This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे विंशः सर्गः ॥३-२०॥
śrīmadvālmīkiyarāmāyaṇe araṇyakāṇḍe viṃśaḥ sargaḥ ..3-20..
ततः शूर्पणखा घोरा राघवाश्रममागता । राक्षसानाचचक्षे तौ भ्रातरौ सह सीतया॥ १॥
tataḥ śūrpaṇakhā ghorā rāghavāśramamāgatā . rākṣasānācacakṣe tau bhrātarau saha sītayā.. 1..
ते रामं पर्णशालायामुपविष्टं महाबलम् । ददृशुः सीतया सार्धं लक्ष्मणेनापि सेवितम्॥ २॥
te rāmaṃ parṇaśālāyāmupaviṣṭaṃ mahābalam . dadṛśuḥ sītayā sārdhaṃ lakṣmaṇenāpi sevitam.. 2..
तां दृष्ट्वा राघवः श्रीमानागतांस्तांश्च राक्षसान् । अब्रवीद् भ्रातरं रामो लक्ष्मणं दीप्ततेजसम्॥ ३॥
tāṃ dṛṣṭvā rāghavaḥ śrīmānāgatāṃstāṃśca rākṣasān . abravīd bhrātaraṃ rāmo lakṣmaṇaṃ dīptatejasam.. 3..
मुहूर्तं भव सौमित्रे सीतायाः प्रत्यनन्तरः । इमानस्या वधिष्यामि पदवीमागतानिह॥ ४॥
muhūrtaṃ bhava saumitre sītāyāḥ pratyanantaraḥ . imānasyā vadhiṣyāmi padavīmāgatāniha.. 4..
वाक्यमेतत् ततः श्रुत्वा रामस्य विदितात्मनः । तथेति लक्ष्मणो वाक्यं राघवस्य प्रपूजयन्॥ ५॥
vākyametat tataḥ śrutvā rāmasya viditātmanaḥ . tatheti lakṣmaṇo vākyaṃ rāghavasya prapūjayan.. 5..
राघवोऽपि महच्चापं चामीकरविभूषितम् । चकार सज्यं धर्मात्मा तानि रक्षांसि चाब्रवीत्॥ ६॥
rāghavo'pi mahaccāpaṃ cāmīkaravibhūṣitam . cakāra sajyaṃ dharmātmā tāni rakṣāṃsi cābravīt.. 6..
पुत्रौ दशरथस्यावां भ्रातरौ रामलक्ष्मणौ । प्रविष्टौ सीतया सार्धं दुश्चरं दण्डकावनम्॥ ७॥
putrau daśarathasyāvāṃ bhrātarau rāmalakṣmaṇau . praviṣṭau sītayā sārdhaṃ duścaraṃ daṇḍakāvanam.. 7..
फलमूलाशनौ दान्तौ तापसौ ब्रह्मचारिणौ । वसन्तौ दण्डकारण्ये किमर्थमुपहिंसथ॥ ८॥
phalamūlāśanau dāntau tāpasau brahmacāriṇau . vasantau daṇḍakāraṇye kimarthamupahiṃsatha.. 8..
युष्मान् पापात्मकान् हन्तुं विप्रकारान् महाहवे । ऋषीणां तु नियोगेन सम्प्राप्तः सशरासनः॥ ९॥
yuṣmān pāpātmakān hantuṃ viprakārān mahāhave . ṛṣīṇāṃ tu niyogena samprāptaḥ saśarāsanaḥ.. 9..
तिष्ठतैवात्र संतुष्टा नोपवर्तितुमर्हथ । यदि प्राणैरिहार्थो वो निवर्तध्वं निशाचराः॥ १०॥
tiṣṭhataivātra saṃtuṣṭā nopavartitumarhatha . yadi prāṇairihārtho vo nivartadhvaṃ niśācarāḥ.. 10..
तस्य तद् वचनं श्रुत्वा राक्षसास्ते चतुर्दश । ऊचुर्वाचं सुसंक्रुद्धा ब्रह्मघ्नाः शूलपाणयः॥ ११॥
tasya tad vacanaṃ śrutvā rākṣasāste caturdaśa . ūcurvācaṃ susaṃkruddhā brahmaghnāḥ śūlapāṇayaḥ.. 11..
संरक्तनयना घोरा रामं संरक्तलोचनम् । परुषा मधुराभाषं हृष्टा दृष्टपराक्रमम्॥ १२॥
saṃraktanayanā ghorā rāmaṃ saṃraktalocanam . paruṣā madhurābhāṣaṃ hṛṣṭā dṛṣṭaparākramam.. 12..
क्रोधमुत्पाद्य नो भर्तुः खरस्य सुमहात्मनः । त्वमेव हास्यसे प्राणान् सद्योऽस्माभिर्हतो युधि॥ १३॥
krodhamutpādya no bhartuḥ kharasya sumahātmanaḥ . tvameva hāsyase prāṇān sadyo'smābhirhato yudhi.. 13..
का हि ते शक्तिरेकस्य बहूनां रणमूर्धनि । अस्माकमग्रतः स्थातुं किं पुनर्योद्धुमाहवे॥ १४॥
kā hi te śaktirekasya bahūnāṃ raṇamūrdhani . asmākamagrataḥ sthātuṃ kiṃ punaryoddhumāhave.. 14..
एभिर्बाहुप्रयुक्तैश्च परिघैः शूलपट्टिशैः । प्राणांस्त्यक्ष्यसि वीर्यं च धनुश्च करपीडितम्॥ १५॥
ebhirbāhuprayuktaiśca parighaiḥ śūlapaṭṭiśaiḥ . prāṇāṃstyakṣyasi vīryaṃ ca dhanuśca karapīḍitam.. 15..
इत्येवमुक्त्वा संरब्धा राक्षसास्ते चतुर्दश । उद्यतायुधनिस्त्रिंशा राममेवाभिदुद्रुवुः॥ १६॥
ityevamuktvā saṃrabdhā rākṣasāste caturdaśa . udyatāyudhanistriṃśā rāmamevābhidudruvuḥ.. 16..
चिक्षिपुस्तानि शूलानि राघवं प्रति दुर्जयम् । तानि शूलानि काकुत्स्थः समस्तानि चतुर्दश॥ १७॥
cikṣipustāni śūlāni rāghavaṃ prati durjayam . tāni śūlāni kākutsthaḥ samastāni caturdaśa.. 17..
तावद्भिरेव चिच्छेद शरैः काञ्चनभूषितैः । ततः पश्चान्महातेजा नाराचान् सूर्यसंनिभान्॥ १८॥
tāvadbhireva ciccheda śaraiḥ kāñcanabhūṣitaiḥ . tataḥ paścānmahātejā nārācān sūryasaṃnibhān.. 18..
जग्राह परमक्रुद्धश्चतुर्दश शिलाशितान् । गृहीत्वा धनुरायम्य लक्ष्यानुद्दिश्य राक्षसान्॥ १९॥
jagrāha paramakruddhaścaturdaśa śilāśitān . gṛhītvā dhanurāyamya lakṣyānuddiśya rākṣasān.. 19..
मुमोच राघवो बाणान् वज्रानिव शतक्रतुः । ते भित्त्वा रक्षसां वेगाद् वक्षांसि रुधिरप्लुताः॥ २०॥
mumoca rāghavo bāṇān vajrāniva śatakratuḥ . te bhittvā rakṣasāṃ vegād vakṣāṃsi rudhiraplutāḥ.. 20..
विनिष्पेतुस्तदा भूमौ वल्मीकादिव पन्नगाः । तैर्भग्नहृदया भूमौ छिन्नमूला इव द्रुमाः॥ २१॥
viniṣpetustadā bhūmau valmīkādiva pannagāḥ . tairbhagnahṛdayā bhūmau chinnamūlā iva drumāḥ.. 21..
निपेतुः शोणितस्नाता विकृता विगतासवः । तान् भूमौ पतितान् दृष्ट्वा राक्षसी क्रोधमूर्छिता॥ २२॥
nipetuḥ śoṇitasnātā vikṛtā vigatāsavaḥ . tān bhūmau patitān dṛṣṭvā rākṣasī krodhamūrchitā.. 22..
उपगम्य खरं सा तु किंचित्संशुष्कशोणिता । पपात पुनरेवार्ता सनिर्यासेव वल्लरी॥ २३॥
upagamya kharaṃ sā tu kiṃcitsaṃśuṣkaśoṇitā . papāta punarevārtā saniryāseva vallarī.. 23..
भ्रातुः समीपे शोकार्ता ससर्ज निनदं महत् । सस्वरं मुमुचे बाष्पं विवर्णवदना तदा॥ २४॥
bhrātuḥ samīpe śokārtā sasarja ninadaṃ mahat . sasvaraṃ mumuce bāṣpaṃ vivarṇavadanā tadā.. 24..
निपातितान् प्रेक्ष्य रणे तु राक्षसान् प्रधाविता शूर्पणखा पुनस्ततः । वधं च तेषां निखिलेन रक्षसां शशंस सर्वं भगिनी खरस्य सा॥ २५॥
nipātitān prekṣya raṇe tu rākṣasān pradhāvitā śūrpaṇakhā punastataḥ . vadhaṃ ca teṣāṃ nikhilena rakṣasāṃ śaśaṃsa sarvaṃ bhaginī kharasya sā.. 25..
इति वाल्मीकि रामायणे आदि काव्ये अरण्यकाण्डे विंशः सर्गः ॥३-२०॥
iti vālmīki rāmāyaṇe ādi kāvye araṇyakāṇḍe viṃśaḥ sargaḥ ..3-20..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In