This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Aranyaka Kanda- Sarga 27

Rama Kills Trisiras

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे सप्तविंशः सर्गः ॥३-२७॥
śrīmadvālmīkiyarāmāyaṇe araṇyakāṇḍe saptaviṃśaḥ sargaḥ || 3-27 ||

Kanda : Aranyaka Kanda

Sarga :   27

Shloka :   0

खरं तु रामाभिमुखं प्रयान्तं वाहिनीपतिः । राक्षसस्त्रिशिरा नाम संनिपत्येदमब्रवीत्॥ १॥
kharaṃ tu rāmābhimukhaṃ prayāntaṃ vāhinīpatiḥ | rākṣasastriśirā nāma saṃnipatyedamabravīt || 1 ||

Kanda : Aranyaka Kanda

Sarga :   27

Shloka :   1

मां नियोजय विक्रान्तं त्वं निवर्तस्व साहसात् । पश्य रामं महाबाहुं संयुगे विनिपातितम्॥ २॥
māṃ niyojaya vikrāntaṃ tvaṃ nivartasva sāhasāt | paśya rāmaṃ mahābāhuṃ saṃyuge vinipātitam || 2 ||

Kanda : Aranyaka Kanda

Sarga :   27

Shloka :   2

प्रतिजानामि ते सत्यमायुधं चाहमालभे । यथा रामं वधिष्यामि वधार्हं सर्वरक्षसाम्॥ ३॥
pratijānāmi te satyamāyudhaṃ cāhamālabhe | yathā rāmaṃ vadhiṣyāmi vadhārhaṃ sarvarakṣasām || 3 ||

Kanda : Aranyaka Kanda

Sarga :   27

Shloka :   3

अहं वास्य रणे मृत्युरेष वा समरे मम । विनिवर्त्य रणोत्साहं मुहूर्तं प्राश्निको भव॥ ४॥
ahaṃ vāsya raṇe mṛtyureṣa vā samare mama | vinivartya raṇotsāhaṃ muhūrtaṃ prāśniko bhava || 4 ||

Kanda : Aranyaka Kanda

Sarga :   27

Shloka :   4

प्रहृष्टो वा हते रामे जनस्थानं प्रयास्यसि । मयि वा निहते रामं संयुगाय प्रयास्यसि॥ ५॥
prahṛṣṭo vā hate rāme janasthānaṃ prayāsyasi | mayi vā nihate rāmaṃ saṃyugāya prayāsyasi || 5 ||

Kanda : Aranyaka Kanda

Sarga :   27

Shloka :   5

खरस्त्रिशिरसा तेन मृत्युलोभात् प्रसादितः । गच्छ युध्येत्यनुज्ञातो राघवाभिमुखो ययौ॥ ६॥
kharastriśirasā tena mṛtyulobhāt prasāditaḥ | gaccha yudhyetyanujñāto rāghavābhimukho yayau || 6 ||

Kanda : Aranyaka Kanda

Sarga :   27

Shloka :   6

त्रिशिरास्तु रथेनैव वाजियुक्तेन भास्वता । अभ्यद्रवद् रणे रामं त्रिशृङ्ग इव पर्वतः॥ ७॥
triśirāstu rathenaiva vājiyuktena bhāsvatā | abhyadravad raṇe rāmaṃ triśṛṅga iva parvataḥ || 7 ||

Kanda : Aranyaka Kanda

Sarga :   27

Shloka :   7

शरधारासमूहान् स महामेघ इवोत्सृजन् । व्यसृजत् सदृशं नादं जलार्द्रस्येव दुन्दुभेः॥ ८॥
śaradhārāsamūhān sa mahāmegha ivotsṛjan | vyasṛjat sadṛśaṃ nādaṃ jalārdrasyeva dundubheḥ || 8 ||

Kanda : Aranyaka Kanda

Sarga :   27

Shloka :   8

आगच्छन्तं त्रिशिरसं राक्षसं प्रेक्ष्य राघवः । धनुषा प्रतिजग्राह विधुन्वन् सायकान् शितान्॥ ९॥
āgacchantaṃ triśirasaṃ rākṣasaṃ prekṣya rāghavaḥ | dhanuṣā pratijagrāha vidhunvan sāyakān śitān || 9 ||

Kanda : Aranyaka Kanda

Sarga :   27

Shloka :   9

स सम्प्रहारस्तुमुलो रामत्रिशिरसोस्तदा । सम्बभूवातिबलिनोः सिंहकुञ्जरयोरिव॥ १०॥
sa samprahārastumulo rāmatriśirasostadā | sambabhūvātibalinoḥ siṃhakuñjarayoriva || 10 ||

Kanda : Aranyaka Kanda

Sarga :   27

Shloka :   10

ततस्त्रिशिरसा बाणैर्ललाटे ताडितस्त्रिभिः । अमर्षी कुपितो रामः संरब्ध इदमब्रवीत्॥ ११॥
tatastriśirasā bāṇairlalāṭe tāḍitastribhiḥ | amarṣī kupito rāmaḥ saṃrabdha idamabravīt || 11 ||

Kanda : Aranyaka Kanda

Sarga :   27

Shloka :   11

अहो विक्रमशूरस्य राक्षसस्येदृशं बलम् । पुष्पैरिव शरैर्योऽहं ललाटेऽस्मि परिक्षतः॥ १२॥
aho vikramaśūrasya rākṣasasyedṛśaṃ balam | puṣpairiva śarairyo'haṃ lalāṭe'smi parikṣataḥ || 12 ||

Kanda : Aranyaka Kanda

Sarga :   27

Shloka :   12

ममापि प्रतिगृह्णीष्व शरांश्चापगुणाच्च्युतान् । एवमुक्त्वा सुसंरब्धः शरानाशीविषोपमान्॥ १३॥
mamāpi pratigṛhṇīṣva śarāṃścāpaguṇāccyutān | evamuktvā susaṃrabdhaḥ śarānāśīviṣopamān || 13 ||

Kanda : Aranyaka Kanda

Sarga :   27

Shloka :   13

त्रिशिरोवक्षसि क्रुद्धो निजघान चतुर्दश । चतुर्भिस्तुरगानस्य शरैः संनतपर्वभिः॥ १४॥
triśirovakṣasi kruddho nijaghāna caturdaśa | caturbhisturagānasya śaraiḥ saṃnataparvabhiḥ || 14 ||

Kanda : Aranyaka Kanda

Sarga :   27

Shloka :   14

न्यपातयत तेजस्वी चतुरस्तस्य वाजिनः । अष्टभिः सायकैः सूतं रथोपस्थे न्यपातयत्॥ १५॥
nyapātayata tejasvī caturastasya vājinaḥ | aṣṭabhiḥ sāyakaiḥ sūtaṃ rathopasthe nyapātayat || 15 ||

Kanda : Aranyaka Kanda

Sarga :   27

Shloka :   15

रामश्चिच्छेद बाणेन ध्वजं चास्य समुच्छ्रितम् । ततो हतरथात् तस्मादुत्पतन्तं निशाचरम्॥ १६॥
rāmaściccheda bāṇena dhvajaṃ cāsya samucchritam | tato hatarathāt tasmādutpatantaṃ niśācaram || 16 ||

Kanda : Aranyaka Kanda

Sarga :   27

Shloka :   16

चिच्छेद रामस्तं बाणैर्हृदये सोऽभवज्जडः । सायकैश्चाप्रमेयात्मा सामर्षस्तस्य रक्षसः॥ १७॥
ciccheda rāmastaṃ bāṇairhṛdaye so'bhavajjaḍaḥ | sāyakaiścāprameyātmā sāmarṣastasya rakṣasaḥ || 17 ||

Kanda : Aranyaka Kanda

Sarga :   27

Shloka :   17

शिरांस्यपातयत् त्रीणि वेगवद्भिस्त्रिभिः शरैः । स धूमशोणितोद‍्गारी रामबाणाभिपीडितः॥ १८॥
śirāṃsyapātayat trīṇi vegavadbhistribhiḥ śaraiḥ | sa dhūmaśoṇitoda‍्gārī rāmabāṇābhipīḍitaḥ || 18 ||

Kanda : Aranyaka Kanda

Sarga :   27

Shloka :   18

न्यपतत् पतितैः पूर्वं समरस्थो निशाचरः । हतशेषास्ततो भग्ना राक्षसाः खरसंश्रयाः॥ १९॥
nyapatat patitaiḥ pūrvaṃ samarastho niśācaraḥ | hataśeṣāstato bhagnā rākṣasāḥ kharasaṃśrayāḥ || 19 ||

Kanda : Aranyaka Kanda

Sarga :   27

Shloka :   19

द्रवन्ति स्म न तिष्ठन्ति व्याघ्रत्रस्ता मृगा इव । तान् खरो द्रवतो दृष्ट्वा निवर्त्य रुषितस्त्वरन् । राममेवाभिदुद्राव राहुश्चन्द्रमसं यथा॥ २०॥
dravanti sma na tiṣṭhanti vyāghratrastā mṛgā iva | tān kharo dravato dṛṣṭvā nivartya ruṣitastvaran | rāmamevābhidudrāva rāhuścandramasaṃ yathā || 20 ||

Kanda : Aranyaka Kanda

Sarga :   27

Shloka :   20

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे सप्तविंशः सर्गः ॥३-२७॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye araṇyakāṇḍe saptaviṃśaḥ sargaḥ || 3-27 ||

Kanda : Aranyaka Kanda

Sarga :   27

Shloka :   21

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In