This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Aranyaka Kanda- Sarga 23

Khara's March

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे त्रयोविंशः सर्गः ॥३-२३॥
śrīmadvālmīkiyarāmāyaṇe araṇyakāṇḍe trayoviṃśaḥ sargaḥ || 3-23 ||

Kanda : Aranyaka Kanda

Sarga :   23

Shloka :   0

तत्प्रयातं बलं घोरमशिवं शोणितोदकम् । अभ्यवर्षन्महाघोरस्तुमुलो गर्दभारुणः॥ १॥
tatprayātaṃ balaṃ ghoramaśivaṃ śoṇitodakam | abhyavarṣanmahāghorastumulo gardabhāruṇaḥ || 1 ||

Kanda : Aranyaka Kanda

Sarga :   23

Shloka :   1

निपेतुस्तुरगास्तस्य रथयुक्ता महाजवाः । समे पुष्पचिते देशे राजमार्गे यदृच्छया॥ २॥
nipetusturagāstasya rathayuktā mahājavāḥ | same puṣpacite deśe rājamārge yadṛcchayā || 2 ||

Kanda : Aranyaka Kanda

Sarga :   23

Shloka :   2

श्यामं रुधिरपर्यन्तं बभूव परिवेषणम् । अलातचक्रप्रतिमं प्रतिगृह्य दिवाकरम्॥ ३॥
śyāmaṃ rudhiraparyantaṃ babhūva pariveṣaṇam | alātacakrapratimaṃ pratigṛhya divākaram || 3 ||

Kanda : Aranyaka Kanda

Sarga :   23

Shloka :   3

ततो ध्वजमुपागम्य हेमदण्डं समुच्छ्रितम् । समाक्रम्य महाकायस्तस्थौ गृध्रः सुदारुणः॥ ४॥
tato dhvajamupāgamya hemadaṇḍaṃ samucchritam | samākramya mahākāyastasthau gṛdhraḥ sudāruṇaḥ || 4 ||

Kanda : Aranyaka Kanda

Sarga :   23

Shloka :   4

जनस्थानसमीपे च समाक्रम्य खरस्वनाः । विस्वरान् विविधान् नादान् मांसादा मृगपक्षिणः॥ ५॥
janasthānasamīpe ca samākramya kharasvanāḥ | visvarān vividhān nādān māṃsādā mṛgapakṣiṇaḥ || 5 ||

Kanda : Aranyaka Kanda

Sarga :   23

Shloka :   5

व्याजह्रुरभिदीप्तायां दिशि वै भैरवस्वनम् । अशिवं यातुधानानां शिवा घोरा महास्वनाः॥ ६॥
vyājahrurabhidīptāyāṃ diśi vai bhairavasvanam | aśivaṃ yātudhānānāṃ śivā ghorā mahāsvanāḥ || 6 ||

Kanda : Aranyaka Kanda

Sarga :   23

Shloka :   6

प्रभिन्नगजसंकाशास्तोयशोणितधारिणः । आकाशं तदनाकाशं चक्रुर्भीमाम्बुवाहकाः॥ ७॥
prabhinnagajasaṃkāśāstoyaśoṇitadhāriṇaḥ | ākāśaṃ tadanākāśaṃ cakrurbhīmāmbuvāhakāḥ || 7 ||

Kanda : Aranyaka Kanda

Sarga :   23

Shloka :   7

बभूव तिमिरं घोरमुद्धतं रोमहर्षणम् । दिशो वा प्रदिशो वापि सुव्यक्तं न चकाशिरे॥ ८॥
babhūva timiraṃ ghoramuddhataṃ romaharṣaṇam | diśo vā pradiśo vāpi suvyaktaṃ na cakāśire || 8 ||

Kanda : Aranyaka Kanda

Sarga :   23

Shloka :   8

क्षतजार्द्रसवर्णाभा संध्या कालं विना बभौ । खरं चाभिमुखं नेदुस्तदा घोरा मृगाः खगाः॥ ९॥
kṣatajārdrasavarṇābhā saṃdhyā kālaṃ vinā babhau | kharaṃ cābhimukhaṃ nedustadā ghorā mṛgāḥ khagāḥ || 9 ||

Kanda : Aranyaka Kanda

Sarga :   23

Shloka :   9

कङ्कगोमायुगृध्राश्च चुक्रुशुर्भयशंसिनः । नित्याशिवकरा युद्धे शिवा घोरनिदर्शनाः॥ १०॥
kaṅkagomāyugṛdhrāśca cukruśurbhayaśaṃsinaḥ | nityāśivakarā yuddhe śivā ghoranidarśanāḥ || 10 ||

Kanda : Aranyaka Kanda

Sarga :   23

Shloka :   10

नेदुर्बलस्याभिमुखं ज्वालोद‍्गारिभिराननैः । कबन्धः परिघाभासो दृश्यते भास्करान्तिके॥ ११॥
nedurbalasyābhimukhaṃ jvāloda‍्gāribhirānanaiḥ | kabandhaḥ parighābhāso dṛśyate bhāskarāntike || 11 ||

Kanda : Aranyaka Kanda

Sarga :   23

Shloka :   11

जग्राह सूर्यं स्वर्भानुरपर्वणि महाग्रहः । प्रवाति मारुतः शीघ्रं निष्प्रभोऽभूद् दिवाकरः॥ १२॥
jagrāha sūryaṃ svarbhānuraparvaṇi mahāgrahaḥ | pravāti mārutaḥ śīghraṃ niṣprabho'bhūd divākaraḥ || 12 ||

Kanda : Aranyaka Kanda

Sarga :   23

Shloka :   12

उत्पेतुश्च विना रात्रिं ताराः खद्योतसप्रभाः । संलीनमीनविहगा नलिन्यः शुष्कपङ्कजाः॥ १३॥
utpetuśca vinā rātriṃ tārāḥ khadyotasaprabhāḥ | saṃlīnamīnavihagā nalinyaḥ śuṣkapaṅkajāḥ || 13 ||

Kanda : Aranyaka Kanda

Sarga :   23

Shloka :   13

तस्मिन् क्षणे बभूवुश्च विना पुष्पफलैर्द्रुमाः । उद‍्धूतश्च विना वातं रेणुर्जलधरारुणः॥ १४॥
tasmin kṣaṇe babhūvuśca vinā puṣpaphalairdrumāḥ | uda‍्dhūtaśca vinā vātaṃ reṇurjaladharāruṇaḥ || 14 ||

Kanda : Aranyaka Kanda

Sarga :   23

Shloka :   14

चीचीकूचीति वाश्यन्त्यो बभूवुस्तत्र सारिकाः । उल्काश्चापि सनिर्घोषा निपेतुर्घोरदर्शनाः॥ १५॥
cīcīkūcīti vāśyantyo babhūvustatra sārikāḥ | ulkāścāpi sanirghoṣā nipeturghoradarśanāḥ || 15 ||

Kanda : Aranyaka Kanda

Sarga :   23

Shloka :   15

प्रचचाल मही चापि सशैलवनकानना । खरस्य च रथस्थस्य नर्दमानस्य धीमतः॥ १६॥
pracacāla mahī cāpi saśailavanakānanā | kharasya ca rathasthasya nardamānasya dhīmataḥ || 16 ||

Kanda : Aranyaka Kanda

Sarga :   23

Shloka :   16

प्राकम्पत भुजः सव्यः स्वरश्चास्यावसज्जत । सास्रा सम्पद्यते दृष्टिः पश्यमानस्य सर्वतः॥ १७॥
prākampata bhujaḥ savyaḥ svaraścāsyāvasajjata | sāsrā sampadyate dṛṣṭiḥ paśyamānasya sarvataḥ || 17 ||

Kanda : Aranyaka Kanda

Sarga :   23

Shloka :   17

ललाटे च रुजो जाता न च मोहान्न्यवर्तत । तान् समीक्ष्य महोत्पातानुत्थितान् रोमहर्षणान्॥ १८॥
lalāṭe ca rujo jātā na ca mohānnyavartata | tān samīkṣya mahotpātānutthitān romaharṣaṇān || 18 ||

Kanda : Aranyaka Kanda

Sarga :   23

Shloka :   18

अब्रवीद् राक्षसान् सर्वान् प्रहसन् स खरस्तदा । महोत्पातानिमान् सर्वानुत्थितान् घोरदर्शनान्॥ १९॥
abravīd rākṣasān sarvān prahasan sa kharastadā | mahotpātānimān sarvānutthitān ghoradarśanān || 19 ||

Kanda : Aranyaka Kanda

Sarga :   23

Shloka :   19

न चिन्तयाम्यहं वीर्याद् बलवान् दुर्बलानिव । तारा अपि शरैस्तीक्ष्णैः पातयेयं नभस्तलात्॥ २०॥
na cintayāmyahaṃ vīryād balavān durbalāniva | tārā api śaraistīkṣṇaiḥ pātayeyaṃ nabhastalāt || 20 ||

Kanda : Aranyaka Kanda

Sarga :   23

Shloka :   20

मृत्युं मरणधर्मेण संक्रुद्धो योजयाम्यहम् । राघवं तं बलोत्सिक्तं भ्रातरं चापि लक्ष्मणम्॥ २१॥
mṛtyuṃ maraṇadharmeṇa saṃkruddho yojayāmyaham | rāghavaṃ taṃ balotsiktaṃ bhrātaraṃ cāpi lakṣmaṇam || 21 ||

Kanda : Aranyaka Kanda

Sarga :   23

Shloka :   21

अहत्वा सायकैस्तीक्ष्णैर्नोपावर्तितुमुत्सहे । यन्निमित्तं तु रामस्य लक्ष्मणस्य विपर्ययः॥ २२॥
ahatvā sāyakaistīkṣṇairnopāvartitumutsahe | yannimittaṃ tu rāmasya lakṣmaṇasya viparyayaḥ || 22 ||

Kanda : Aranyaka Kanda

Sarga :   23

Shloka :   22

सकामा भगिनीमेऽस्तु पीत्वा तु रुधिरं तयोः । न क्वचित् प्राप्तपूर्वो मे संयुगेषु पराजयः॥ २३॥
sakāmā bhaginīme'stu pītvā tu rudhiraṃ tayoḥ | na kvacit prāptapūrvo me saṃyugeṣu parājayaḥ || 23 ||

Kanda : Aranyaka Kanda

Sarga :   23

Shloka :   23

युष्माकमेतत् प्रत्यक्षं नानृतं कथयाम्यहम् । देवराजमपि क्रुद्धो मत्तैरावतगामिनम्॥ २४॥
yuṣmākametat pratyakṣaṃ nānṛtaṃ kathayāmyaham | devarājamapi kruddho mattairāvatagāminam || 24 ||

Kanda : Aranyaka Kanda

Sarga :   23

Shloka :   24

वज्रहस्तं रणे हन्यां किं पुनस्तौ च मानवौ । सा तस्य गर्जितं श्रुत्वा राक्षसानां महाचमूः॥ २५॥
vajrahastaṃ raṇe hanyāṃ kiṃ punastau ca mānavau | sā tasya garjitaṃ śrutvā rākṣasānāṃ mahācamūḥ || 25 ||

Kanda : Aranyaka Kanda

Sarga :   23

Shloka :   25

प्रहर्षमतुलं लेभे मृत्युपाशावपाशिता । समेयुश्च महात्मानो युद्धदर्शनकांक्षिणः॥ २६॥
praharṣamatulaṃ lebhe mṛtyupāśāvapāśitā | sameyuśca mahātmāno yuddhadarśanakāṃkṣiṇaḥ || 26 ||

Kanda : Aranyaka Kanda

Sarga :   23

Shloka :   26

ऋषयो देवगन्धर्वाः सिद्धाश्च सह चारणैः । समेत्य चोचुः सहितास्तेऽन्योन्यं पुण्यकर्मणः॥ २७॥
ṛṣayo devagandharvāḥ siddhāśca saha cāraṇaiḥ | sametya cocuḥ sahitāste'nyonyaṃ puṇyakarmaṇaḥ || 27 ||

Kanda : Aranyaka Kanda

Sarga :   23

Shloka :   27

स्वस्ति गोब्राह्मणेभ्यस्तु लोकानां ये च सम्मताः । जयतां राघवो युद्धे पौलस्त्यान् रजनीचरान्॥ २८॥
svasti gobrāhmaṇebhyastu lokānāṃ ye ca sammatāḥ | jayatāṃ rāghavo yuddhe paulastyān rajanīcarān || 28 ||

Kanda : Aranyaka Kanda

Sarga :   23

Shloka :   28

चक्रहस्तो यथा विष्णुः सर्वानसुरसत्तमान् । एतच्चान्यच्च बहुशो ब्रुवाणाः परमर्षयः॥ २९॥
cakrahasto yathā viṣṇuḥ sarvānasurasattamān | etaccānyacca bahuśo bruvāṇāḥ paramarṣayaḥ || 29 ||

Kanda : Aranyaka Kanda

Sarga :   23

Shloka :   29

जातकौतूहलास्तत्र विमानस्थाश्च देवताः । ददृशुर्वाहिनीं तेषां राक्षसानां गतायुषाम्॥ ३०॥
jātakautūhalāstatra vimānasthāśca devatāḥ | dadṛśurvāhinīṃ teṣāṃ rākṣasānāṃ gatāyuṣām || 30 ||

Kanda : Aranyaka Kanda

Sarga :   23

Shloka :   30

रथेन तु खरो वेगात् सैन्यस्याग्राद् विनिःसृतः । श्येनगामी पृथुग्रीवो यज्ञशत्रुर्विहंगमः॥ ३१॥
rathena tu kharo vegāt sainyasyāgrād viniḥsṛtaḥ | śyenagāmī pṛthugrīvo yajñaśatrurvihaṃgamaḥ || 31 ||

Kanda : Aranyaka Kanda

Sarga :   23

Shloka :   31

दुर्जयः करवीराक्षः परुषः कालकार्मुकः । हेममाली महामाली सर्पास्यो रुधिराशनः॥ ३२॥
durjayaḥ karavīrākṣaḥ paruṣaḥ kālakārmukaḥ | hemamālī mahāmālī sarpāsyo rudhirāśanaḥ || 32 ||

Kanda : Aranyaka Kanda

Sarga :   23

Shloka :   32

द्वादशैते महावीर्याः प्रतस्थुरभितः खरम् । महाकपालः स्थूलाक्षः प्रमाथस्त्रिशिरास्तथा । चत्वार एते सेनाग्रे दूषणं पृष्ठतोऽन्वयुः॥ ३३॥
dvādaśaite mahāvīryāḥ pratasthurabhitaḥ kharam | mahākapālaḥ sthūlākṣaḥ pramāthastriśirāstathā | catvāra ete senāgre dūṣaṇaṃ pṛṣṭhato'nvayuḥ || 33 ||

Kanda : Aranyaka Kanda

Sarga :   23

Shloka :   33

सा भीमवेगा समराभिकांक्षिणी सुदारुणा राक्षसवीरसेना । तौ राजपुत्रौ सहसाभ्युपेता माला ग्रहाणामिव चन्द्रसूर्यौ॥ ३४॥
sā bhīmavegā samarābhikāṃkṣiṇī sudāruṇā rākṣasavīrasenā | tau rājaputrau sahasābhyupetā mālā grahāṇāmiva candrasūryau || 34 ||

Kanda : Aranyaka Kanda

Sarga :   23

Shloka :   34

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे त्रयोविंशः सर्गः ॥३-२३॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye araṇyakāṇḍe trayoviṃśaḥ sargaḥ || 3-23 ||

Kanda : Aranyaka Kanda

Sarga :   23

Shloka :   35

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In