This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे सप्तविंशः सर्गः ॥३-२७॥
śrīmadvālmīkiyarāmāyaṇe araṇyakāṇḍe saptaviṃśaḥ sargaḥ ..3-27..
खरं तु रामाभिमुखं प्रयान्तं वाहिनीपतिः । राक्षसस्त्रिशिरा नाम संनिपत्येदमब्रवीत्॥ १॥
kharaṃ tu rāmābhimukhaṃ prayāntaṃ vāhinīpatiḥ . rākṣasastriśirā nāma saṃnipatyedamabravīt.. 1..
मां नियोजय विक्रान्तं त्वं निवर्तस्व साहसात् । पश्य रामं महाबाहुं संयुगे विनिपातितम्॥ २॥
māṃ niyojaya vikrāntaṃ tvaṃ nivartasva sāhasāt . paśya rāmaṃ mahābāhuṃ saṃyuge vinipātitam.. 2..
प्रतिजानामि ते सत्यमायुधं चाहमालभे । यथा रामं वधिष्यामि वधार्हं सर्वरक्षसाम्॥ ३॥
pratijānāmi te satyamāyudhaṃ cāhamālabhe . yathā rāmaṃ vadhiṣyāmi vadhārhaṃ sarvarakṣasām.. 3..
अहं वास्य रणे मृत्युरेष वा समरे मम । विनिवर्त्य रणोत्साहं मुहूर्तं प्राश्निको भव॥ ४॥
ahaṃ vāsya raṇe mṛtyureṣa vā samare mama . vinivartya raṇotsāhaṃ muhūrtaṃ prāśniko bhava.. 4..
प्रहृष्टो वा हते रामे जनस्थानं प्रयास्यसि । मयि वा निहते रामं संयुगाय प्रयास्यसि॥ ५॥
prahṛṣṭo vā hate rāme janasthānaṃ prayāsyasi . mayi vā nihate rāmaṃ saṃyugāya prayāsyasi.. 5..
खरस्त्रिशिरसा तेन मृत्युलोभात् प्रसादितः । गच्छ युध्येत्यनुज्ञातो राघवाभिमुखो ययौ॥ ६॥
kharastriśirasā tena mṛtyulobhāt prasāditaḥ . gaccha yudhyetyanujñāto rāghavābhimukho yayau.. 6..
त्रिशिरास्तु रथेनैव वाजियुक्तेन भास्वता । अभ्यद्रवद् रणे रामं त्रिशृङ्ग इव पर्वतः॥ ७॥
triśirāstu rathenaiva vājiyuktena bhāsvatā . abhyadravad raṇe rāmaṃ triśṛṅga iva parvataḥ.. 7..
शरधारासमूहान् स महामेघ इवोत्सृजन् । व्यसृजत् सदृशं नादं जलार्द्रस्येव दुन्दुभेः॥ ८॥
śaradhārāsamūhān sa mahāmegha ivotsṛjan . vyasṛjat sadṛśaṃ nādaṃ jalārdrasyeva dundubheḥ.. 8..
आगच्छन्तं त्रिशिरसं राक्षसं प्रेक्ष्य राघवः । धनुषा प्रतिजग्राह विधुन्वन् सायकान् शितान्॥ ९॥
āgacchantaṃ triśirasaṃ rākṣasaṃ prekṣya rāghavaḥ . dhanuṣā pratijagrāha vidhunvan sāyakān śitān.. 9..
स सम्प्रहारस्तुमुलो रामत्रिशिरसोस्तदा । सम्बभूवातिबलिनोः सिंहकुञ्जरयोरिव॥ १०॥
sa samprahārastumulo rāmatriśirasostadā . sambabhūvātibalinoḥ siṃhakuñjarayoriva.. 10..
ततस्त्रिशिरसा बाणैर्ललाटे ताडितस्त्रिभिः । अमर्षी कुपितो रामः संरब्ध इदमब्रवीत्॥ ११॥
tatastriśirasā bāṇairlalāṭe tāḍitastribhiḥ . amarṣī kupito rāmaḥ saṃrabdha idamabravīt.. 11..
अहो विक्रमशूरस्य राक्षसस्येदृशं बलम् । पुष्पैरिव शरैर्योऽहं ललाटेऽस्मि परिक्षतः॥ १२॥
aho vikramaśūrasya rākṣasasyedṛśaṃ balam . puṣpairiva śarairyo'haṃ lalāṭe'smi parikṣataḥ.. 12..
ममापि प्रतिगृह्णीष्व शरांश्चापगुणाच्च्युतान् । एवमुक्त्वा सुसंरब्धः शरानाशीविषोपमान्॥ १३॥
mamāpi pratigṛhṇīṣva śarāṃścāpaguṇāccyutān . evamuktvā susaṃrabdhaḥ śarānāśīviṣopamān.. 13..
त्रिशिरोवक्षसि क्रुद्धो निजघान चतुर्दश । चतुर्भिस्तुरगानस्य शरैः संनतपर्वभिः॥ १४॥
triśirovakṣasi kruddho nijaghāna caturdaśa . caturbhisturagānasya śaraiḥ saṃnataparvabhiḥ.. 14..
न्यपातयत तेजस्वी चतुरस्तस्य वाजिनः । अष्टभिः सायकैः सूतं रथोपस्थे न्यपातयत्॥ १५॥
nyapātayata tejasvī caturastasya vājinaḥ . aṣṭabhiḥ sāyakaiḥ sūtaṃ rathopasthe nyapātayat.. 15..
रामश्चिच्छेद बाणेन ध्वजं चास्य समुच्छ्रितम् । ततो हतरथात् तस्मादुत्पतन्तं निशाचरम्॥ १६॥
rāmaściccheda bāṇena dhvajaṃ cāsya samucchritam . tato hatarathāt tasmādutpatantaṃ niśācaram.. 16..
चिच्छेद रामस्तं बाणैर्हृदये सोऽभवज्जडः । सायकैश्चाप्रमेयात्मा सामर्षस्तस्य रक्षसः॥ १७॥
ciccheda rāmastaṃ bāṇairhṛdaye so'bhavajjaḍaḥ . sāyakaiścāprameyātmā sāmarṣastasya rakṣasaḥ.. 17..
शिरांस्यपातयत् त्रीणि वेगवद्भिस्त्रिभिः शरैः । स धूमशोणितोद्गारी रामबाणाभिपीडितः॥ १८॥
śirāṃsyapātayat trīṇi vegavadbhistribhiḥ śaraiḥ . sa dhūmaśoṇitodgārī rāmabāṇābhipīḍitaḥ.. 18..
न्यपतत् पतितैः पूर्वं समरस्थो निशाचरः । हतशेषास्ततो भग्ना राक्षसाः खरसंश्रयाः॥ १९॥
nyapatat patitaiḥ pūrvaṃ samarastho niśācaraḥ . hataśeṣāstato bhagnā rākṣasāḥ kharasaṃśrayāḥ.. 19..
द्रवन्ति स्म न तिष्ठन्ति व्याघ्रत्रस्ता मृगा इव । तान् खरो द्रवतो दृष्ट्वा निवर्त्य रुषितस्त्वरन् । राममेवाभिदुद्राव राहुश्चन्द्रमसं यथा॥ २०॥
dravanti sma na tiṣṭhanti vyāghratrastā mṛgā iva . tān kharo dravato dṛṣṭvā nivartya ruṣitastvaran . rāmamevābhidudrāva rāhuścandramasaṃ yathā.. 20..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे सप्तविंशः सर्गः ॥३-२७॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye araṇyakāṇḍe saptaviṃśaḥ sargaḥ ..3-27..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In