This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Aranyaka Kanda- Sarga 20

Rama Kills Khara's Soldiers

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे विंशः सर्गः ॥३-२०॥
śrīmadvālmīkiyarāmāyaṇe araṇyakāṇḍe viṃśaḥ sargaḥ || 3-20 ||

Kanda : Aranyaka Kanda

Sarga :   20

Shloka :   0

ततः शूर्पणखा घोरा राघवाश्रममागता । राक्षसानाचचक्षे तौ भ्रातरौ सह सीतया॥ १॥
tataḥ śūrpaṇakhā ghorā rāghavāśramamāgatā | rākṣasānācacakṣe tau bhrātarau saha sītayā || 1 ||

Kanda : Aranyaka Kanda

Sarga :   20

Shloka :   1

ते रामं पर्णशालायामुपविष्टं महाबलम् । ददृशुः सीतया सार्धं लक्ष्मणेनापि सेवितम्॥ २॥
te rāmaṃ parṇaśālāyāmupaviṣṭaṃ mahābalam | dadṛśuḥ sītayā sārdhaṃ lakṣmaṇenāpi sevitam || 2 ||

Kanda : Aranyaka Kanda

Sarga :   20

Shloka :   2

तां दृष्ट्वा राघवः श्रीमानागतांस्तांश्च राक्षसान् । अब्रवीद् भ्रातरं रामो लक्ष्मणं दीप्ततेजसम्॥ ३॥
tāṃ dṛṣṭvā rāghavaḥ śrīmānāgatāṃstāṃśca rākṣasān | abravīd bhrātaraṃ rāmo lakṣmaṇaṃ dīptatejasam || 3 ||

Kanda : Aranyaka Kanda

Sarga :   20

Shloka :   3

मुहूर्तं भव सौमित्रे सीतायाः प्रत्यनन्तरः । इमानस्या वधिष्यामि पदवीमागतानिह॥ ४॥
muhūrtaṃ bhava saumitre sītāyāḥ pratyanantaraḥ | imānasyā vadhiṣyāmi padavīmāgatāniha || 4 ||

Kanda : Aranyaka Kanda

Sarga :   20

Shloka :   4

वाक्यमेतत् ततः श्रुत्वा रामस्य विदितात्मनः । तथेति लक्ष्मणो वाक्यं राघवस्य प्रपूजयन्॥ ५॥
vākyametat tataḥ śrutvā rāmasya viditātmanaḥ | tatheti lakṣmaṇo vākyaṃ rāghavasya prapūjayan || 5 ||

Kanda : Aranyaka Kanda

Sarga :   20

Shloka :   5

राघवोऽपि महच्चापं चामीकरविभूषितम् । चकार सज्यं धर्मात्मा तानि रक्षांसि चाब्रवीत्॥ ६॥
rāghavo'pi mahaccāpaṃ cāmīkaravibhūṣitam | cakāra sajyaṃ dharmātmā tāni rakṣāṃsi cābravīt || 6 ||

Kanda : Aranyaka Kanda

Sarga :   20

Shloka :   6

पुत्रौ दशरथस्यावां भ्रातरौ रामलक्ष्मणौ । प्रविष्टौ सीतया सार्धं दुश्चरं दण्डकावनम्॥ ७॥
putrau daśarathasyāvāṃ bhrātarau rāmalakṣmaṇau | praviṣṭau sītayā sārdhaṃ duścaraṃ daṇḍakāvanam || 7 ||

Kanda : Aranyaka Kanda

Sarga :   20

Shloka :   7

फलमूलाशनौ दान्तौ तापसौ ब्रह्मचारिणौ । वसन्तौ दण्डकारण्ये किमर्थमुपहिंसथ॥ ८॥
phalamūlāśanau dāntau tāpasau brahmacāriṇau | vasantau daṇḍakāraṇye kimarthamupahiṃsatha || 8 ||

Kanda : Aranyaka Kanda

Sarga :   20

Shloka :   8

युष्मान् पापात्मकान् हन्तुं विप्रकारान् महाहवे । ऋषीणां तु नियोगेन सम्प्राप्तः सशरासनः॥ ९॥
yuṣmān pāpātmakān hantuṃ viprakārān mahāhave | ṛṣīṇāṃ tu niyogena samprāptaḥ saśarāsanaḥ || 9 ||

Kanda : Aranyaka Kanda

Sarga :   20

Shloka :   9

तिष्ठतैवात्र संतुष्टा नोपवर्तितुमर्हथ । यदि प्राणैरिहार्थो वो निवर्तध्वं निशाचराः॥ १०॥
tiṣṭhataivātra saṃtuṣṭā nopavartitumarhatha | yadi prāṇairihārtho vo nivartadhvaṃ niśācarāḥ || 10 ||

Kanda : Aranyaka Kanda

Sarga :   20

Shloka :   10

तस्य तद् वचनं श्रुत्वा राक्षसास्ते चतुर्दश । ऊचुर्वाचं सुसंक्रुद्धा ब्रह्मघ्नाः शूलपाणयः॥ ११॥
tasya tad vacanaṃ śrutvā rākṣasāste caturdaśa | ūcurvācaṃ susaṃkruddhā brahmaghnāḥ śūlapāṇayaḥ || 11 ||

Kanda : Aranyaka Kanda

Sarga :   20

Shloka :   11

संरक्तनयना घोरा रामं संरक्तलोचनम् । परुषा मधुराभाषं हृष्टा दृष्टपराक्रमम्॥ १२॥
saṃraktanayanā ghorā rāmaṃ saṃraktalocanam | paruṣā madhurābhāṣaṃ hṛṣṭā dṛṣṭaparākramam || 12 ||

Kanda : Aranyaka Kanda

Sarga :   20

Shloka :   12

क्रोधमुत्पाद्य नो भर्तुः खरस्य सुमहात्मनः । त्वमेव हास्यसे प्राणान् सद्योऽस्माभिर्हतो युधि॥ १३॥
krodhamutpādya no bhartuḥ kharasya sumahātmanaḥ | tvameva hāsyase prāṇān sadyo'smābhirhato yudhi || 13 ||

Kanda : Aranyaka Kanda

Sarga :   20

Shloka :   13

का हि ते शक्तिरेकस्य बहूनां रणमूर्धनि । अस्माकमग्रतः स्थातुं किं पुनर्योद्धुमाहवे॥ १४॥
kā hi te śaktirekasya bahūnāṃ raṇamūrdhani | asmākamagrataḥ sthātuṃ kiṃ punaryoddhumāhave || 14 ||

Kanda : Aranyaka Kanda

Sarga :   20

Shloka :   14

एभिर्बाहुप्रयुक्तैश्च परिघैः शूलपट्टिशैः । प्राणांस्त्यक्ष्यसि वीर्यं च धनुश्च करपीडितम्॥ १५॥
ebhirbāhuprayuktaiśca parighaiḥ śūlapaṭṭiśaiḥ | prāṇāṃstyakṣyasi vīryaṃ ca dhanuśca karapīḍitam || 15 ||

Kanda : Aranyaka Kanda

Sarga :   20

Shloka :   15

इत्येवमुक्त्वा संरब्धा राक्षसास्ते चतुर्दश । उद्यतायुधनिस्त्रिंशा राममेवाभिदुद्रुवुः॥ १६॥
ityevamuktvā saṃrabdhā rākṣasāste caturdaśa | udyatāyudhanistriṃśā rāmamevābhidudruvuḥ || 16 ||

Kanda : Aranyaka Kanda

Sarga :   20

Shloka :   16

चिक्षिपुस्तानि शूलानि राघवं प्रति दुर्जयम् । तानि शूलानि काकुत्स्थः समस्तानि चतुर्दश॥ १७॥
cikṣipustāni śūlāni rāghavaṃ prati durjayam | tāni śūlāni kākutsthaḥ samastāni caturdaśa || 17 ||

Kanda : Aranyaka Kanda

Sarga :   20

Shloka :   17

तावद्भिरेव चिच्छेद शरैः काञ्चनभूषितैः । ततः पश्चान्महातेजा नाराचान् सूर्यसंनिभान्॥ १८॥
tāvadbhireva ciccheda śaraiḥ kāñcanabhūṣitaiḥ | tataḥ paścānmahātejā nārācān sūryasaṃnibhān || 18 ||

Kanda : Aranyaka Kanda

Sarga :   20

Shloka :   18

जग्राह परमक्रुद्धश्चतुर्दश शिलाशितान् । गृहीत्वा धनुरायम्य लक्ष्यानुद्दिश्य राक्षसान्॥ १९॥
jagrāha paramakruddhaścaturdaśa śilāśitān | gṛhītvā dhanurāyamya lakṣyānuddiśya rākṣasān || 19 ||

Kanda : Aranyaka Kanda

Sarga :   20

Shloka :   19

मुमोच राघवो बाणान् वज्रानिव शतक्रतुः । ते भित्त्वा रक्षसां वेगाद् वक्षांसि रुधिरप्लुताः॥ २०॥
mumoca rāghavo bāṇān vajrāniva śatakratuḥ | te bhittvā rakṣasāṃ vegād vakṣāṃsi rudhiraplutāḥ || 20 ||

Kanda : Aranyaka Kanda

Sarga :   20

Shloka :   20

विनिष्पेतुस्तदा भूमौ वल्मीकादिव पन्नगाः । तैर्भग्नहृदया भूमौ छिन्नमूला इव द्रुमाः॥ २१॥
viniṣpetustadā bhūmau valmīkādiva pannagāḥ | tairbhagnahṛdayā bhūmau chinnamūlā iva drumāḥ || 21 ||

Kanda : Aranyaka Kanda

Sarga :   20

Shloka :   21

निपेतुः शोणितस्नाता विकृता विगतासवः । तान् भूमौ पतितान् दृष्ट्वा राक्षसी क्रोधमूर्छिता॥ २२॥
nipetuḥ śoṇitasnātā vikṛtā vigatāsavaḥ | tān bhūmau patitān dṛṣṭvā rākṣasī krodhamūrchitā || 22 ||

Kanda : Aranyaka Kanda

Sarga :   20

Shloka :   22

उपगम्य खरं सा तु किंचित्संशुष्कशोणिता । पपात पुनरेवार्ता सनिर्यासेव वल्लरी॥ २३॥
upagamya kharaṃ sā tu kiṃcitsaṃśuṣkaśoṇitā | papāta punarevārtā saniryāseva vallarī || 23 ||

Kanda : Aranyaka Kanda

Sarga :   20

Shloka :   23

भ्रातुः समीपे शोकार्ता ससर्ज निनदं महत् । सस्वरं मुमुचे बाष्पं विवर्णवदना तदा॥ २४॥
bhrātuḥ samīpe śokārtā sasarja ninadaṃ mahat | sasvaraṃ mumuce bāṣpaṃ vivarṇavadanā tadā || 24 ||

Kanda : Aranyaka Kanda

Sarga :   20

Shloka :   24

निपातितान् प्रेक्ष्य रणे तु राक्षसान् प्रधाविता शूर्पणखा पुनस्ततः । वधं च तेषां निखिलेन रक्षसां शशंस सर्वं भगिनी खरस्य सा॥ २५॥
nipātitān prekṣya raṇe tu rākṣasān pradhāvitā śūrpaṇakhā punastataḥ | vadhaṃ ca teṣāṃ nikhilena rakṣasāṃ śaśaṃsa sarvaṃ bhaginī kharasya sā || 25 ||

Kanda : Aranyaka Kanda

Sarga :   20

Shloka :   25

इति वाल्मीकि रामायणे आदि काव्ये अरण्यकाण्डे विंशः सर्गः ॥३-२०॥
iti vālmīki rāmāyaṇe ādi kāvye araṇyakāṇḍe viṃśaḥ sargaḥ || 3-20 ||

Kanda : Aranyaka Kanda

Sarga :   20

Shloka :   26

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In