This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Aranyaka Kanda- Sarga 26

Rama Kills Dhooshana

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे षड्विंशः सर्गः ॥३-२६॥
śrīmadvālmīkiyarāmāyaṇe araṇyakāṇḍe ṣaḍviṃśaḥ sargaḥ || 3-26 ||

Kanda : Aranyaka Kanda

Sarga :   26

Shloka :   0

दूषणस्तु स्वकं सैन्यं हन्यमानं विलोक्य च । संदिदेश महाबाहुर्भीमवेगान् दुरासदान्॥ १॥
dūṣaṇastu svakaṃ sainyaṃ hanyamānaṃ vilokya ca | saṃdideśa mahābāhurbhīmavegān durāsadān || 1 ||

Kanda : Aranyaka Kanda

Sarga :   26

Shloka :   1

राक्षसान् पञ्चसाहस्रान् समरेष्वनिवर्तिनः । ते शूलैः पट्टिशैः खड्गैः शिलावर्षैर्द्रुमैरपि॥ २॥
rākṣasān pañcasāhasrān samareṣvanivartinaḥ | te śūlaiḥ paṭṭiśaiḥ khaḍgaiḥ śilāvarṣairdrumairapi || 2 ||

Kanda : Aranyaka Kanda

Sarga :   26

Shloka :   2

शरवर्षैरविच्छिन्नं ववर्षुस्तं समन्ततः । तद् द्रुमाणां शिलानां च वर्षं प्राणहरं महत्॥ ३॥
śaravarṣairavicchinnaṃ vavarṣustaṃ samantataḥ | tad drumāṇāṃ śilānāṃ ca varṣaṃ prāṇaharaṃ mahat || 3 ||

Kanda : Aranyaka Kanda

Sarga :   26

Shloka :   3

प्रतिजग्राह धर्मात्मा राघवस्तीक्ष्णसायकैः । प्रतिगृह्य च तद् वर्षं निमीलित इवर्षभः॥ ४॥
pratijagrāha dharmātmā rāghavastīkṣṇasāyakaiḥ | pratigṛhya ca tad varṣaṃ nimīlita ivarṣabhaḥ || 4 ||

Kanda : Aranyaka Kanda

Sarga :   26

Shloka :   4

रामः क्रोधं परं लेभे वधार्थं सर्वरक्षसाम् । ततः क्रोधसमाविष्टः प्रदीप्त इव तेजसा॥ ५॥
rāmaḥ krodhaṃ paraṃ lebhe vadhārthaṃ sarvarakṣasām | tataḥ krodhasamāviṣṭaḥ pradīpta iva tejasā || 5 ||

Kanda : Aranyaka Kanda

Sarga :   26

Shloka :   5

शरैरभ्यकिरत् सैन्यं सर्वतः सहदूषणम् । ततः सेनापतिः क्रुद्धो दूषणः शत्रुदूषणः॥ ६॥
śarairabhyakirat sainyaṃ sarvataḥ sahadūṣaṇam | tataḥ senāpatiḥ kruddho dūṣaṇaḥ śatrudūṣaṇaḥ || 6 ||

Kanda : Aranyaka Kanda

Sarga :   26

Shloka :   6

शरैरशनिकल्पैस्तं राघवं समवारयत् । ततो रामः सुसंक्रुद्धः क्षुरेणास्य महद् धनुः॥ ७॥
śarairaśanikalpaistaṃ rāghavaṃ samavārayat | tato rāmaḥ susaṃkruddhaḥ kṣureṇāsya mahad dhanuḥ || 7 ||

Kanda : Aranyaka Kanda

Sarga :   26

Shloka :   7

चिच्छेद समरे वीरश्चर्तुभिश्चतुरो हयान् । हत्वा चाश्वान् शरैस्तीक्ष्णैरर्धचन्द्रेण सारथेः॥ ८॥
ciccheda samare vīraścartubhiścaturo hayān | hatvā cāśvān śaraistīkṣṇairardhacandreṇa sāratheḥ || 8 ||

Kanda : Aranyaka Kanda

Sarga :   26

Shloka :   8

शिरो जहार तद्रक्षस्त्रिभिर्विव्याध वक्षसि । स च्छिन्नधन्वा विरथो हताश्वो हतसारथिः॥ ९॥
śiro jahāra tadrakṣastribhirvivyādha vakṣasi | sa cchinnadhanvā viratho hatāśvo hatasārathiḥ || 9 ||

Kanda : Aranyaka Kanda

Sarga :   26

Shloka :   9

जग्राह गिरिशृङ्गाभं परिघं रोमहर्षणम् । वेष्टितं काञ्चनैः पट्टैर्देवसैन्याभिमर्दनम्॥ १०॥
jagrāha giriśṛṅgābhaṃ parighaṃ romaharṣaṇam | veṣṭitaṃ kāñcanaiḥ paṭṭairdevasainyābhimardanam || 10 ||

Kanda : Aranyaka Kanda

Sarga :   26

Shloka :   10

आयसैः शङ्कुभिस्तीक्ष्णैः कीर्णं परवसोक्षितम् । वज्राशनिसमस्पर्शं परगोपुरदारणम्॥ ११॥
āyasaiḥ śaṅkubhistīkṣṇaiḥ kīrṇaṃ paravasokṣitam | vajrāśanisamasparśaṃ paragopuradāraṇam || 11 ||

Kanda : Aranyaka Kanda

Sarga :   26

Shloka :   11

तं महोरगसंकाशं प्रगृह्य परिघं रणे । दूषणोऽभ्यपतद् रामं क्रूरकर्मा निशाचरः॥ १२॥
taṃ mahoragasaṃkāśaṃ pragṛhya parighaṃ raṇe | dūṣaṇo'bhyapatad rāmaṃ krūrakarmā niśācaraḥ || 12 ||

Kanda : Aranyaka Kanda

Sarga :   26

Shloka :   12

तस्याभिपतमानस्य दूषणस्य च राघवः । द्वाभ्यां शराभ्यां चिच्छेद सहस्ताभरणौ भुजौ॥ १३॥
tasyābhipatamānasya dūṣaṇasya ca rāghavaḥ | dvābhyāṃ śarābhyāṃ ciccheda sahastābharaṇau bhujau || 13 ||

Kanda : Aranyaka Kanda

Sarga :   26

Shloka :   13

भ्रष्टस्तस्य महाकायः पपात रणमूर्धनि । परिघश्छिन्नहस्तस्य शक्रध्वज इवाग्रतः॥ १४॥
bhraṣṭastasya mahākāyaḥ papāta raṇamūrdhani | parighaśchinnahastasya śakradhvaja ivāgrataḥ || 14 ||

Kanda : Aranyaka Kanda

Sarga :   26

Shloka :   14

कराभ्यां च विकीर्णाभ्यां पपात भुवि दूषणः । विषाणाभ्यां विशीर्णाभ्यां मनस्वीव महागजः॥ १५॥
karābhyāṃ ca vikīrṇābhyāṃ papāta bhuvi dūṣaṇaḥ | viṣāṇābhyāṃ viśīrṇābhyāṃ manasvīva mahāgajaḥ || 15 ||

Kanda : Aranyaka Kanda

Sarga :   26

Shloka :   15

दृष्ट्वा तं पतितं भूमौ दूषणं निहतं रणे । साधु साध्विति काकुत्स्थं सर्वभूतान्यपूजयन्॥ १६॥
dṛṣṭvā taṃ patitaṃ bhūmau dūṣaṇaṃ nihataṃ raṇe | sādhu sādhviti kākutsthaṃ sarvabhūtānyapūjayan || 16 ||

Kanda : Aranyaka Kanda

Sarga :   26

Shloka :   16

एतस्मिन्नन्तरे क्रुद्धास्त्रयः सेनाग्रयायिनः । संहत्याभ्यद्रवन् रामं मृत्युपाशावपाशिताः॥ १७॥
etasminnantare kruddhāstrayaḥ senāgrayāyinaḥ | saṃhatyābhyadravan rāmaṃ mṛtyupāśāvapāśitāḥ || 17 ||

Kanda : Aranyaka Kanda

Sarga :   26

Shloka :   17

महाकपालः स्थूलाक्षः प्रमाथी च महाबलः । महाकपालो विपुलं शूलमुद्यम्य राक्षसः॥ १८॥
mahākapālaḥ sthūlākṣaḥ pramāthī ca mahābalaḥ | mahākapālo vipulaṃ śūlamudyamya rākṣasaḥ || 18 ||

Kanda : Aranyaka Kanda

Sarga :   26

Shloka :   18

स्थूलाक्षः पट्टिशं गृह्य प्रमाथी च परश्वधम् । दृष्ट्वैवापततस्तांस्तु राघवः सायकैः शितैः॥ १९॥
sthūlākṣaḥ paṭṭiśaṃ gṛhya pramāthī ca paraśvadham | dṛṣṭvaivāpatatastāṃstu rāghavaḥ sāyakaiḥ śitaiḥ || 19 ||

Kanda : Aranyaka Kanda

Sarga :   26

Shloka :   19

तीक्ष्णाग्रैः प्रतिजग्राह सम्प्राप्तानतिथीनिव । महाकपालस्य शिरश्चिच्छेद रघुनन्दनः॥ २०॥
tīkṣṇāgraiḥ pratijagrāha samprāptānatithīniva | mahākapālasya śiraściccheda raghunandanaḥ || 20 ||

Kanda : Aranyaka Kanda

Sarga :   26

Shloka :   20

असंख्येयैस्तु बाणौघैः प्रममाथ प्रमाथिनम् । स्थूलाक्षस्याक्षिणी स्थूले पूरयामास सायकैः॥ २१॥
asaṃkhyeyaistu bāṇaughaiḥ pramamātha pramāthinam | sthūlākṣasyākṣiṇī sthūle pūrayāmāsa sāyakaiḥ || 21 ||

Kanda : Aranyaka Kanda

Sarga :   26

Shloka :   21

स पपात हतो भूमौ विटपीव महाद्रुमः । दूषणस्यानुगान् पञ्चसाहस्रान् कुपितः क्षणात्॥ २२॥
sa papāta hato bhūmau viṭapīva mahādrumaḥ | dūṣaṇasyānugān pañcasāhasrān kupitaḥ kṣaṇāt || 22 ||

Kanda : Aranyaka Kanda

Sarga :   26

Shloka :   22

हत्वा तु पञ्चसाहस्रैरनयद् यमसादनम् । दूषणं निहतं श्रुत्वा तस्य चैव पदानुगान्॥ २३॥
hatvā tu pañcasāhasrairanayad yamasādanam | dūṣaṇaṃ nihataṃ śrutvā tasya caiva padānugān || 23 ||

Kanda : Aranyaka Kanda

Sarga :   26

Shloka :   23

व्यादिदेश खरः क्रुद्धः सेनाध्यक्षान् महाबलान् । अयं विनिहतः संख्ये दूषणः सपदानुगः॥ २४॥
vyādideśa kharaḥ kruddhaḥ senādhyakṣān mahābalān | ayaṃ vinihataḥ saṃkhye dūṣaṇaḥ sapadānugaḥ || 24 ||

Kanda : Aranyaka Kanda

Sarga :   26

Shloka :   24

महत्या सेनया सार्धं युद‍्ध्वा रामं कुमानुषम् । शस्त्रैर्नानाविधाकारैर्हनध्वं सर्वराक्षसाः॥ २५॥
mahatyā senayā sārdhaṃ yuda‍्dhvā rāmaṃ kumānuṣam | śastrairnānāvidhākārairhanadhvaṃ sarvarākṣasāḥ || 25 ||

Kanda : Aranyaka Kanda

Sarga :   26

Shloka :   25

एवमुक्त्वा खरः क्रुद्धो राममेवाभिदुद्रुवे । श्येनगामी पृथुग्रीवो यज्ञशत्रुर्विहंगमः॥ २६॥
evamuktvā kharaḥ kruddho rāmamevābhidudruve | śyenagāmī pṛthugrīvo yajñaśatrurvihaṃgamaḥ || 26 ||

Kanda : Aranyaka Kanda

Sarga :   26

Shloka :   26

दुर्जयः करवीराक्षः परुषः कालकार्मुकः । हेममाली महामाली सर्पास्यो रुधिराशनः॥ २७॥
durjayaḥ karavīrākṣaḥ paruṣaḥ kālakārmukaḥ | hemamālī mahāmālī sarpāsyo rudhirāśanaḥ || 27 ||

Kanda : Aranyaka Kanda

Sarga :   26

Shloka :   27

द्वादशैते महावीर्या बलाध्यक्षाः ससैनिकाः । राममेवाभ्यधावन्त विसृजन्तः शरोत्तमान्॥ २८॥
dvādaśaite mahāvīryā balādhyakṣāḥ sasainikāḥ | rāmamevābhyadhāvanta visṛjantaḥ śarottamān || 28 ||

Kanda : Aranyaka Kanda

Sarga :   26

Shloka :   28

ततः पावकसंकाशैर्हेमवज्रविभूषितैः । जघान शेषं तेजस्वी तस्य सैन्यस्य सायकैः॥ २९॥
tataḥ pāvakasaṃkāśairhemavajravibhūṣitaiḥ | jaghāna śeṣaṃ tejasvī tasya sainyasya sāyakaiḥ || 29 ||

Kanda : Aranyaka Kanda

Sarga :   26

Shloka :   29

ते रुक्मपुङ्खा विशिखाः सधूमा इव पावकाः । निजघ्नुस्तानि रक्षांसि वज्रा इव महाद्रुमान्॥ ३०॥
te rukmapuṅkhā viśikhāḥ sadhūmā iva pāvakāḥ | nijaghnustāni rakṣāṃsi vajrā iva mahādrumān || 30 ||

Kanda : Aranyaka Kanda

Sarga :   26

Shloka :   30

रक्षसां तु शतं रामः शतेनैकेन ‍किर्णना । सहस्रं तु सहस्रेण जघान रणमूर्धनि॥ ३१॥
rakṣasāṃ tu śataṃ rāmaḥ śatenaikena ‍kirṇanā | sahasraṃ tu sahasreṇa jaghāna raṇamūrdhani || 31 ||

Kanda : Aranyaka Kanda

Sarga :   26

Shloka :   31

तैर्भिन्नवर्माभरणाश्छिन्नभिन्नशरासनाः । निपेतुः शोणितादिग्धा धरण्यां रजनीचराः॥ ३२॥
tairbhinnavarmābharaṇāśchinnabhinnaśarāsanāḥ | nipetuḥ śoṇitādigdhā dharaṇyāṃ rajanīcarāḥ || 32 ||

Kanda : Aranyaka Kanda

Sarga :   26

Shloka :   32

तैर्मुक्तकेशैः समरे पतितैः शोणितोक्षितैः । विस्तीर्णा वसुधा कृत्स्ना महावेदिः कुशैरिव॥ ३३॥
tairmuktakeśaiḥ samare patitaiḥ śoṇitokṣitaiḥ | vistīrṇā vasudhā kṛtsnā mahāvediḥ kuśairiva || 33 ||

Kanda : Aranyaka Kanda

Sarga :   26

Shloka :   33

तत्क्षणे तु महाघोरं वनं निहतराक्षसम् । बभूव निरयप्रख्यं मांसशोणितकर्दमम्॥ ३४॥
tatkṣaṇe tu mahāghoraṃ vanaṃ nihatarākṣasam | babhūva nirayaprakhyaṃ māṃsaśoṇitakardamam || 34 ||

Kanda : Aranyaka Kanda

Sarga :   26

Shloka :   34

चतुर्दशसहस्राणि रक्षसां भीमकर्मणाम् । हतान्येकेन रामेण मानुषेण पदातिना॥ ३५॥
caturdaśasahasrāṇi rakṣasāṃ bhīmakarmaṇām | hatānyekena rāmeṇa mānuṣeṇa padātinā || 35 ||

Kanda : Aranyaka Kanda

Sarga :   26

Shloka :   35

तस्य सैन्यस्य सर्वस्य खरः शेषो महारथः । राक्षसस्त्रिशिराश्चैव रामश्च रिपुसूदनः॥ ३६॥
tasya sainyasya sarvasya kharaḥ śeṣo mahārathaḥ | rākṣasastriśirāścaiva rāmaśca ripusūdanaḥ || 36 ||

Kanda : Aranyaka Kanda

Sarga :   26

Shloka :   36

शेषा हता महावीर्या राक्षसा रणमूर्धनि । घोरा दुर्विषहाः सर्वे लक्ष्मणस्याग्रजेन ते॥ ३७॥
śeṣā hatā mahāvīryā rākṣasā raṇamūrdhani | ghorā durviṣahāḥ sarve lakṣmaṇasyāgrajena te || 37 ||

Kanda : Aranyaka Kanda

Sarga :   26

Shloka :   37

ततस्तु तद्भीमबलं महाहवे समीक्ष्य रामेण हतं बलीयसा । रथेन रामं महता खरस्ततः समाससादेन्द्र इवोद्यताशनिः॥ ३८॥
tatastu tadbhīmabalaṃ mahāhave samīkṣya rāmeṇa hataṃ balīyasā | rathena rāmaṃ mahatā kharastataḥ samāsasādendra ivodyatāśaniḥ || 38 ||

Kanda : Aranyaka Kanda

Sarga :   26

Shloka :   38

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे षड्विंशः सर्गः ॥३-२६॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye araṇyakāṇḍe ṣaḍviṃśaḥ sargaḥ || 3-26 ||

Kanda : Aranyaka Kanda

Sarga :   26

Shloka :   39

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In