This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Aranyaka Kanda- Sarga 19

Khara sends Soldiers to Capture Rama

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
सा रामं पर्णशालायामुपविष्टं परंतपम् । सीतया सह दुर्धर्षमब्रवीत् काममोहिता॥ १४॥
sā rāmaṃ parṇaśālāyāmupaviṣṭaṃ paraṃtapam | sītayā saha durdharṣamabravīt kāmamohitā || 14 ||

Kanda : Aranyaka Kanda

Sarga :   19

Shloka :   14

इमां विरूपामसतीं करालां निर्णतोदरीम् । वृद्धां भार्यामवष्टभ्य न मां त्वं बहु मन्यसे॥ १५॥
imāṃ virūpāmasatīṃ karālāṃ nirṇatodarīm | vṛddhāṃ bhāryāmavaṣṭabhya na māṃ tvaṃ bahu manyase || 15 ||

Kanda : Aranyaka Kanda

Sarga :   19

Shloka :   15

अद्येमां भक्षयिष्यामि पश्यतस्तव मानुषीम् । त्वया सह चरिष्यामि निःसपत्ना यथासुखम्॥ १६॥
adyemāṃ bhakṣayiṣyāmi paśyatastava mānuṣīm | tvayā saha cariṣyāmi niḥsapatnā yathāsukham || 16 ||

Kanda : Aranyaka Kanda

Sarga :   19

Shloka :   16

इत्युक्त्वा मृगशावाक्षीमलातसदृशेक्षणा । अभ्यगच्छत् सुसंक्रुद्धा महोल्का रोहिणीमिव॥ १७॥
ityuktvā mṛgaśāvākṣīmalātasadṛśekṣaṇā | abhyagacchat susaṃkruddhā maholkā rohiṇīmiva || 17 ||

Kanda : Aranyaka Kanda

Sarga :   19

Shloka :   17

तां मृत्युपाशप्रतिमामापतन्तीं महाबलः । विगृह्य रामः कुपितस्ततो लक्ष्मणमब्रवीत्॥ १८॥
tāṃ mṛtyupāśapratimāmāpatantīṃ mahābalaḥ | vigṛhya rāmaḥ kupitastato lakṣmaṇamabravīt || 18 ||

Kanda : Aranyaka Kanda

Sarga :   19

Shloka :   18

क्रूरैरनार्यैः सौमित्रे परिहासः कथंचन । न कार्यः पश्य वैदेहीं कथंचित् सौम्य जीवतीम्॥ १९॥
krūrairanāryaiḥ saumitre parihāsaḥ kathaṃcana | na kāryaḥ paśya vaidehīṃ kathaṃcit saumya jīvatīm || 19 ||

Kanda : Aranyaka Kanda

Sarga :   19

Shloka :   19

इमां विरूपामसतीमतिमत्तां महोदरीम् । राक्षसीं पुरुषव्याघ्र विरूपयितुमर्हसि॥ २०॥
imāṃ virūpāmasatīmatimattāṃ mahodarīm | rākṣasīṃ puruṣavyāghra virūpayitumarhasi || 20 ||

Kanda : Aranyaka Kanda

Sarga :   19

Shloka :   20

इत्युक्तो लक्ष्मणस्तस्याः क्रुद्धो रामस्य पश्यतः । उद‍्धृत्य खड्गं चिच्छेद कर्णनासे महाबलः॥ २१॥
ityukto lakṣmaṇastasyāḥ kruddho rāmasya paśyataḥ | uda‍्dhṛtya khaḍgaṃ ciccheda karṇanāse mahābalaḥ || 21 ||

Kanda : Aranyaka Kanda

Sarga :   19

Shloka :   21

निकृत्तकर्णनासा तु विस्वरं सा विनद्य च । यथागतं प्रदुद्राव घोरा शूर्पणखा वनम्॥ २२॥
nikṛttakarṇanāsā tu visvaraṃ sā vinadya ca | yathāgataṃ pradudrāva ghorā śūrpaṇakhā vanam || 22 ||

Kanda : Aranyaka Kanda

Sarga :   19

Shloka :   22

सा विरूपा महाघोरा राक्षसी शोणितोक्षिता । ननाद विविधान् नादान् यथा प्रावृषि तोयदः॥ २३॥
sā virūpā mahāghorā rākṣasī śoṇitokṣitā | nanāda vividhān nādān yathā prāvṛṣi toyadaḥ || 23 ||

Kanda : Aranyaka Kanda

Sarga :   19

Shloka :   23

सा विक्षरन्ती रुधिरं बहुधा घोरदर्शना । प्रगृह्य बाहू गर्जन्ती प्रविवेश महावनम्॥ २४॥
sā vikṣarantī rudhiraṃ bahudhā ghoradarśanā | pragṛhya bāhū garjantī praviveśa mahāvanam || 24 ||

Kanda : Aranyaka Kanda

Sarga :   19

Shloka :   24

ततस्तु सा राक्षससङ्घसंवृतं खरं जनस्थानगतं विरूपिता । उपेत्य तं भ्रातरमुग्रतेजसं पपात भूमौ गगनाद् यथाशनिः॥ २५॥
tatastu sā rākṣasasaṅghasaṃvṛtaṃ kharaṃ janasthānagataṃ virūpitā | upetya taṃ bhrātaramugratejasaṃ papāta bhūmau gaganād yathāśaniḥ || 25 ||

Kanda : Aranyaka Kanda

Sarga :   19

Shloka :   25

ततः सभार्यं भयमोहमूर्च्छिता सलक्ष्मणं राघवमागतं वनम् । विरूपणं चात्मनि शोणितोक्षिता शशंस सर्वं भगिनी खरस्य सा॥ २६॥
tataḥ sabhāryaṃ bhayamohamūrcchitā salakṣmaṇaṃ rāghavamāgataṃ vanam | virūpaṇaṃ cātmani śoṇitokṣitā śaśaṃsa sarvaṃ bhaginī kharasya sā || 26 ||

Kanda : Aranyaka Kanda

Sarga :   19

Shloka :   26

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे अष्टादशः सर्गः ॥३-१८॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye araṇyakāṇḍe aṣṭādaśaḥ sargaḥ || 3-18 ||

Kanda : Aranyaka Kanda

Sarga :   19

Shloka :   27

श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे एकोनविंशः सर्गः ॥३-१९॥
śrīmadvālmīkiyarāmāyaṇe araṇyakāṇḍe ekonaviṃśaḥ sargaḥ || 3-19 ||

Kanda : Aranyaka Kanda

Sarga :   19

Shloka :   0

तां तथा पतितां दृष्ट्वा विरूपां शोणितोक्षिताम् । भगिनीं क्रोधसंतप्तः खरः पप्रच्छ राक्षसः॥ १॥
tāṃ tathā patitāṃ dṛṣṭvā virūpāṃ śoṇitokṣitām | bhaginīṃ krodhasaṃtaptaḥ kharaḥ papraccha rākṣasaḥ || 1 ||

Kanda : Aranyaka Kanda

Sarga :   19

Shloka :   1

उत्तिष्ठ तावदाख्याहि प्रमोहं जहि सम्भ्रमम् । व्यक्तमाख्याहि केन त्वमेवंरूपा विरूपिता॥ २॥
uttiṣṭha tāvadākhyāhi pramohaṃ jahi sambhramam | vyaktamākhyāhi kena tvamevaṃrūpā virūpitā || 2 ||

Kanda : Aranyaka Kanda

Sarga :   19

Shloka :   2

कः कृष्णसर्पमासीनमाशीविषमनागसम् । तुदत्यभिसमापन्नमङ्गुल्यग्रेण लीलया॥ ३॥
kaḥ kṛṣṇasarpamāsīnamāśīviṣamanāgasam | tudatyabhisamāpannamaṅgulyagreṇa līlayā || 3 ||

Kanda : Aranyaka Kanda

Sarga :   19

Shloka :   3

कालपाशं समासज्य कण्ठे मोहान्न बुध्यते । यस्त्वामद्य समासाद्य पीतवान् विषमुत्तमम्॥ ४॥
kālapāśaṃ samāsajya kaṇṭhe mohānna budhyate | yastvāmadya samāsādya pītavān viṣamuttamam || 4 ||

Kanda : Aranyaka Kanda

Sarga :   19

Shloka :   4

बलविक्रमसम्पन्ना कामगा कामरूपिणी । इमामवस्थां नीता त्वं केनान्तकसमागता॥ ५॥
balavikramasampannā kāmagā kāmarūpiṇī | imāmavasthāṃ nītā tvaṃ kenāntakasamāgatā || 5 ||

Kanda : Aranyaka Kanda

Sarga :   19

Shloka :   5

देवगन्धर्वभूतानामृषीणां च महात्मनाम् । कोऽयमेवं महावीर्यस्त्वां विरूपां चकार ह॥ ६॥
devagandharvabhūtānāmṛṣīṇāṃ ca mahātmanām | ko'yamevaṃ mahāvīryastvāṃ virūpāṃ cakāra ha || 6 ||

Kanda : Aranyaka Kanda

Sarga :   19

Shloka :   6

नहि पश्याम्यहं लोके यः कुर्यान्मम विप्रियम् । अमरेषु सहस्राक्षं महेन्द्रं पाकशासनम्॥ ७॥
nahi paśyāmyahaṃ loke yaḥ kuryānmama vipriyam | amareṣu sahasrākṣaṃ mahendraṃ pākaśāsanam || 7 ||

Kanda : Aranyaka Kanda

Sarga :   19

Shloka :   7

अद्याहं मार्गणैः प्राणानादास्ये जीवितान्तगैः । सलिले क्षीरमासक्तं निष्पिबन्निव सारसः॥ ८॥
adyāhaṃ mārgaṇaiḥ prāṇānādāsye jīvitāntagaiḥ | salile kṣīramāsaktaṃ niṣpibanniva sārasaḥ || 8 ||

Kanda : Aranyaka Kanda

Sarga :   19

Shloka :   8

निहतस्य मया संख्ये शरसंकृत्तमर्मणः । सफेनं रुधिरं कस्य मेदिनी पातुमिच्छति॥ ९॥
nihatasya mayā saṃkhye śarasaṃkṛttamarmaṇaḥ | saphenaṃ rudhiraṃ kasya medinī pātumicchati || 9 ||

Kanda : Aranyaka Kanda

Sarga :   19

Shloka :   9

कस्य पत्ररथाः कायान्मांसमुत्कृत्य संगताः । प्रहृष्टा भक्षयिष्यन्ति निहतस्य मया रणे॥ १०॥
kasya patrarathāḥ kāyānmāṃsamutkṛtya saṃgatāḥ | prahṛṣṭā bhakṣayiṣyanti nihatasya mayā raṇe || 10 ||

Kanda : Aranyaka Kanda

Sarga :   19

Shloka :   10

तं न देवा न गन्धर्वा न पिशाचा न राक्षसाः । मयापकृष्टं कृपणं शक्तास्त्रातुं महाहवे॥ ११॥
taṃ na devā na gandharvā na piśācā na rākṣasāḥ | mayāpakṛṣṭaṃ kṛpaṇaṃ śaktāstrātuṃ mahāhave || 11 ||

Kanda : Aranyaka Kanda

Sarga :   19

Shloka :   11

उपलभ्य शनैः संज्ञां तं मे शंसितुमर्हसि । येन त्वं दुर्विनीतेन वने विक्रम्य निर्जिता॥ १२॥
upalabhya śanaiḥ saṃjñāṃ taṃ me śaṃsitumarhasi | yena tvaṃ durvinītena vane vikramya nirjitā || 12 ||

Kanda : Aranyaka Kanda

Sarga :   19

Shloka :   12

इति भ्रातुर्वचः श्रुत्वा क्रुद्धस्य च विशेषतः । ततः शूर्पणखा वाक्यं सबाष्पमिदमब्रवीत्॥ १३॥
iti bhrāturvacaḥ śrutvā kruddhasya ca viśeṣataḥ | tataḥ śūrpaṇakhā vākyaṃ sabāṣpamidamabravīt || 13 ||

Kanda : Aranyaka Kanda

Sarga :   19

Shloka :   13

तरुणौ रूपसम्पन्नौ सुकुमारौ महाबलौ । पुण्डरीकविशालाक्षौ चीरकृष्णाजिनाम्बरौ॥ १४॥
taruṇau rūpasampannau sukumārau mahābalau | puṇḍarīkaviśālākṣau cīrakṛṣṇājināmbarau || 14 ||

Kanda : Aranyaka Kanda

Sarga :   19

Shloka :   14

फलमूलाशनौ दान्तौ तापसौ ब्रह्मचारिणौ । पुत्रौ दशरथस्यास्तां भ्रातरौ रामलक्ष्मणौ॥ १५॥
phalamūlāśanau dāntau tāpasau brahmacāriṇau | putrau daśarathasyāstāṃ bhrātarau rāmalakṣmaṇau || 15 ||

Kanda : Aranyaka Kanda

Sarga :   19

Shloka :   15

गन्धर्वराजप्रतिमौ पार्थिवव्यञ्जनान्वितौ । देवौ वा दानवावेतौ न तर्कयितुमुत्सहे॥ १६॥
gandharvarājapratimau pārthivavyañjanānvitau | devau vā dānavāvetau na tarkayitumutsahe || 16 ||

Kanda : Aranyaka Kanda

Sarga :   19

Shloka :   16

ताभ्यामुभाभ्यां सम्भूय प्रमदामधिकृत्य ताम् । इमामवस्थां नीताहं यथानाथासती तथा॥ १८॥
tābhyāmubhābhyāṃ sambhūya pramadāmadhikṛtya tām | imāmavasthāṃ nītāhaṃ yathānāthāsatī tathā || 18 ||

Kanda : Aranyaka Kanda

Sarga :   19

Shloka :   18

तस्याश्चानृजुवृत्तायास्तयोश्च हतयोरहम् । सफेनं पातुमिच्छामि रुधिरं रणमूर्धनि॥ १९॥
tasyāścānṛjuvṛttāyāstayośca hatayoraham | saphenaṃ pātumicchāmi rudhiraṃ raṇamūrdhani || 19 ||

Kanda : Aranyaka Kanda

Sarga :   19

Shloka :   19

एष मे प्रथमः कामः कृतस्तत्र त्वया भवेत् । तस्यास्तयोश्च रुधिरं पिबेयमहमाहवे॥ २०॥
eṣa me prathamaḥ kāmaḥ kṛtastatra tvayā bhavet | tasyāstayośca rudhiraṃ pibeyamahamāhave || 20 ||

Kanda : Aranyaka Kanda

Sarga :   19

Shloka :   20

इति तस्यां ब्रुवाणायां चतुर्दश महाबलान् । व्यादिदेश खरः क्रुद्धो राक्षसानन्तकोपमान्॥ २१॥
iti tasyāṃ bruvāṇāyāṃ caturdaśa mahābalān | vyādideśa kharaḥ kruddho rākṣasānantakopamān || 21 ||

Kanda : Aranyaka Kanda

Sarga :   19

Shloka :   21

मानुषौ शस्त्रसम्पन्नौ चीरकृष्णाजिनाम्बरौ । प्रविष्टौ दण्डकारण्यं घोरं प्रमदया सह॥ २२॥
mānuṣau śastrasampannau cīrakṛṣṇājināmbarau | praviṣṭau daṇḍakāraṇyaṃ ghoraṃ pramadayā saha || 22 ||

Kanda : Aranyaka Kanda

Sarga :   19

Shloka :   22

तौ हत्वा तां च दुर्वृत्तामुपावर्तितुमर्हथ । इयं च भगिनी तेषां रुधिरं मम पास्यति॥ २३॥
tau hatvā tāṃ ca durvṛttāmupāvartitumarhatha | iyaṃ ca bhaginī teṣāṃ rudhiraṃ mama pāsyati || 23 ||

Kanda : Aranyaka Kanda

Sarga :   19

Shloka :   23

मनोरथोऽयमिष्टोऽस्या भगिन्या मम राक्षसाः । शीघ्रं सम्पाद्यतां गत्वा तौ प्रमथ्य स्वतेजसा॥ २४॥
manoratho'yamiṣṭo'syā bhaginyā mama rākṣasāḥ | śīghraṃ sampādyatāṃ gatvā tau pramathya svatejasā || 24 ||

Kanda : Aranyaka Kanda

Sarga :   19

Shloka :   24

युष्माभिर्निहतौ दृष्ट्वा तावुभौ भ्रातरौ रणे । इयं प्रहृष्टा मुदिता रुधिरं युधि पास्यति॥ २५॥
yuṣmābhirnihatau dṛṣṭvā tāvubhau bhrātarau raṇe | iyaṃ prahṛṣṭā muditā rudhiraṃ yudhi pāsyati || 25 ||

Kanda : Aranyaka Kanda

Sarga :   19

Shloka :   25

इति प्रतिसमादिष्टा राक्षसास्ते चतुर्दश । तत्र जग्मुस्तया सार्धं घना वातेरिता इव॥ २६॥
iti pratisamādiṣṭā rākṣasāste caturdaśa | tatra jagmustayā sārdhaṃ ghanā vāteritā iva || 26 ||

Kanda : Aranyaka Kanda

Sarga :   19

Shloka :   26

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे एकोनविंशः सर्गः ॥३-१९॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye araṇyakāṇḍe ekonaviṃśaḥ sargaḥ || 3-19 ||

Kanda : Aranyaka Kanda

Sarga :   19

Shloka :   27

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In