This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे त्रयोविंशः सर्गः ॥३-२३॥
śrīmadvālmīkiyarāmāyaṇe araṇyakāṇḍe trayoviṃśaḥ sargaḥ ..3-23..
तत्प्रयातं बलं घोरमशिवं शोणितोदकम् । अभ्यवर्षन्महाघोरस्तुमुलो गर्दभारुणः॥ १॥
tatprayātaṃ balaṃ ghoramaśivaṃ śoṇitodakam . abhyavarṣanmahāghorastumulo gardabhāruṇaḥ.. 1..
निपेतुस्तुरगास्तस्य रथयुक्ता महाजवाः । समे पुष्पचिते देशे राजमार्गे यदृच्छया॥ २॥
nipetusturagāstasya rathayuktā mahājavāḥ . same puṣpacite deśe rājamārge yadṛcchayā.. 2..
श्यामं रुधिरपर्यन्तं बभूव परिवेषणम् । अलातचक्रप्रतिमं प्रतिगृह्य दिवाकरम्॥ ३॥
śyāmaṃ rudhiraparyantaṃ babhūva pariveṣaṇam . alātacakrapratimaṃ pratigṛhya divākaram.. 3..
ततो ध्वजमुपागम्य हेमदण्डं समुच्छ्रितम् । समाक्रम्य महाकायस्तस्थौ गृध्रः सुदारुणः॥ ४॥
tato dhvajamupāgamya hemadaṇḍaṃ samucchritam . samākramya mahākāyastasthau gṛdhraḥ sudāruṇaḥ.. 4..
जनस्थानसमीपे च समाक्रम्य खरस्वनाः । विस्वरान् विविधान् नादान् मांसादा मृगपक्षिणः॥ ५॥
janasthānasamīpe ca samākramya kharasvanāḥ . visvarān vividhān nādān māṃsādā mṛgapakṣiṇaḥ.. 5..
व्याजह्रुरभिदीप्तायां दिशि वै भैरवस्वनम् । अशिवं यातुधानानां शिवा घोरा महास्वनाः॥ ६॥
vyājahrurabhidīptāyāṃ diśi vai bhairavasvanam . aśivaṃ yātudhānānāṃ śivā ghorā mahāsvanāḥ.. 6..
प्रभिन्नगजसंकाशास्तोयशोणितधारिणः । आकाशं तदनाकाशं चक्रुर्भीमाम्बुवाहकाः॥ ७॥
prabhinnagajasaṃkāśāstoyaśoṇitadhāriṇaḥ . ākāśaṃ tadanākāśaṃ cakrurbhīmāmbuvāhakāḥ.. 7..
बभूव तिमिरं घोरमुद्धतं रोमहर्षणम् । दिशो वा प्रदिशो वापि सुव्यक्तं न चकाशिरे॥ ८॥
babhūva timiraṃ ghoramuddhataṃ romaharṣaṇam . diśo vā pradiśo vāpi suvyaktaṃ na cakāśire.. 8..
क्षतजार्द्रसवर्णाभा संध्या कालं विना बभौ । खरं चाभिमुखं नेदुस्तदा घोरा मृगाः खगाः॥ ९॥
kṣatajārdrasavarṇābhā saṃdhyā kālaṃ vinā babhau . kharaṃ cābhimukhaṃ nedustadā ghorā mṛgāḥ khagāḥ.. 9..
कङ्कगोमायुगृध्राश्च चुक्रुशुर्भयशंसिनः । नित्याशिवकरा युद्धे शिवा घोरनिदर्शनाः॥ १०॥
kaṅkagomāyugṛdhrāśca cukruśurbhayaśaṃsinaḥ . nityāśivakarā yuddhe śivā ghoranidarśanāḥ.. 10..
नेदुर्बलस्याभिमुखं ज्वालोद्गारिभिराननैः । कबन्धः परिघाभासो दृश्यते भास्करान्तिके॥ ११॥
nedurbalasyābhimukhaṃ jvālodgāribhirānanaiḥ . kabandhaḥ parighābhāso dṛśyate bhāskarāntike.. 11..
जग्राह सूर्यं स्वर्भानुरपर्वणि महाग्रहः । प्रवाति मारुतः शीघ्रं निष्प्रभोऽभूद् दिवाकरः॥ १२॥
jagrāha sūryaṃ svarbhānuraparvaṇi mahāgrahaḥ . pravāti mārutaḥ śīghraṃ niṣprabho'bhūd divākaraḥ.. 12..
उत्पेतुश्च विना रात्रिं ताराः खद्योतसप्रभाः । संलीनमीनविहगा नलिन्यः शुष्कपङ्कजाः॥ १३॥
utpetuśca vinā rātriṃ tārāḥ khadyotasaprabhāḥ . saṃlīnamīnavihagā nalinyaḥ śuṣkapaṅkajāḥ.. 13..
तस्मिन् क्षणे बभूवुश्च विना पुष्पफलैर्द्रुमाः । उद्धूतश्च विना वातं रेणुर्जलधरारुणः॥ १४॥
tasmin kṣaṇe babhūvuśca vinā puṣpaphalairdrumāḥ . uddhūtaśca vinā vātaṃ reṇurjaladharāruṇaḥ.. 14..
चीचीकूचीति वाश्यन्त्यो बभूवुस्तत्र सारिकाः । उल्काश्चापि सनिर्घोषा निपेतुर्घोरदर्शनाः॥ १५॥
cīcīkūcīti vāśyantyo babhūvustatra sārikāḥ . ulkāścāpi sanirghoṣā nipeturghoradarśanāḥ.. 15..
प्रचचाल मही चापि सशैलवनकानना । खरस्य च रथस्थस्य नर्दमानस्य धीमतः॥ १६॥
pracacāla mahī cāpi saśailavanakānanā . kharasya ca rathasthasya nardamānasya dhīmataḥ.. 16..
प्राकम्पत भुजः सव्यः स्वरश्चास्यावसज्जत । सास्रा सम्पद्यते दृष्टिः पश्यमानस्य सर्वतः॥ १७॥
prākampata bhujaḥ savyaḥ svaraścāsyāvasajjata . sāsrā sampadyate dṛṣṭiḥ paśyamānasya sarvataḥ.. 17..
ललाटे च रुजो जाता न च मोहान्न्यवर्तत । तान् समीक्ष्य महोत्पातानुत्थितान् रोमहर्षणान्॥ १८॥
lalāṭe ca rujo jātā na ca mohānnyavartata . tān samīkṣya mahotpātānutthitān romaharṣaṇān.. 18..
अब्रवीद् राक्षसान् सर्वान् प्रहसन् स खरस्तदा । महोत्पातानिमान् सर्वानुत्थितान् घोरदर्शनान्॥ १९॥
abravīd rākṣasān sarvān prahasan sa kharastadā . mahotpātānimān sarvānutthitān ghoradarśanān.. 19..
न चिन्तयाम्यहं वीर्याद् बलवान् दुर्बलानिव । तारा अपि शरैस्तीक्ष्णैः पातयेयं नभस्तलात्॥ २०॥
na cintayāmyahaṃ vīryād balavān durbalāniva . tārā api śaraistīkṣṇaiḥ pātayeyaṃ nabhastalāt.. 20..
मृत्युं मरणधर्मेण संक्रुद्धो योजयाम्यहम् । राघवं तं बलोत्सिक्तं भ्रातरं चापि लक्ष्मणम्॥ २१॥
mṛtyuṃ maraṇadharmeṇa saṃkruddho yojayāmyaham . rāghavaṃ taṃ balotsiktaṃ bhrātaraṃ cāpi lakṣmaṇam.. 21..
अहत्वा सायकैस्तीक्ष्णैर्नोपावर्तितुमुत्सहे । यन्निमित्तं तु रामस्य लक्ष्मणस्य विपर्ययः॥ २२॥
ahatvā sāyakaistīkṣṇairnopāvartitumutsahe . yannimittaṃ tu rāmasya lakṣmaṇasya viparyayaḥ.. 22..
सकामा भगिनीमेऽस्तु पीत्वा तु रुधिरं तयोः । न क्वचित् प्राप्तपूर्वो मे संयुगेषु पराजयः॥ २३॥
sakāmā bhaginīme'stu pītvā tu rudhiraṃ tayoḥ . na kvacit prāptapūrvo me saṃyugeṣu parājayaḥ.. 23..
युष्माकमेतत् प्रत्यक्षं नानृतं कथयाम्यहम् । देवराजमपि क्रुद्धो मत्तैरावतगामिनम्॥ २४॥
yuṣmākametat pratyakṣaṃ nānṛtaṃ kathayāmyaham . devarājamapi kruddho mattairāvatagāminam.. 24..
वज्रहस्तं रणे हन्यां किं पुनस्तौ च मानवौ । सा तस्य गर्जितं श्रुत्वा राक्षसानां महाचमूः॥ २५॥
vajrahastaṃ raṇe hanyāṃ kiṃ punastau ca mānavau . sā tasya garjitaṃ śrutvā rākṣasānāṃ mahācamūḥ.. 25..
प्रहर्षमतुलं लेभे मृत्युपाशावपाशिता । समेयुश्च महात्मानो युद्धदर्शनकांक्षिणः॥ २६॥
praharṣamatulaṃ lebhe mṛtyupāśāvapāśitā . sameyuśca mahātmāno yuddhadarśanakāṃkṣiṇaḥ.. 26..
ऋषयो देवगन्धर्वाः सिद्धाश्च सह चारणैः । समेत्य चोचुः सहितास्तेऽन्योन्यं पुण्यकर्मणः॥ २७॥
ṛṣayo devagandharvāḥ siddhāśca saha cāraṇaiḥ . sametya cocuḥ sahitāste'nyonyaṃ puṇyakarmaṇaḥ.. 27..
स्वस्ति गोब्राह्मणेभ्यस्तु लोकानां ये च सम्मताः । जयतां राघवो युद्धे पौलस्त्यान् रजनीचरान्॥ २८॥
svasti gobrāhmaṇebhyastu lokānāṃ ye ca sammatāḥ . jayatāṃ rāghavo yuddhe paulastyān rajanīcarān.. 28..
चक्रहस्तो यथा विष्णुः सर्वानसुरसत्तमान् । एतच्चान्यच्च बहुशो ब्रुवाणाः परमर्षयः॥ २९॥
cakrahasto yathā viṣṇuḥ sarvānasurasattamān . etaccānyacca bahuśo bruvāṇāḥ paramarṣayaḥ.. 29..
जातकौतूहलास्तत्र विमानस्थाश्च देवताः । ददृशुर्वाहिनीं तेषां राक्षसानां गतायुषाम्॥ ३०॥
jātakautūhalāstatra vimānasthāśca devatāḥ . dadṛśurvāhinīṃ teṣāṃ rākṣasānāṃ gatāyuṣām.. 30..
रथेन तु खरो वेगात् सैन्यस्याग्राद् विनिःसृतः । श्येनगामी पृथुग्रीवो यज्ञशत्रुर्विहंगमः॥ ३१॥
rathena tu kharo vegāt sainyasyāgrād viniḥsṛtaḥ . śyenagāmī pṛthugrīvo yajñaśatrurvihaṃgamaḥ.. 31..
दुर्जयः करवीराक्षः परुषः कालकार्मुकः । हेममाली महामाली सर्पास्यो रुधिराशनः॥ ३२॥
durjayaḥ karavīrākṣaḥ paruṣaḥ kālakārmukaḥ . hemamālī mahāmālī sarpāsyo rudhirāśanaḥ.. 32..
द्वादशैते महावीर्याः प्रतस्थुरभितः खरम् । महाकपालः स्थूलाक्षः प्रमाथस्त्रिशिरास्तथा । चत्वार एते सेनाग्रे दूषणं पृष्ठतोऽन्वयुः॥ ३३॥
dvādaśaite mahāvīryāḥ pratasthurabhitaḥ kharam . mahākapālaḥ sthūlākṣaḥ pramāthastriśirāstathā . catvāra ete senāgre dūṣaṇaṃ pṛṣṭhato'nvayuḥ.. 33..
सा भीमवेगा समराभिकांक्षिणी सुदारुणा राक्षसवीरसेना । तौ राजपुत्रौ सहसाभ्युपेता माला ग्रहाणामिव चन्द्रसूर्यौ॥ ३४॥
sā bhīmavegā samarābhikāṃkṣiṇī sudāruṇā rākṣasavīrasenā . tau rājaputrau sahasābhyupetā mālā grahāṇāmiva candrasūryau.. 34..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे त्रयोविंशः सर्गः ॥३-२३॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye araṇyakāṇḍe trayoviṃśaḥ sargaḥ ..3-23..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In