श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे द्वितीयः सर्गः ॥३-२॥
śrīmadvālmīkiyarāmāyaṇe araṇyakāṇḍe dvitīyaḥ sargaḥ || 3-2 ||
कृतातिथ्योऽथ रामस्तु सूर्यस्योदयनं प्रति । आमन्त्र्य स मुनीन् सर्वान् वनमेवान्वगाहत॥ १॥
kṛtātithyo'tha rāmastu sūryasyodayanaṃ prati | āmantrya sa munīn sarvān vanamevānvagāhata || 1 ||
नानामृगगणाकीर्णमृक्षशार्दूलसेवितम् । ध्वस्तवृक्षलतागुल्मं दुर्दर्शसलिलाशयम्॥ २॥
nānāmṛgagaṇākīrṇamṛkṣaśārdūlasevitam | dhvastavṛkṣalatāgulmaṃ durdarśasalilāśayam || 2 ||
निष्कूजमानशकुनिं झिल्लिकागणनादितम् । लक्ष्मणानुचरो रामो वनमध्यं ददर्श ह॥ ३॥
niṣkūjamānaśakuniṃ jhillikāgaṇanāditam | lakṣmaṇānucaro rāmo vanamadhyaṃ dadarśa ha || 3 ||
सीतया सह काकुत्स्थस्तस्मिन् घोरमृगायुते । ददर्श गिरिशृङ्गाभं पुरुषादं महास्वनम्॥ ४॥
sītayā saha kākutsthastasmin ghoramṛgāyute | dadarśa giriśṛṅgābhaṃ puruṣādaṃ mahāsvanam || 4 ||
गभीराक्षं महावक्त्रं विकटं विकटोदरम् । बीभत्सं विषमं दीर्घं विकृतं घोरदर्शनम्॥ ५॥
gabhīrākṣaṃ mahāvaktraṃ vikaṭaṃ vikaṭodaram | bībhatsaṃ viṣamaṃ dīrghaṃ vikṛtaṃ ghoradarśanam || 5 ||
वसानं चर्म वैयाघ्रं वसार्द्रं रुधिरोक्षितम् । त्रासनं सर्वभूतानां व्यादितास्यमिवान्तकम्॥ ६॥
vasānaṃ carma vaiyāghraṃ vasārdraṃ rudhirokṣitam | trāsanaṃ sarvabhūtānāṃ vyāditāsyamivāntakam || 6 ||
त्रीन् सिंहांश्चतुरो व्याघ्रान् द्वौ वृकौ पृषतान् दश । सविषाणं वसादिग्धं गजस्य च शिरो महत्॥ ७॥
trīn siṃhāṃścaturo vyāghrān dvau vṛkau pṛṣatān daśa | saviṣāṇaṃ vasādigdhaṃ gajasya ca śiro mahat || 7 ||
अवसज्यायसे शूले विनदन्तं महास्वनम् । स रामं लक्ष्मणं चैव सीतां दृष्ट्वा च मैथिलीम्॥ ८॥
avasajyāyase śūle vinadantaṃ mahāsvanam | sa rāmaṃ lakṣmaṇaṃ caiva sītāṃ dṛṣṭvā ca maithilīm || 8 ||
अभ्यधावत् सुसंक्रुद्धः प्रजाः काल इवान्तकःस कृत्वा भैरवं नादं चालयन्निव मेदिनीम्॥ ९॥
abhyadhāvat susaṃkruddhaḥ prajāḥ kāla ivāntakaḥsa kṛtvā bhairavaṃ nādaṃ cālayanniva medinīm || 9 ||
अङ्केनादाय वैदेहीमपक्रम्य तदाब्रवीत् । युवां जटाचीरधरौ सभार्यौ क्षीणजीवितौ॥ १०॥
aṅkenādāya vaidehīmapakramya tadābravīt | yuvāṃ jaṭācīradharau sabhāryau kṣīṇajīvitau || 10 ||
प्रविष्टौ दण्डकारण्यं शरचापासिपाणिनौ । कथं तापसयोर्वां च वासः प्रमदया सह॥ ११॥
praviṣṭau daṇḍakāraṇyaṃ śaracāpāsipāṇinau | kathaṃ tāpasayorvāṃ ca vāsaḥ pramadayā saha || 11 ||
अधर्मचारिणौ पापौ कौ युवां मुनिदूषकौ । अहं वनमिदं दुर्गं विराधो नाम राक्षसः॥ १२॥
adharmacāriṇau pāpau kau yuvāṃ munidūṣakau | ahaṃ vanamidaṃ durgaṃ virādho nāma rākṣasaḥ || 12 ||
चरामि सायुधो नित्यमृषिमांसानि भक्षयन् । इयं नारी वरारोहा मम भार्या भविष्यति॥ १३॥
carāmi sāyudho nityamṛṣimāṃsāni bhakṣayan | iyaṃ nārī varārohā mama bhāryā bhaviṣyati || 13 ||
युवयोः पापयोश्चाहं पास्यामि रुधिरं मृधे । तस्यैवं ब्रुवतो दुष्टं विराधस्य दुरात्मनः॥ १४॥
yuvayoḥ pāpayoścāhaṃ pāsyāmi rudhiraṃ mṛdhe | tasyaivaṃ bruvato duṣṭaṃ virādhasya durātmanaḥ || 14 ||
श्रुत्वा सगर्वितं वाक्यं सम्भ्रान्ता जनकात्मजा । सीता प्रवेपितोद्वेगात् प्रवाते कदली यथा॥ १५॥
śrutvā sagarvitaṃ vākyaṃ sambhrāntā janakātmajā | sītā pravepitodvegāt pravāte kadalī yathā || 15 ||
तां दृष्ट्वा राघवः सीतां विराधाङ्कगतां शुभाम् । अब्रवील्लक्ष्मणं वाक्यं मुखेन परिशुष्यता॥ १६॥
tāṃ dṛṣṭvā rāghavaḥ sītāṃ virādhāṅkagatāṃ śubhām | abravīllakṣmaṇaṃ vākyaṃ mukhena pariśuṣyatā || 16 ||
पश्य सौम्य नरेन्द्रस्य जनकस्यात्मसम्भवाम् । मम भार्यां शुभाचारां विराधाङ्के प्रवेशिताम्॥ १७॥
paśya saumya narendrasya janakasyātmasambhavām | mama bhāryāṃ śubhācārāṃ virādhāṅke praveśitām || 17 ||
अत्यन्तसुखसंवृद्धां राजपुत्रीं यशस्विनीम् । यदभिप्रेतमस्मासु प्रियं वरवृतं च यत्॥ १८॥
atyantasukhasaṃvṛddhāṃ rājaputrīṃ yaśasvinīm | yadabhipretamasmāsu priyaṃ varavṛtaṃ ca yat || 18 ||
कैकेय्यास्तु सुसंवृत्तं क्षिप्रमद्यैव लक्ष्मण । या न तुष्यति राज्येन पुत्रार्थे दीर्घदर्शिनी॥ १९॥
kaikeyyāstu susaṃvṛttaṃ kṣipramadyaiva lakṣmaṇa | yā na tuṣyati rājyena putrārthe dīrghadarśinī || 19 ||
ययाहं सर्वभूतानां प्रियः प्रस्थापितो वनम् । अद्येदानीं सकामा सा या माता मध्यमा मम॥ २०॥
yayāhaṃ sarvabhūtānāṃ priyaḥ prasthāpito vanam | adyedānīṃ sakāmā sā yā mātā madhyamā mama || 20 ||
परस्पर्शात् तु वैदेह्या न दुःखतरमस्ति मे । पितुर्विनाशात् सौमित्रे स्वराज्य हरणात् तथा॥ २१॥
parasparśāt tu vaidehyā na duḥkhataramasti me | piturvināśāt saumitre svarājya haraṇāt tathā || 21 ||
इति ब्रुवति काकुत्स्थे बाष्पशोकपरिप्लुतः । अब्रवील्लक्ष्मणः क्रुद्धो रुद्धो नाग इव श्वसन्॥ २२॥
iti bruvati kākutsthe bāṣpaśokapariplutaḥ | abravīllakṣmaṇaḥ kruddho ruddho nāga iva śvasan || 22 ||
अनाथ इव भूतानां नाथस्त्वं वासवोपमः । मया प्रेष्येण काकुत्स्थ किमर्थं परितप्यसे॥ २३॥
anātha iva bhūtānāṃ nāthastvaṃ vāsavopamaḥ | mayā preṣyeṇa kākutstha kimarthaṃ paritapyase || 23 ||
शरेण निहतस्याद्य मया क्रुद्धेन रक्षसः । विराधस्य गतासोर्हि मही पास्यति शोणितम्॥ २४॥
śareṇa nihatasyādya mayā kruddhena rakṣasaḥ | virādhasya gatāsorhi mahī pāsyati śoṇitam || 24 ||
राज्यकामे मम क्रोधो भरते यो बभूव ह । तं विराधे विमोक्ष्यामि वज्री वज्रमिवाचले॥ २५॥
rājyakāme mama krodho bharate yo babhūva ha | taṃ virādhe vimokṣyāmi vajrī vajramivācale || 25 ||
मम भुजबलवेगवेगितः पततु शरोऽस्य महान् महोरसि । व्यपनयतु तनोश्च जीवितं पततु ततश्च महीं विघूर्णितः॥ २६॥
mama bhujabalavegavegitaḥ patatu śaro'sya mahān mahorasi | vyapanayatu tanośca jīvitaṃ patatu tataśca mahīṃ vighūrṇitaḥ || 26 ||
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे द्वितीयः सर्गः ॥३-२॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye araṇyakāṇḍe dvitīyaḥ sargaḥ || 3-2 ||