This overlay will guide you through the buttons:

| |
|
सा रामं पर्णशालायामुपविष्टं परंतपम् । सीतया सह दुर्धर्षमब्रवीत् काममोहिता॥ १४॥
sā rāmaṃ parṇaśālāyāmupaviṣṭaṃ paraṃtapam . sītayā saha durdharṣamabravīt kāmamohitā.. 14..
इमां विरूपामसतीं करालां निर्णतोदरीम् । वृद्धां भार्यामवष्टभ्य न मां त्वं बहु मन्यसे॥ १५॥
imāṃ virūpāmasatīṃ karālāṃ nirṇatodarīm . vṛddhāṃ bhāryāmavaṣṭabhya na māṃ tvaṃ bahu manyase.. 15..
अद्येमां भक्षयिष्यामि पश्यतस्तव मानुषीम् । त्वया सह चरिष्यामि निःसपत्ना यथासुखम्॥ १६॥
adyemāṃ bhakṣayiṣyāmi paśyatastava mānuṣīm . tvayā saha cariṣyāmi niḥsapatnā yathāsukham.. 16..
इत्युक्त्वा मृगशावाक्षीमलातसदृशेक्षणा । अभ्यगच्छत् सुसंक्रुद्धा महोल्का रोहिणीमिव॥ १७॥
ityuktvā mṛgaśāvākṣīmalātasadṛśekṣaṇā . abhyagacchat susaṃkruddhā maholkā rohiṇīmiva.. 17..
तां मृत्युपाशप्रतिमामापतन्तीं महाबलः । विगृह्य रामः कुपितस्ततो लक्ष्मणमब्रवीत्॥ १८॥
tāṃ mṛtyupāśapratimāmāpatantīṃ mahābalaḥ . vigṛhya rāmaḥ kupitastato lakṣmaṇamabravīt.. 18..
क्रूरैरनार्यैः सौमित्रे परिहासः कथंचन । न कार्यः पश्य वैदेहीं कथंचित् सौम्य जीवतीम्॥ १९॥
krūrairanāryaiḥ saumitre parihāsaḥ kathaṃcana . na kāryaḥ paśya vaidehīṃ kathaṃcit saumya jīvatīm.. 19..
इमां विरूपामसतीमतिमत्तां महोदरीम् । राक्षसीं पुरुषव्याघ्र विरूपयितुमर्हसि॥ २०॥
imāṃ virūpāmasatīmatimattāṃ mahodarīm . rākṣasīṃ puruṣavyāghra virūpayitumarhasi.. 20..
इत्युक्तो लक्ष्मणस्तस्याः क्रुद्धो रामस्य पश्यतः । उद्धृत्य खड्गं चिच्छेद कर्णनासे महाबलः॥ २१॥
ityukto lakṣmaṇastasyāḥ kruddho rāmasya paśyataḥ . uddhṛtya khaḍgaṃ ciccheda karṇanāse mahābalaḥ.. 21..
निकृत्तकर्णनासा तु विस्वरं सा विनद्य च । यथागतं प्रदुद्राव घोरा शूर्पणखा वनम्॥ २२॥
nikṛttakarṇanāsā tu visvaraṃ sā vinadya ca . yathāgataṃ pradudrāva ghorā śūrpaṇakhā vanam.. 22..
सा विरूपा महाघोरा राक्षसी शोणितोक्षिता । ननाद विविधान् नादान् यथा प्रावृषि तोयदः॥ २३॥
sā virūpā mahāghorā rākṣasī śoṇitokṣitā . nanāda vividhān nādān yathā prāvṛṣi toyadaḥ.. 23..
सा विक्षरन्ती रुधिरं बहुधा घोरदर्शना । प्रगृह्य बाहू गर्जन्ती प्रविवेश महावनम्॥ २४॥
sā vikṣarantī rudhiraṃ bahudhā ghoradarśanā . pragṛhya bāhū garjantī praviveśa mahāvanam.. 24..
ततस्तु सा राक्षससङ्घसंवृतं खरं जनस्थानगतं विरूपिता । उपेत्य तं भ्रातरमुग्रतेजसं पपात भूमौ गगनाद् यथाशनिः॥ २५॥
tatastu sā rākṣasasaṅghasaṃvṛtaṃ kharaṃ janasthānagataṃ virūpitā . upetya taṃ bhrātaramugratejasaṃ papāta bhūmau gaganād yathāśaniḥ.. 25..
ततः सभार्यं भयमोहमूर्च्छिता सलक्ष्मणं राघवमागतं वनम् । विरूपणं चात्मनि शोणितोक्षिता शशंस सर्वं भगिनी खरस्य सा॥ २६॥
tataḥ sabhāryaṃ bhayamohamūrcchitā salakṣmaṇaṃ rāghavamāgataṃ vanam . virūpaṇaṃ cātmani śoṇitokṣitā śaśaṃsa sarvaṃ bhaginī kharasya sā.. 26..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे अष्टादशः सर्गः ॥३-१८॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye araṇyakāṇḍe aṣṭādaśaḥ sargaḥ ..3-18..
श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे एकोनविंशः सर्गः ॥३-१९॥
śrīmadvālmīkiyarāmāyaṇe araṇyakāṇḍe ekonaviṃśaḥ sargaḥ ..3-19..
तां तथा पतितां दृष्ट्वा विरूपां शोणितोक्षिताम् । भगिनीं क्रोधसंतप्तः खरः पप्रच्छ राक्षसः॥ १॥
tāṃ tathā patitāṃ dṛṣṭvā virūpāṃ śoṇitokṣitām . bhaginīṃ krodhasaṃtaptaḥ kharaḥ papraccha rākṣasaḥ.. 1..
उत्तिष्ठ तावदाख्याहि प्रमोहं जहि सम्भ्रमम् । व्यक्तमाख्याहि केन त्वमेवंरूपा विरूपिता॥ २॥
uttiṣṭha tāvadākhyāhi pramohaṃ jahi sambhramam . vyaktamākhyāhi kena tvamevaṃrūpā virūpitā.. 2..
कः कृष्णसर्पमासीनमाशीविषमनागसम् । तुदत्यभिसमापन्नमङ्गुल्यग्रेण लीलया॥ ३॥
kaḥ kṛṣṇasarpamāsīnamāśīviṣamanāgasam . tudatyabhisamāpannamaṅgulyagreṇa līlayā.. 3..
कालपाशं समासज्य कण्ठे मोहान्न बुध्यते । यस्त्वामद्य समासाद्य पीतवान् विषमुत्तमम्॥ ४॥
kālapāśaṃ samāsajya kaṇṭhe mohānna budhyate . yastvāmadya samāsādya pītavān viṣamuttamam.. 4..
बलविक्रमसम्पन्ना कामगा कामरूपिणी । इमामवस्थां नीता त्वं केनान्तकसमागता॥ ५॥
balavikramasampannā kāmagā kāmarūpiṇī . imāmavasthāṃ nītā tvaṃ kenāntakasamāgatā.. 5..
देवगन्धर्वभूतानामृषीणां च महात्मनाम् । कोऽयमेवं महावीर्यस्त्वां विरूपां चकार ह॥ ६॥
devagandharvabhūtānāmṛṣīṇāṃ ca mahātmanām . ko'yamevaṃ mahāvīryastvāṃ virūpāṃ cakāra ha.. 6..
नहि पश्याम्यहं लोके यः कुर्यान्मम विप्रियम् । अमरेषु सहस्राक्षं महेन्द्रं पाकशासनम्॥ ७॥
nahi paśyāmyahaṃ loke yaḥ kuryānmama vipriyam . amareṣu sahasrākṣaṃ mahendraṃ pākaśāsanam.. 7..
अद्याहं मार्गणैः प्राणानादास्ये जीवितान्तगैः । सलिले क्षीरमासक्तं निष्पिबन्निव सारसः॥ ८॥
adyāhaṃ mārgaṇaiḥ prāṇānādāsye jīvitāntagaiḥ . salile kṣīramāsaktaṃ niṣpibanniva sārasaḥ.. 8..
निहतस्य मया संख्ये शरसंकृत्तमर्मणः । सफेनं रुधिरं कस्य मेदिनी पातुमिच्छति॥ ९॥
nihatasya mayā saṃkhye śarasaṃkṛttamarmaṇaḥ . saphenaṃ rudhiraṃ kasya medinī pātumicchati.. 9..
कस्य पत्ररथाः कायान्मांसमुत्कृत्य संगताः । प्रहृष्टा भक्षयिष्यन्ति निहतस्य मया रणे॥ १०॥
kasya patrarathāḥ kāyānmāṃsamutkṛtya saṃgatāḥ . prahṛṣṭā bhakṣayiṣyanti nihatasya mayā raṇe.. 10..
तं न देवा न गन्धर्वा न पिशाचा न राक्षसाः । मयापकृष्टं कृपणं शक्तास्त्रातुं महाहवे॥ ११॥
taṃ na devā na gandharvā na piśācā na rākṣasāḥ . mayāpakṛṣṭaṃ kṛpaṇaṃ śaktāstrātuṃ mahāhave.. 11..
उपलभ्य शनैः संज्ञां तं मे शंसितुमर्हसि । येन त्वं दुर्विनीतेन वने विक्रम्य निर्जिता॥ १२॥
upalabhya śanaiḥ saṃjñāṃ taṃ me śaṃsitumarhasi . yena tvaṃ durvinītena vane vikramya nirjitā.. 12..
इति भ्रातुर्वचः श्रुत्वा क्रुद्धस्य च विशेषतः । ततः शूर्पणखा वाक्यं सबाष्पमिदमब्रवीत्॥ १३॥
iti bhrāturvacaḥ śrutvā kruddhasya ca viśeṣataḥ . tataḥ śūrpaṇakhā vākyaṃ sabāṣpamidamabravīt.. 13..
तरुणौ रूपसम्पन्नौ सुकुमारौ महाबलौ । पुण्डरीकविशालाक्षौ चीरकृष्णाजिनाम्बरौ॥ १४॥
taruṇau rūpasampannau sukumārau mahābalau . puṇḍarīkaviśālākṣau cīrakṛṣṇājināmbarau.. 14..
फलमूलाशनौ दान्तौ तापसौ ब्रह्मचारिणौ । पुत्रौ दशरथस्यास्तां भ्रातरौ रामलक्ष्मणौ॥ १५॥
phalamūlāśanau dāntau tāpasau brahmacāriṇau . putrau daśarathasyāstāṃ bhrātarau rāmalakṣmaṇau.. 15..
गन्धर्वराजप्रतिमौ पार्थिवव्यञ्जनान्वितौ । देवौ वा दानवावेतौ न तर्कयितुमुत्सहे॥ १६॥
gandharvarājapratimau pārthivavyañjanānvitau . devau vā dānavāvetau na tarkayitumutsahe.. 16..
ताभ्यामुभाभ्यां सम्भूय प्रमदामधिकृत्य ताम् । इमामवस्थां नीताहं यथानाथासती तथा॥ १८॥
tābhyāmubhābhyāṃ sambhūya pramadāmadhikṛtya tām . imāmavasthāṃ nītāhaṃ yathānāthāsatī tathā.. 18..
तस्याश्चानृजुवृत्तायास्तयोश्च हतयोरहम् । सफेनं पातुमिच्छामि रुधिरं रणमूर्धनि॥ १९॥
tasyāścānṛjuvṛttāyāstayośca hatayoraham . saphenaṃ pātumicchāmi rudhiraṃ raṇamūrdhani.. 19..
एष मे प्रथमः कामः कृतस्तत्र त्वया भवेत् । तस्यास्तयोश्च रुधिरं पिबेयमहमाहवे॥ २०॥
eṣa me prathamaḥ kāmaḥ kṛtastatra tvayā bhavet . tasyāstayośca rudhiraṃ pibeyamahamāhave.. 20..
इति तस्यां ब्रुवाणायां चतुर्दश महाबलान् । व्यादिदेश खरः क्रुद्धो राक्षसानन्तकोपमान्॥ २१॥
iti tasyāṃ bruvāṇāyāṃ caturdaśa mahābalān . vyādideśa kharaḥ kruddho rākṣasānantakopamān.. 21..
मानुषौ शस्त्रसम्पन्नौ चीरकृष्णाजिनाम्बरौ । प्रविष्टौ दण्डकारण्यं घोरं प्रमदया सह॥ २२॥
mānuṣau śastrasampannau cīrakṛṣṇājināmbarau . praviṣṭau daṇḍakāraṇyaṃ ghoraṃ pramadayā saha.. 22..
तौ हत्वा तां च दुर्वृत्तामुपावर्तितुमर्हथ । इयं च भगिनी तेषां रुधिरं मम पास्यति॥ २३॥
tau hatvā tāṃ ca durvṛttāmupāvartitumarhatha . iyaṃ ca bhaginī teṣāṃ rudhiraṃ mama pāsyati.. 23..
मनोरथोऽयमिष्टोऽस्या भगिन्या मम राक्षसाः । शीघ्रं सम्पाद्यतां गत्वा तौ प्रमथ्य स्वतेजसा॥ २४॥
manoratho'yamiṣṭo'syā bhaginyā mama rākṣasāḥ . śīghraṃ sampādyatāṃ gatvā tau pramathya svatejasā.. 24..
युष्माभिर्निहतौ दृष्ट्वा तावुभौ भ्रातरौ रणे । इयं प्रहृष्टा मुदिता रुधिरं युधि पास्यति॥ २५॥
yuṣmābhirnihatau dṛṣṭvā tāvubhau bhrātarau raṇe . iyaṃ prahṛṣṭā muditā rudhiraṃ yudhi pāsyati.. 25..
इति प्रतिसमादिष्टा राक्षसास्ते चतुर्दश । तत्र जग्मुस्तया सार्धं घना वातेरिता इव॥ २६॥
iti pratisamādiṣṭā rākṣasāste caturdaśa . tatra jagmustayā sārdhaṃ ghanā vāteritā iva.. 26..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे एकोनविंशः सर्गः ॥३-१९॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye araṇyakāṇḍe ekonaviṃśaḥ sargaḥ ..3-19..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In