This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे षड्विंशः सर्गः ॥३-२६॥
śrīmadvālmīkiyarāmāyaṇe araṇyakāṇḍe ṣaḍviṃśaḥ sargaḥ ..3-26..
दूषणस्तु स्वकं सैन्यं हन्यमानं विलोक्य च । संदिदेश महाबाहुर्भीमवेगान् दुरासदान्॥ १॥
dūṣaṇastu svakaṃ sainyaṃ hanyamānaṃ vilokya ca . saṃdideśa mahābāhurbhīmavegān durāsadān.. 1..
राक्षसान् पञ्चसाहस्रान् समरेष्वनिवर्तिनः । ते शूलैः पट्टिशैः खड्गैः शिलावर्षैर्द्रुमैरपि॥ २॥
rākṣasān pañcasāhasrān samareṣvanivartinaḥ . te śūlaiḥ paṭṭiśaiḥ khaḍgaiḥ śilāvarṣairdrumairapi.. 2..
शरवर्षैरविच्छिन्नं ववर्षुस्तं समन्ततः । तद् द्रुमाणां शिलानां च वर्षं प्राणहरं महत्॥ ३॥
śaravarṣairavicchinnaṃ vavarṣustaṃ samantataḥ . tad drumāṇāṃ śilānāṃ ca varṣaṃ prāṇaharaṃ mahat.. 3..
प्रतिजग्राह धर्मात्मा राघवस्तीक्ष्णसायकैः । प्रतिगृह्य च तद् वर्षं निमीलित इवर्षभः॥ ४॥
pratijagrāha dharmātmā rāghavastīkṣṇasāyakaiḥ . pratigṛhya ca tad varṣaṃ nimīlita ivarṣabhaḥ.. 4..
रामः क्रोधं परं लेभे वधार्थं सर्वरक्षसाम् । ततः क्रोधसमाविष्टः प्रदीप्त इव तेजसा॥ ५॥
rāmaḥ krodhaṃ paraṃ lebhe vadhārthaṃ sarvarakṣasām . tataḥ krodhasamāviṣṭaḥ pradīpta iva tejasā.. 5..
शरैरभ्यकिरत् सैन्यं सर्वतः सहदूषणम् । ततः सेनापतिः क्रुद्धो दूषणः शत्रुदूषणः॥ ६॥
śarairabhyakirat sainyaṃ sarvataḥ sahadūṣaṇam . tataḥ senāpatiḥ kruddho dūṣaṇaḥ śatrudūṣaṇaḥ.. 6..
शरैरशनिकल्पैस्तं राघवं समवारयत् । ततो रामः सुसंक्रुद्धः क्षुरेणास्य महद् धनुः॥ ७॥
śarairaśanikalpaistaṃ rāghavaṃ samavārayat . tato rāmaḥ susaṃkruddhaḥ kṣureṇāsya mahad dhanuḥ.. 7..
चिच्छेद समरे वीरश्चर्तुभिश्चतुरो हयान् । हत्वा चाश्वान् शरैस्तीक्ष्णैरर्धचन्द्रेण सारथेः॥ ८॥
ciccheda samare vīraścartubhiścaturo hayān . hatvā cāśvān śaraistīkṣṇairardhacandreṇa sāratheḥ.. 8..
शिरो जहार तद्रक्षस्त्रिभिर्विव्याध वक्षसि । स च्छिन्नधन्वा विरथो हताश्वो हतसारथिः॥ ९॥
śiro jahāra tadrakṣastribhirvivyādha vakṣasi . sa cchinnadhanvā viratho hatāśvo hatasārathiḥ.. 9..
जग्राह गिरिशृङ्गाभं परिघं रोमहर्षणम् । वेष्टितं काञ्चनैः पट्टैर्देवसैन्याभिमर्दनम्॥ १०॥
jagrāha giriśṛṅgābhaṃ parighaṃ romaharṣaṇam . veṣṭitaṃ kāñcanaiḥ paṭṭairdevasainyābhimardanam.. 10..
आयसैः शङ्कुभिस्तीक्ष्णैः कीर्णं परवसोक्षितम् । वज्राशनिसमस्पर्शं परगोपुरदारणम्॥ ११॥
āyasaiḥ śaṅkubhistīkṣṇaiḥ kīrṇaṃ paravasokṣitam . vajrāśanisamasparśaṃ paragopuradāraṇam.. 11..
तं महोरगसंकाशं प्रगृह्य परिघं रणे । दूषणोऽभ्यपतद् रामं क्रूरकर्मा निशाचरः॥ १२॥
taṃ mahoragasaṃkāśaṃ pragṛhya parighaṃ raṇe . dūṣaṇo'bhyapatad rāmaṃ krūrakarmā niśācaraḥ.. 12..
तस्याभिपतमानस्य दूषणस्य च राघवः । द्वाभ्यां शराभ्यां चिच्छेद सहस्ताभरणौ भुजौ॥ १३॥
tasyābhipatamānasya dūṣaṇasya ca rāghavaḥ . dvābhyāṃ śarābhyāṃ ciccheda sahastābharaṇau bhujau.. 13..
भ्रष्टस्तस्य महाकायः पपात रणमूर्धनि । परिघश्छिन्नहस्तस्य शक्रध्वज इवाग्रतः॥ १४॥
bhraṣṭastasya mahākāyaḥ papāta raṇamūrdhani . parighaśchinnahastasya śakradhvaja ivāgrataḥ.. 14..
कराभ्यां च विकीर्णाभ्यां पपात भुवि दूषणः । विषाणाभ्यां विशीर्णाभ्यां मनस्वीव महागजः॥ १५॥
karābhyāṃ ca vikīrṇābhyāṃ papāta bhuvi dūṣaṇaḥ . viṣāṇābhyāṃ viśīrṇābhyāṃ manasvīva mahāgajaḥ.. 15..
दृष्ट्वा तं पतितं भूमौ दूषणं निहतं रणे । साधु साध्विति काकुत्स्थं सर्वभूतान्यपूजयन्॥ १६॥
dṛṣṭvā taṃ patitaṃ bhūmau dūṣaṇaṃ nihataṃ raṇe . sādhu sādhviti kākutsthaṃ sarvabhūtānyapūjayan.. 16..
एतस्मिन्नन्तरे क्रुद्धास्त्रयः सेनाग्रयायिनः । संहत्याभ्यद्रवन् रामं मृत्युपाशावपाशिताः॥ १७॥
etasminnantare kruddhāstrayaḥ senāgrayāyinaḥ . saṃhatyābhyadravan rāmaṃ mṛtyupāśāvapāśitāḥ.. 17..
महाकपालः स्थूलाक्षः प्रमाथी च महाबलः । महाकपालो विपुलं शूलमुद्यम्य राक्षसः॥ १८॥
mahākapālaḥ sthūlākṣaḥ pramāthī ca mahābalaḥ . mahākapālo vipulaṃ śūlamudyamya rākṣasaḥ.. 18..
स्थूलाक्षः पट्टिशं गृह्य प्रमाथी च परश्वधम् । दृष्ट्वैवापततस्तांस्तु राघवः सायकैः शितैः॥ १९॥
sthūlākṣaḥ paṭṭiśaṃ gṛhya pramāthī ca paraśvadham . dṛṣṭvaivāpatatastāṃstu rāghavaḥ sāyakaiḥ śitaiḥ.. 19..
तीक्ष्णाग्रैः प्रतिजग्राह सम्प्राप्तानतिथीनिव । महाकपालस्य शिरश्चिच्छेद रघुनन्दनः॥ २०॥
tīkṣṇāgraiḥ pratijagrāha samprāptānatithīniva . mahākapālasya śiraściccheda raghunandanaḥ.. 20..
असंख्येयैस्तु बाणौघैः प्रममाथ प्रमाथिनम् । स्थूलाक्षस्याक्षिणी स्थूले पूरयामास सायकैः॥ २१॥
asaṃkhyeyaistu bāṇaughaiḥ pramamātha pramāthinam . sthūlākṣasyākṣiṇī sthūle pūrayāmāsa sāyakaiḥ.. 21..
स पपात हतो भूमौ विटपीव महाद्रुमः । दूषणस्यानुगान् पञ्चसाहस्रान् कुपितः क्षणात्॥ २२॥
sa papāta hato bhūmau viṭapīva mahādrumaḥ . dūṣaṇasyānugān pañcasāhasrān kupitaḥ kṣaṇāt.. 22..
हत्वा तु पञ्चसाहस्रैरनयद् यमसादनम् । दूषणं निहतं श्रुत्वा तस्य चैव पदानुगान्॥ २३॥
hatvā tu pañcasāhasrairanayad yamasādanam . dūṣaṇaṃ nihataṃ śrutvā tasya caiva padānugān.. 23..
व्यादिदेश खरः क्रुद्धः सेनाध्यक्षान् महाबलान् । अयं विनिहतः संख्ये दूषणः सपदानुगः॥ २४॥
vyādideśa kharaḥ kruddhaḥ senādhyakṣān mahābalān . ayaṃ vinihataḥ saṃkhye dūṣaṇaḥ sapadānugaḥ.. 24..
महत्या सेनया सार्धं युद्ध्वा रामं कुमानुषम् । शस्त्रैर्नानाविधाकारैर्हनध्वं सर्वराक्षसाः॥ २५॥
mahatyā senayā sārdhaṃ yuddhvā rāmaṃ kumānuṣam . śastrairnānāvidhākārairhanadhvaṃ sarvarākṣasāḥ.. 25..
एवमुक्त्वा खरः क्रुद्धो राममेवाभिदुद्रुवे । श्येनगामी पृथुग्रीवो यज्ञशत्रुर्विहंगमः॥ २६॥
evamuktvā kharaḥ kruddho rāmamevābhidudruve . śyenagāmī pṛthugrīvo yajñaśatrurvihaṃgamaḥ.. 26..
दुर्जयः करवीराक्षः परुषः कालकार्मुकः । हेममाली महामाली सर्पास्यो रुधिराशनः॥ २७॥
durjayaḥ karavīrākṣaḥ paruṣaḥ kālakārmukaḥ . hemamālī mahāmālī sarpāsyo rudhirāśanaḥ.. 27..
द्वादशैते महावीर्या बलाध्यक्षाः ससैनिकाः । राममेवाभ्यधावन्त विसृजन्तः शरोत्तमान्॥ २८॥
dvādaśaite mahāvīryā balādhyakṣāḥ sasainikāḥ . rāmamevābhyadhāvanta visṛjantaḥ śarottamān.. 28..
ततः पावकसंकाशैर्हेमवज्रविभूषितैः । जघान शेषं तेजस्वी तस्य सैन्यस्य सायकैः॥ २९॥
tataḥ pāvakasaṃkāśairhemavajravibhūṣitaiḥ . jaghāna śeṣaṃ tejasvī tasya sainyasya sāyakaiḥ.. 29..
ते रुक्मपुङ्खा विशिखाः सधूमा इव पावकाः । निजघ्नुस्तानि रक्षांसि वज्रा इव महाद्रुमान्॥ ३०॥
te rukmapuṅkhā viśikhāḥ sadhūmā iva pāvakāḥ . nijaghnustāni rakṣāṃsi vajrā iva mahādrumān.. 30..
रक्षसां तु शतं रामः शतेनैकेन किर्णना । सहस्रं तु सहस्रेण जघान रणमूर्धनि॥ ३१॥
rakṣasāṃ tu śataṃ rāmaḥ śatenaikena kirṇanā . sahasraṃ tu sahasreṇa jaghāna raṇamūrdhani.. 31..
तैर्भिन्नवर्माभरणाश्छिन्नभिन्नशरासनाः । निपेतुः शोणितादिग्धा धरण्यां रजनीचराः॥ ३२॥
tairbhinnavarmābharaṇāśchinnabhinnaśarāsanāḥ . nipetuḥ śoṇitādigdhā dharaṇyāṃ rajanīcarāḥ.. 32..
तैर्मुक्तकेशैः समरे पतितैः शोणितोक्षितैः । विस्तीर्णा वसुधा कृत्स्ना महावेदिः कुशैरिव॥ ३३॥
tairmuktakeśaiḥ samare patitaiḥ śoṇitokṣitaiḥ . vistīrṇā vasudhā kṛtsnā mahāvediḥ kuśairiva.. 33..
तत्क्षणे तु महाघोरं वनं निहतराक्षसम् । बभूव निरयप्रख्यं मांसशोणितकर्दमम्॥ ३४॥
tatkṣaṇe tu mahāghoraṃ vanaṃ nihatarākṣasam . babhūva nirayaprakhyaṃ māṃsaśoṇitakardamam.. 34..
चतुर्दशसहस्राणि रक्षसां भीमकर्मणाम् । हतान्येकेन रामेण मानुषेण पदातिना॥ ३५॥
caturdaśasahasrāṇi rakṣasāṃ bhīmakarmaṇām . hatānyekena rāmeṇa mānuṣeṇa padātinā.. 35..
तस्य सैन्यस्य सर्वस्य खरः शेषो महारथः । राक्षसस्त्रिशिराश्चैव रामश्च रिपुसूदनः॥ ३६॥
tasya sainyasya sarvasya kharaḥ śeṣo mahārathaḥ . rākṣasastriśirāścaiva rāmaśca ripusūdanaḥ.. 36..
शेषा हता महावीर्या राक्षसा रणमूर्धनि । घोरा दुर्विषहाः सर्वे लक्ष्मणस्याग्रजेन ते॥ ३७॥
śeṣā hatā mahāvīryā rākṣasā raṇamūrdhani . ghorā durviṣahāḥ sarve lakṣmaṇasyāgrajena te.. 37..
ततस्तु तद्भीमबलं महाहवे समीक्ष्य रामेण हतं बलीयसा । रथेन रामं महता खरस्ततः समाससादेन्द्र इवोद्यताशनिः॥ ३८॥
tatastu tadbhīmabalaṃ mahāhave samīkṣya rāmeṇa hataṃ balīyasā . rathena rāmaṃ mahatā kharastataḥ samāsasādendra ivodyatāśaniḥ.. 38..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे षड्विंशः सर्गः ॥३-२६॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye araṇyakāṇḍe ṣaḍviṃśaḥ sargaḥ ..3-26..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In