This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे द्वितीयः सर्गः ॥३-२॥
śrīmadvālmīkiyarāmāyaṇe araṇyakāṇḍe dvitīyaḥ sargaḥ ..3-2..
कृतातिथ्योऽथ रामस्तु सूर्यस्योदयनं प्रति । आमन्त्र्य स मुनीन् सर्वान् वनमेवान्वगाहत॥ १॥
kṛtātithyo'tha rāmastu sūryasyodayanaṃ prati . āmantrya sa munīn sarvān vanamevānvagāhata.. 1..
नानामृगगणाकीर्णमृक्षशार्दूलसेवितम् । ध्वस्तवृक्षलतागुल्मं दुर्दर्शसलिलाशयम्॥ २॥
nānāmṛgagaṇākīrṇamṛkṣaśārdūlasevitam . dhvastavṛkṣalatāgulmaṃ durdarśasalilāśayam.. 2..
निष्कूजमानशकुनिं झिल्लिकागणनादितम् । लक्ष्मणानुचरो रामो वनमध्यं ददर्श ह॥ ३॥
niṣkūjamānaśakuniṃ jhillikāgaṇanāditam . lakṣmaṇānucaro rāmo vanamadhyaṃ dadarśa ha.. 3..
सीतया सह काकुत्स्थस्तस्मिन् घोरमृगायुते । ददर्श गिरिशृङ्गाभं पुरुषादं महास्वनम्॥ ४॥
sītayā saha kākutsthastasmin ghoramṛgāyute . dadarśa giriśṛṅgābhaṃ puruṣādaṃ mahāsvanam.. 4..
गभीराक्षं महावक्त्रं विकटं विकटोदरम् । बीभत्सं विषमं दीर्घं विकृतं घोरदर्शनम्॥ ५॥
gabhīrākṣaṃ mahāvaktraṃ vikaṭaṃ vikaṭodaram . bībhatsaṃ viṣamaṃ dīrghaṃ vikṛtaṃ ghoradarśanam.. 5..
वसानं चर्म वैयाघ्रं वसार्द्रं रुधिरोक्षितम् । त्रासनं सर्वभूतानां व्यादितास्यमिवान्तकम्॥ ६॥
vasānaṃ carma vaiyāghraṃ vasārdraṃ rudhirokṣitam . trāsanaṃ sarvabhūtānāṃ vyāditāsyamivāntakam.. 6..
त्रीन् सिंहांश्चतुरो व्याघ्रान् द्वौ वृकौ पृषतान् दश । सविषाणं वसादिग्धं गजस्य च शिरो महत्॥ ७॥
trīn siṃhāṃścaturo vyāghrān dvau vṛkau pṛṣatān daśa . saviṣāṇaṃ vasādigdhaṃ gajasya ca śiro mahat.. 7..
अवसज्यायसे शूले विनदन्तं महास्वनम् । स रामं लक्ष्मणं चैव सीतां दृष्ट्वा च मैथिलीम्॥ ८॥
avasajyāyase śūle vinadantaṃ mahāsvanam . sa rāmaṃ lakṣmaṇaṃ caiva sītāṃ dṛṣṭvā ca maithilīm.. 8..
अभ्यधावत् सुसंक्रुद्धः प्रजाः काल इवान्तकःस कृत्वा भैरवं नादं चालयन्निव मेदिनीम्॥ ९॥
abhyadhāvat susaṃkruddhaḥ prajāḥ kāla ivāntakaḥsa kṛtvā bhairavaṃ nādaṃ cālayanniva medinīm.. 9..
अङ्केनादाय वैदेहीमपक्रम्य तदाब्रवीत् । युवां जटाचीरधरौ सभार्यौ क्षीणजीवितौ॥ १०॥
aṅkenādāya vaidehīmapakramya tadābravīt . yuvāṃ jaṭācīradharau sabhāryau kṣīṇajīvitau.. 10..
प्रविष्टौ दण्डकारण्यं शरचापासिपाणिनौ । कथं तापसयोर्वां च वासः प्रमदया सह॥ ११॥
praviṣṭau daṇḍakāraṇyaṃ śaracāpāsipāṇinau . kathaṃ tāpasayorvāṃ ca vāsaḥ pramadayā saha.. 11..
अधर्मचारिणौ पापौ कौ युवां मुनिदूषकौ । अहं वनमिदं दुर्गं विराधो नाम राक्षसः॥ १२॥
adharmacāriṇau pāpau kau yuvāṃ munidūṣakau . ahaṃ vanamidaṃ durgaṃ virādho nāma rākṣasaḥ.. 12..
चरामि सायुधो नित्यमृषिमांसानि भक्षयन् । इयं नारी वरारोहा मम भार्या भविष्यति॥ १३॥
carāmi sāyudho nityamṛṣimāṃsāni bhakṣayan . iyaṃ nārī varārohā mama bhāryā bhaviṣyati.. 13..
युवयोः पापयोश्चाहं पास्यामि रुधिरं मृधे । तस्यैवं ब्रुवतो दुष्टं विराधस्य दुरात्मनः॥ १४॥
yuvayoḥ pāpayoścāhaṃ pāsyāmi rudhiraṃ mṛdhe . tasyaivaṃ bruvato duṣṭaṃ virādhasya durātmanaḥ.. 14..
श्रुत्वा सगर्वितं वाक्यं सम्भ्रान्ता जनकात्मजा । सीता प्रवेपितोद्वेगात् प्रवाते कदली यथा॥ १५॥
śrutvā sagarvitaṃ vākyaṃ sambhrāntā janakātmajā . sītā pravepitodvegāt pravāte kadalī yathā.. 15..
तां दृष्ट्वा राघवः सीतां विराधाङ्कगतां शुभाम् । अब्रवील्लक्ष्मणं वाक्यं मुखेन परिशुष्यता॥ १६॥
tāṃ dṛṣṭvā rāghavaḥ sītāṃ virādhāṅkagatāṃ śubhām . abravīllakṣmaṇaṃ vākyaṃ mukhena pariśuṣyatā.. 16..
पश्य सौम्य नरेन्द्रस्य जनकस्यात्मसम्भवाम् । मम भार्यां शुभाचारां विराधाङ्के प्रवेशिताम्॥ १७॥
paśya saumya narendrasya janakasyātmasambhavām . mama bhāryāṃ śubhācārāṃ virādhāṅke praveśitām.. 17..
अत्यन्तसुखसंवृद्धां राजपुत्रीं यशस्विनीम् । यदभिप्रेतमस्मासु प्रियं वरवृतं च यत्॥ १८॥
atyantasukhasaṃvṛddhāṃ rājaputrīṃ yaśasvinīm . yadabhipretamasmāsu priyaṃ varavṛtaṃ ca yat.. 18..
कैकेय्यास्तु सुसंवृत्तं क्षिप्रमद्यैव लक्ष्मण । या न तुष्यति राज्येन पुत्रार्थे दीर्घदर्शिनी॥ १९॥
kaikeyyāstu susaṃvṛttaṃ kṣipramadyaiva lakṣmaṇa . yā na tuṣyati rājyena putrārthe dīrghadarśinī.. 19..
ययाहं सर्वभूतानां प्रियः प्रस्थापितो वनम् । अद्येदानीं सकामा सा या माता मध्यमा मम॥ २०॥
yayāhaṃ sarvabhūtānāṃ priyaḥ prasthāpito vanam . adyedānīṃ sakāmā sā yā mātā madhyamā mama.. 20..
परस्पर्शात् तु वैदेह्या न दुःखतरमस्ति मे । पितुर्विनाशात् सौमित्रे स्वराज्य हरणात् तथा॥ २१॥
parasparśāt tu vaidehyā na duḥkhataramasti me . piturvināśāt saumitre svarājya haraṇāt tathā.. 21..
इति ब्रुवति काकुत्स्थे बाष्पशोकपरिप्लुतः । अब्रवील्लक्ष्मणः क्रुद्धो रुद्धो नाग इव श्वसन्॥ २२॥
iti bruvati kākutsthe bāṣpaśokapariplutaḥ . abravīllakṣmaṇaḥ kruddho ruddho nāga iva śvasan.. 22..
अनाथ इव भूतानां नाथस्त्वं वासवोपमः । मया प्रेष्येण काकुत्स्थ किमर्थं परितप्यसे॥ २३॥
anātha iva bhūtānāṃ nāthastvaṃ vāsavopamaḥ . mayā preṣyeṇa kākutstha kimarthaṃ paritapyase.. 23..
शरेण निहतस्याद्य मया क्रुद्धेन रक्षसः । विराधस्य गतासोर्हि मही पास्यति शोणितम्॥ २४॥
śareṇa nihatasyādya mayā kruddhena rakṣasaḥ . virādhasya gatāsorhi mahī pāsyati śoṇitam.. 24..
राज्यकामे मम क्रोधो भरते यो बभूव ह । तं विराधे विमोक्ष्यामि वज्री वज्रमिवाचले॥ २५॥
rājyakāme mama krodho bharate yo babhūva ha . taṃ virādhe vimokṣyāmi vajrī vajramivācale.. 25..
मम भुजबलवेगवेगितः पततु शरोऽस्य महान् महोरसि । व्यपनयतु तनोश्च जीवितं पततु ततश्च महीं विघूर्णितः॥ २६॥
mama bhujabalavegavegitaḥ patatu śaro'sya mahān mahorasi . vyapanayatu tanośca jīvitaṃ patatu tataśca mahīṃ vighūrṇitaḥ.. 26..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे द्वितीयः सर्गः ॥३-२॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye araṇyakāṇḍe dvitīyaḥ sargaḥ ..3-2..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In