मित्वा लक्ष्मणो युक्तमब्रवीत्॥ ८॥
evamuktastu saumitrī rākṣasyā vākyakovidaḥ . tataḥ śūrpanakhīṃ smitvā lakṣmaṇo yuktamabravīt.. 8..
कथं दासस्य मे दासी भार्या भवितुमिच्छसि । सोऽहमार्येण परवान् भ्रात्रा कमलवर्णिनि॥ ९॥
kathaṃ dāsasya me dāsī bhāryā bhavitumicchasi . so'hamāryeṇa paravān bhrātrā kamalavarṇini.. 9..
समृद्धार्थस्य सिद्धार्था मुदितामलवर्णिनी । आर्यस्य त्वं विशालाक्षि भार्या भव यवीयसी॥ १०॥
samṛddhārthasya siddhārthā muditāmalavarṇinī . āryasya tvaṃ viśālākṣi bhāryā bhava yavīyasī.. 10..
एतां विरूपामसतीं करालां निर्णतोदरीम् । भार्यां वृद्धां परित्यज्य त्वामेवैष भजिष्यति॥ ११॥
etāṃ virūpāmasatīṃ karālāṃ nirṇatodarīm . bhāryāṃ vṛddhāṃ parityajya tvāmevaiṣa bhajiṣyati.. 11..
को हि रूपमिदं श्रेष्ठं संत्यज्य वरवर्णिनि । मानुषीषु वरारोहे कुर्याद् भावं विचक्षणः॥ १२॥
ko hi rūpamidaṃ śreṣṭhaṃ saṃtyajya varavarṇini . mānuṣīṣu varārohe kuryād bhāvaṃ vicakṣaṇaḥ.. 12..
इति सा लक्ष्मणेनोक्ता कराला निर्णतोदरी । मन्यते तद्वचः सत्यं परिहासाविचक्षणा॥ १३॥
iti sā lakṣmaṇenoktā karālā nirṇatodarī . manyate tadvacaḥ satyaṃ parihāsāvicakṣaṇā.. 13..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In