This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे एकविंशः सर्गः ॥३-२१॥
śrīmadvālmīkiyarāmāyaṇe araṇyakāṇḍe ekaviṃśaḥ sargaḥ ..3-21..
स पुनः पतितां दृष्ट्वा क्रोधाच्छूर्पणखां पुनः । उवाच व्यक्तया वाचा तामनर्थार्थमागताम्॥ १॥
sa punaḥ patitāṃ dṛṣṭvā krodhācchūrpaṇakhāṃ punaḥ . uvāca vyaktayā vācā tāmanarthārthamāgatām.. 1..
मया त्विदानीं शूरास्ते राक्षसाः पिशिताशनाः । त्वत्प्रियार्थं विनिर्दिष्टाः किमर्थं रुद्यते पुनः॥ २॥
mayā tvidānīṃ śūrāste rākṣasāḥ piśitāśanāḥ . tvatpriyārthaṃ vinirdiṣṭāḥ kimarthaṃ rudyate punaḥ.. 2..
भक्ताश्चैवानुरक्ताश्च हिताश्च मम नित्यशः । हन्यमाना न हन्यन्ते न न कुर्युर्वचो मम॥ ३॥
bhaktāścaivānuraktāśca hitāśca mama nityaśaḥ . hanyamānā na hanyante na na kuryurvaco mama.. 3..
किमेतच्छ्रोतुमिच्छामि कारणं यत्कृते पुनः । हा नाथेति विनर्दन्ती सर्पवच्चेष्टसे क्षितौ॥ ४॥
kimetacchrotumicchāmi kāraṇaṃ yatkṛte punaḥ . hā nātheti vinardantī sarpavacceṣṭase kṣitau.. 4..
अनाथवद् विलपसि किं नु नाथे मयि स्थिते । उत्तिष्ठोत्तिष्ठ मा मैवं वैक्लव्यं त्यज्यतामिति॥ ५॥
anāthavad vilapasi kiṃ nu nāthe mayi sthite . uttiṣṭhottiṣṭha mā maivaṃ vaiklavyaṃ tyajyatāmiti.. 5..
इत्येवमुक्ता दुर्धर्षा खरेण परिसान्त्विता । विमृज्य नयने सास्रे खरं भ्रातरमब्रवीत्॥ ६॥
ityevamuktā durdharṣā khareṇa parisāntvitā . vimṛjya nayane sāsre kharaṃ bhrātaramabravīt.. 6..
अस्मीदानीमहं प्राप्ता हतश्रवणनासिका । शोणितौघपरिक्लिन्ना त्वया च परिसान्त्विता॥ ७॥
asmīdānīmahaṃ prāptā hataśravaṇanāsikā . śoṇitaughapariklinnā tvayā ca parisāntvitā.. 7..
प्रेषिताश्च त्वया शूरा राक्षसास्ते चतुर्दश । निहन्तुं राघवं घोरं मत्प्रियार्थं सलक्ष्मणम्॥ ८॥
preṣitāśca tvayā śūrā rākṣasāste caturdaśa . nihantuṃ rāghavaṃ ghoraṃ matpriyārthaṃ salakṣmaṇam.. 8..
ते तु रामेण सामर्षाः शूलपट्टिशपाणयः । समरे निहताः सर्वे सायकैर्मर्मभेदिभिः॥ ९॥
te tu rāmeṇa sāmarṣāḥ śūlapaṭṭiśapāṇayaḥ . samare nihatāḥ sarve sāyakairmarmabhedibhiḥ.. 9..
तान् भूमौ पतितान् दृष्ट्वा क्षणेनैव महाजवान् । रामस्य च महत्कर्म महांस्त्रासोऽभवन्मम॥ १०॥
tān bhūmau patitān dṛṣṭvā kṣaṇenaiva mahājavān . rāmasya ca mahatkarma mahāṃstrāso'bhavanmama.. 10..
सास्मि भीता समुद्विग्ना विषण्णा च निशाचर । शरणं त्वां पुनः प्राप्ता सर्वतो भयदर्शिनी॥ ११॥
sāsmi bhītā samudvignā viṣaṇṇā ca niśācara . śaraṇaṃ tvāṃ punaḥ prāptā sarvato bhayadarśinī.. 11..
विषादनक्राध्युषिते परित्रासोर्मिमालिनि । किं मां न त्रायसे मग्नां विपुले शोकसागरे॥ १२॥
viṣādanakrādhyuṣite paritrāsormimālini . kiṃ māṃ na trāyase magnāṃ vipule śokasāgare.. 12..
एते च निहता भूमौ रामेण निशितैः शरैः । ये च मे पदवीं प्राप्ता राक्षसाः पिशिताशनाः॥ १३॥
ete ca nihatā bhūmau rāmeṇa niśitaiḥ śaraiḥ . ye ca me padavīṃ prāptā rākṣasāḥ piśitāśanāḥ.. 13..
मयि ते यद्यनुक्रोशो यदि रक्षःसु तेषु च । रामेण यदि शक्तिस्ते तेजो वास्ति निशाचर॥ १४॥
mayi te yadyanukrośo yadi rakṣaḥsu teṣu ca . rāmeṇa yadi śaktiste tejo vāsti niśācara.. 14..
दण्डकारण्यनिलयं जहि राक्षसकण्टकम् । यदि रामममित्रघ्नं न त्वमद्य वधिष्यसि॥ १५॥
daṇḍakāraṇyanilayaṃ jahi rākṣasakaṇṭakam . yadi rāmamamitraghnaṃ na tvamadya vadhiṣyasi.. 15..
तव चैवाग्रतः प्राणांस्त्यक्ष्यामि निरपत्रपा । बुद्ध्याहमनुपश्यामि न त्वं रामस्य संयुगे॥ १६॥
tava caivāgrataḥ prāṇāṃstyakṣyāmi nirapatrapā . buddhyāhamanupaśyāmi na tvaṃ rāmasya saṃyuge.. 16..
स्थातुं प्रतिमुखे शक्तः सबलोऽपि महारणे । शूरमानी न शूरस्त्वं मिथ्यारोपितविक्रमः॥ १७॥
sthātuṃ pratimukhe śaktaḥ sabalo'pi mahāraṇe . śūramānī na śūrastvaṃ mithyāropitavikramaḥ.. 17..
अपयाहि जनस्थानात् त्वरितः सहबान्धवः । जहि त्वं समरे मूढान्यथा तु कुलपांसन॥ १८॥
apayāhi janasthānāt tvaritaḥ sahabāndhavaḥ . jahi tvaṃ samare mūḍhānyathā tu kulapāṃsana.. 18..
मानुषौ तौ न शक्नोषि हन्तुं वै रामलक्ष्मणौ । निःसत्त्वस्याल्पवीर्यस्य वासस्ते कीदृशस्त्विह॥ १९॥
mānuṣau tau na śaknoṣi hantuṃ vai rāmalakṣmaṇau . niḥsattvasyālpavīryasya vāsaste kīdṛśastviha.. 19..
रामतेजोऽभिभूतो हि त्वं क्षिप्रं विनशिष्यसि । स हि तेजःसमायुक्तो रामो दशरथात्मजः॥ २०॥
rāmatejo'bhibhūto hi tvaṃ kṣipraṃ vinaśiṣyasi . sa hi tejaḥsamāyukto rāmo daśarathātmajaḥ.. 20..
भ्राता चास्य महावीर्यो येन चास्मि विरूपिता । एवं विलप्य बहुशो राक्षसी प्रदरोदरी॥ २१॥
bhrātā cāsya mahāvīryo yena cāsmi virūpitā . evaṃ vilapya bahuśo rākṣasī pradarodarī.. 21..
भ्रातुः समीपे शोकार्ता नष्टसंज्ञा बभूव ह । कराभ्यामुदरं हत्वा रुरोद भृशदुःखिता॥ २२॥
bhrātuḥ samīpe śokārtā naṣṭasaṃjñā babhūva ha . karābhyāmudaraṃ hatvā ruroda bhṛśaduḥkhitā.. 22..
इति वाल्मीकि रामायणे आदि काव्ये अरण्यकाण्डे एकविंशः सर्गः ॥३-२१॥
iti vālmīki rāmāyaṇe ādi kāvye araṇyakāṇḍe ekaviṃśaḥ sargaḥ ..3-21..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In