This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे अष्टाविंशः सर्गः ॥३-२८॥
śrīmadvālmīkiyarāmāyaṇe araṇyakāṇḍe aṣṭāviṃśaḥ sargaḥ ..3-28..
निहतं दूषणं दृष्ट्वा रणे त्रिशिरसा सह । खरस्याप्यभवत् त्रासो दृष्ट्वा रामस्य विक्रमम्॥ १॥
nihataṃ dūṣaṇaṃ dṛṣṭvā raṇe triśirasā saha . kharasyāpyabhavat trāso dṛṣṭvā rāmasya vikramam.. 1..
स दृष्ट्वा राक्षसं सैन्यमविषह्यं महाबलम् । हतमेकेन रामेण दूषणस्त्रिशिरा अपि॥ २॥
sa dṛṣṭvā rākṣasaṃ sainyamaviṣahyaṃ mahābalam . hatamekena rāmeṇa dūṣaṇastriśirā api.. 2..
तद्बलं हतभूयिष्ठं विमनाः प्रेक्ष्य राक्षसः । आससाद खरो रामं नमुचिर्वासवं यथा॥ ३॥
tadbalaṃ hatabhūyiṣṭhaṃ vimanāḥ prekṣya rākṣasaḥ . āsasāda kharo rāmaṃ namucirvāsavaṃ yathā.. 3..
विकृष्य बलवच्चापं नाराचान् रक्तभोजनान् । खरश्चिक्षेप रामाय क्रुद्धानाशीविषानिव॥ ४॥
vikṛṣya balavaccāpaṃ nārācān raktabhojanān . kharaścikṣepa rāmāya kruddhānāśīviṣāniva.. 4..
ज्यां विधुन्वन् सुबहुशः शिक्षयास्त्राणि दर्शयन् । चचार समरे मार्गान् शरै रथगतः खरः॥ ५॥
jyāṃ vidhunvan subahuśaḥ śikṣayāstrāṇi darśayan . cacāra samare mārgān śarai rathagataḥ kharaḥ.. 5..
स सर्वाश्च दिशो बाणैः प्रदिशश्च महारथः । पूरयामास तं दृष्ट्वा रामोऽपि सुमहद् धनुः॥ ६॥
sa sarvāśca diśo bāṇaiḥ pradiśaśca mahārathaḥ . pūrayāmāsa taṃ dṛṣṭvā rāmo'pi sumahad dhanuḥ.. 6..
स सायकैर्दुर्विषहैर्विस्फुलिङ्गैरिवाग्निभिः । नभश्चकाराविवरं पर्जन्य इव वृष्टिभिः॥ ७॥
sa sāyakairdurviṣahairvisphuliṅgairivāgnibhiḥ . nabhaścakārāvivaraṃ parjanya iva vṛṣṭibhiḥ.. 7..
तद् बभूव शितैर्बाणैः खररामविसर्जितैः । पर्याकाशमनाकाशं सर्वतः शरसंकुलम्॥ ८॥
tad babhūva śitairbāṇaiḥ khararāmavisarjitaiḥ . paryākāśamanākāśaṃ sarvataḥ śarasaṃkulam.. 8..
शरजालावृतः सूर्यो न तदा स्म प्रकाशते । अन्योन्यवधसंरम्भादुभयोः सम्प्रयुध्यतोः॥ ९॥
śarajālāvṛtaḥ sūryo na tadā sma prakāśate . anyonyavadhasaṃrambhādubhayoḥ samprayudhyatoḥ.. 9..
ततो नालीकनाराचैस्तीक्ष्णाग्रैश्च विकर्णिभिः । आजघान रणे रामं तोत्रैरिव महाद्विपम्॥ १०॥
tato nālīkanārācaistīkṣṇāgraiśca vikarṇibhiḥ . ājaghāna raṇe rāmaṃ totrairiva mahādvipam.. 10..
तं रथस्थं धनुष्पाणिं राक्षसं पर्यवस्थितम् । ददृशुः सर्वभूतानि पाशहस्तमिवान्तकम्॥ ११॥
taṃ rathasthaṃ dhanuṣpāṇiṃ rākṣasaṃ paryavasthitam . dadṛśuḥ sarvabhūtāni pāśahastamivāntakam.. 11..
हन्तारं सर्वसैन्यस्य पौरुषे पर्यवस्थितम् । परिश्रान्तं महासत्त्वं मेने रामं खरस्तदा॥ १२॥
hantāraṃ sarvasainyasya pauruṣe paryavasthitam . pariśrāntaṃ mahāsattvaṃ mene rāmaṃ kharastadā.. 12..
तं सिंहमिव विक्रान्तं सिंहविक्रान्तगामिनम् । दृष्ट्वा नोद्विजते रामः सिंहः क्षुद्रमृगं यथा॥ १३॥
taṃ siṃhamiva vikrāntaṃ siṃhavikrāntagāminam . dṛṣṭvā nodvijate rāmaḥ siṃhaḥ kṣudramṛgaṃ yathā.. 13..
ततः सूर्यनिकाशेन रथेन महता खरः । आससादाथ तं रामं पतङ्ग इव पावकम्॥ १४॥
tataḥ sūryanikāśena rathena mahatā kharaḥ . āsasādātha taṃ rāmaṃ pataṅga iva pāvakam.. 14..
ततोऽस्य सशरं चापं मुष्टिदेशे महात्मनः । खरश्चिच्छेद रामस्य दर्शयन् हस्तलाघवम्॥ १५॥
tato'sya saśaraṃ cāpaṃ muṣṭideśe mahātmanaḥ . kharaściccheda rāmasya darśayan hastalāghavam.. 15..
स पुनस्त्वपरान् सप्त शरानादाय मर्मणि । निजघान रणे क्रुद्धः शक्राशनिसमप्रभान्॥ १६॥
sa punastvaparān sapta śarānādāya marmaṇi . nijaghāna raṇe kruddhaḥ śakrāśanisamaprabhān.. 16..
ततः शरसहस्रेण राममप्रतिमौजसम् । अर्दयित्वा महानादं ननाद समरे खरः॥ १७॥
tataḥ śarasahasreṇa rāmamapratimaujasam . ardayitvā mahānādaṃ nanāda samare kharaḥ.. 17..
ततस्तत्प्रहतं बाणैः खरमुक्तैः सुपर्वभिः । पपात कवचं भूमौ रामस्यादित्यवर्चसम्॥ १८॥
tatastatprahataṃ bāṇaiḥ kharamuktaiḥ suparvabhiḥ . papāta kavacaṃ bhūmau rāmasyādityavarcasam.. 18..
स शरैरर्पितः क्रुद्धः सर्वगात्रेषु राघवः । रराज समरे रामो विधूमोऽग्निरिव ज्वलन्॥ १९॥
sa śarairarpitaḥ kruddhaḥ sarvagātreṣu rāghavaḥ . rarāja samare rāmo vidhūmo'gniriva jvalan.. 19..
ततो गम्भीरनिर्ह्रादं रामः शत्रुनिबर्हणः । चकारान्ताय स रिपोः सज्यमन्यन्महद्धनुः॥ २०॥
tato gambhīranirhrādaṃ rāmaḥ śatrunibarhaṇaḥ . cakārāntāya sa ripoḥ sajyamanyanmahaddhanuḥ.. 20..
सुमहद् वैष्णवं यत् तदतिसृष्टं महर्षिणा । वरं तद् धनुरुद्यम्य खरं समभिधावत॥ २१॥
sumahad vaiṣṇavaṃ yat tadatisṛṣṭaṃ maharṣiṇā . varaṃ tad dhanurudyamya kharaṃ samabhidhāvata.. 21..
ततः कनकपुङ्खैस्तु शरैः संनतपर्वभिः । चिच्छेद रामः संक्रुद्धः खरस्य समरे ध्वजम्॥ २२॥
tataḥ kanakapuṅkhaistu śaraiḥ saṃnataparvabhiḥ . ciccheda rāmaḥ saṃkruddhaḥ kharasya samare dhvajam.. 22..
स दर्शनीयो बहुधा विच्छिन्नः काञ्चनो ध्वजः । जगाम धरणीं सूर्यो देवतानामिवाज्ञया॥ २३॥
sa darśanīyo bahudhā vicchinnaḥ kāñcano dhvajaḥ . jagāma dharaṇīṃ sūryo devatānāmivājñayā.. 23..
तं चतुर्भिः खरः क्रुद्धो रामं गात्रेषु मार्गणैः । विव्याध हृदि मर्मज्ञो मातङ्गमिव तोमरैः॥ २४॥
taṃ caturbhiḥ kharaḥ kruddho rāmaṃ gātreṣu mārgaṇaiḥ . vivyādha hṛdi marmajño mātaṅgamiva tomaraiḥ.. 24..
स रामो बहुभिर्बाणैः खरकार्मुकनिःसृतैः । विद्धो रुधिरसिक्ताङ्गो बभूव रुषितो भृशम्॥ २५॥
sa rāmo bahubhirbāṇaiḥ kharakārmukaniḥsṛtaiḥ . viddho rudhirasiktāṅgo babhūva ruṣito bhṛśam.. 25..
स धनुर्धन्विनां श्रेष्ठः संगृह्य परमाहवे । मुमोच परमेष्वासः षट् शरानभिलक्षितान्॥ २६॥
sa dhanurdhanvināṃ śreṣṭhaḥ saṃgṛhya paramāhave . mumoca parameṣvāsaḥ ṣaṭ śarānabhilakṣitān.. 26..
शिरस्येकेन बाणेन द्वाभ्यां बाह्वोरथार्पयत् । त्रिभिश्चन्द्रार्धवक्त्रैश्च वक्षस्यभिजघान ह॥ २७॥
śirasyekena bāṇena dvābhyāṃ bāhvorathārpayat . tribhiścandrārdhavaktraiśca vakṣasyabhijaghāna ha.. 27..
ततः पश्चान्महातेजा नाराचान् भास्करोपमान् । जघान राक्षसं क्रुद्धस्त्रयोदश शिलाशितान्॥ २८॥
tataḥ paścānmahātejā nārācān bhāskaropamān . jaghāna rākṣasaṃ kruddhastrayodaśa śilāśitān.. 28..
रथस्य युगमेकेन चतुर्भिः शबलान् हयान् । षष्ठेन च शिरः संख्ये चिच्छेद खरसारथेः॥ २९॥
rathasya yugamekena caturbhiḥ śabalān hayān . ṣaṣṭhena ca śiraḥ saṃkhye ciccheda kharasāratheḥ.. 29..
त्रिभिस्त्रिवेणून् बलवान् द्वाभ्यामक्षं महाबलः । द्वादशेन तु बाणेन खरस्य सशरं धनुः॥ ३०॥
tribhistriveṇūn balavān dvābhyāmakṣaṃ mahābalaḥ . dvādaśena tu bāṇena kharasya saśaraṃ dhanuḥ.. 30..
छित्त्वा वज्रनिकाशेन राघवः प्रहसन्निव । त्रयोदशेनेन्द्रसमो बिभेद समरे खरम्॥ ३१॥
chittvā vajranikāśena rāghavaḥ prahasanniva . trayodaśenendrasamo bibheda samare kharam.. 31..
प्रभग्नधन्वा विरथो हताश्वो हतसारथिः । गदापाणिरवप्लुत्य तस्थौ भूमौ खरस्तदा॥ ३२॥
prabhagnadhanvā viratho hatāśvo hatasārathiḥ . gadāpāṇiravaplutya tasthau bhūmau kharastadā.. 32..
तत् कर्म रामस्य महारथस्य समेत्य देवाश्च महर्षयश्च । अपूजयन् प्राञ्जलयः प्रहृष्टा- स्तदा विमानाग्रगताः समेताः॥ ३३॥
tat karma rāmasya mahārathasya sametya devāśca maharṣayaśca . apūjayan prāñjalayaḥ prahṛṣṭā- stadā vimānāgragatāḥ sametāḥ.. 33..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे अष्टाविंशः सर्गः ॥३-२८॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye araṇyakāṇḍe aṣṭāviṃśaḥ sargaḥ ..3-28..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In