This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Aranyaka Kanda- Sarga 28

Rama's Fight with Khara

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे अष्टाविंशः सर्गः ॥३-२८॥
śrīmadvālmīkiyarāmāyaṇe araṇyakāṇḍe aṣṭāviṃśaḥ sargaḥ || 3-28 ||

Kanda : Aranyaka Kanda

Sarga :   28

Shloka :   0

निहतं दूषणं दृष्ट्वा रणे त्रिशिरसा सह । खरस्याप्यभवत् त्रासो दृष्ट्वा रामस्य विक्रमम्॥ १॥
nihataṃ dūṣaṇaṃ dṛṣṭvā raṇe triśirasā saha | kharasyāpyabhavat trāso dṛṣṭvā rāmasya vikramam || 1 ||

Kanda : Aranyaka Kanda

Sarga :   28

Shloka :   1

स दृष्ट्वा राक्षसं सैन्यमविषह्यं महाबलम् । हतमेकेन रामेण दूषणस्त्रिशिरा अपि॥ २॥
sa dṛṣṭvā rākṣasaṃ sainyamaviṣahyaṃ mahābalam | hatamekena rāmeṇa dūṣaṇastriśirā api || 2 ||

Kanda : Aranyaka Kanda

Sarga :   28

Shloka :   2

तद‍्बलं हतभूयिष्ठं विमनाः प्रेक्ष्य राक्षसः । आससाद खरो रामं नमुचिर्वासवं यथा॥ ३॥
tada‍्balaṃ hatabhūyiṣṭhaṃ vimanāḥ prekṣya rākṣasaḥ | āsasāda kharo rāmaṃ namucirvāsavaṃ yathā || 3 ||

Kanda : Aranyaka Kanda

Sarga :   28

Shloka :   3

विकृष्य बलवच्चापं नाराचान् रक्तभोजनान् । खरश्चिक्षेप रामाय क्रुद्धानाशीविषानिव॥ ४॥
vikṛṣya balavaccāpaṃ nārācān raktabhojanān | kharaścikṣepa rāmāya kruddhānāśīviṣāniva || 4 ||

Kanda : Aranyaka Kanda

Sarga :   28

Shloka :   4

ज्यां विधुन्वन् सुबहुशः शिक्षयास्त्राणि दर्शयन् । चचार समरे मार्गान् शरै रथगतः खरः॥ ५॥
jyāṃ vidhunvan subahuśaḥ śikṣayāstrāṇi darśayan | cacāra samare mārgān śarai rathagataḥ kharaḥ || 5 ||

Kanda : Aranyaka Kanda

Sarga :   28

Shloka :   5

स सर्वाश्च दिशो बाणैः प्रदिशश्च महारथः । पूरयामास तं दृष्ट्वा रामोऽपि सुमहद् धनुः॥ ६॥
sa sarvāśca diśo bāṇaiḥ pradiśaśca mahārathaḥ | pūrayāmāsa taṃ dṛṣṭvā rāmo'pi sumahad dhanuḥ || 6 ||

Kanda : Aranyaka Kanda

Sarga :   28

Shloka :   6

स सायकैर्दुर्विषहैर्विस्फुलिङ्गैरिवाग्निभिः । नभश्चकाराविवरं पर्जन्य इव वृष्टिभिः॥ ७॥
sa sāyakairdurviṣahairvisphuliṅgairivāgnibhiḥ | nabhaścakārāvivaraṃ parjanya iva vṛṣṭibhiḥ || 7 ||

Kanda : Aranyaka Kanda

Sarga :   28

Shloka :   7

तद् बभूव शितैर्बाणैः खररामविसर्जितैः । पर्याकाशमनाकाशं सर्वतः शरसंकुलम्॥ ८॥
tad babhūva śitairbāṇaiḥ khararāmavisarjitaiḥ | paryākāśamanākāśaṃ sarvataḥ śarasaṃkulam || 8 ||

Kanda : Aranyaka Kanda

Sarga :   28

Shloka :   8

शरजालावृतः सूर्यो न तदा स्म प्रकाशते । अन्योन्यवधसंरम्भादुभयोः सम्प्रयुध्यतोः॥ ९॥
śarajālāvṛtaḥ sūryo na tadā sma prakāśate | anyonyavadhasaṃrambhādubhayoḥ samprayudhyatoḥ || 9 ||

Kanda : Aranyaka Kanda

Sarga :   28

Shloka :   9

ततो नालीकनाराचैस्तीक्ष्णाग्रैश्च विकर्णिभिः । आजघान रणे रामं तोत्रैरिव महाद्विपम्॥ १०॥
tato nālīkanārācaistīkṣṇāgraiśca vikarṇibhiḥ | ājaghāna raṇe rāmaṃ totrairiva mahādvipam || 10 ||

Kanda : Aranyaka Kanda

Sarga :   28

Shloka :   10

तं रथस्थं धनुष्पाणिं राक्षसं पर्यवस्थितम् । ददृशुः सर्वभूतानि पाशहस्तमिवान्तकम्॥ ११॥
taṃ rathasthaṃ dhanuṣpāṇiṃ rākṣasaṃ paryavasthitam | dadṛśuḥ sarvabhūtāni pāśahastamivāntakam || 11 ||

Kanda : Aranyaka Kanda

Sarga :   28

Shloka :   11

हन्तारं सर्वसैन्यस्य पौरुषे पर्यवस्थितम् । परिश्रान्तं महासत्त्वं मेने रामं खरस्तदा॥ १२॥
hantāraṃ sarvasainyasya pauruṣe paryavasthitam | pariśrāntaṃ mahāsattvaṃ mene rāmaṃ kharastadā || 12 ||

Kanda : Aranyaka Kanda

Sarga :   28

Shloka :   12

तं सिंहमिव विक्रान्तं सिंहविक्रान्तगामिनम् । दृष्ट्वा नोद्विजते रामः सिंहः क्षुद्रमृगं यथा॥ १३॥
taṃ siṃhamiva vikrāntaṃ siṃhavikrāntagāminam | dṛṣṭvā nodvijate rāmaḥ siṃhaḥ kṣudramṛgaṃ yathā || 13 ||

Kanda : Aranyaka Kanda

Sarga :   28

Shloka :   13

ततः सूर्यनिकाशेन रथेन महता खरः । आससादाथ तं रामं पतङ्ग इव पावकम्॥ १४॥
tataḥ sūryanikāśena rathena mahatā kharaḥ | āsasādātha taṃ rāmaṃ pataṅga iva pāvakam || 14 ||

Kanda : Aranyaka Kanda

Sarga :   28

Shloka :   14

ततोऽस्य सशरं चापं मुष्टिदेशे महात्मनः । खरश्चिच्छेद रामस्य दर्शयन् हस्तलाघवम्॥ १५॥
tato'sya saśaraṃ cāpaṃ muṣṭideśe mahātmanaḥ | kharaściccheda rāmasya darśayan hastalāghavam || 15 ||

Kanda : Aranyaka Kanda

Sarga :   28

Shloka :   15

स पुनस्त्वपरान् सप्त शरानादाय मर्मणि । निजघान रणे क्रुद्धः शक्राशनिसमप्रभान्॥ १६॥
sa punastvaparān sapta śarānādāya marmaṇi | nijaghāna raṇe kruddhaḥ śakrāśanisamaprabhān || 16 ||

Kanda : Aranyaka Kanda

Sarga :   28

Shloka :   16

ततः शरसहस्रेण राममप्रतिमौजसम् । अर्दयित्वा महानादं ननाद समरे खरः॥ १७॥
tataḥ śarasahasreṇa rāmamapratimaujasam | ardayitvā mahānādaṃ nanāda samare kharaḥ || 17 ||

Kanda : Aranyaka Kanda

Sarga :   28

Shloka :   17

ततस्तत्प्रहतं बाणैः खरमुक्तैः सुपर्वभिः । पपात कवचं भूमौ रामस्यादित्यवर्चसम्॥ १८॥
tatastatprahataṃ bāṇaiḥ kharamuktaiḥ suparvabhiḥ | papāta kavacaṃ bhūmau rāmasyādityavarcasam || 18 ||

Kanda : Aranyaka Kanda

Sarga :   28

Shloka :   18

स शरैरर्पितः क्रुद्धः सर्वगात्रेषु राघवः । रराज समरे रामो विधूमोऽग्निरिव ज्वलन्॥ १९॥
sa śarairarpitaḥ kruddhaḥ sarvagātreṣu rāghavaḥ | rarāja samare rāmo vidhūmo'gniriva jvalan || 19 ||

Kanda : Aranyaka Kanda

Sarga :   28

Shloka :   19

ततो गम्भीरनिर्ह्रादं रामः शत्रुनिबर्हणः । चकारान्ताय स रिपोः सज्यमन्यन्महद्धनुः॥ २०॥
tato gambhīranirhrādaṃ rāmaḥ śatrunibarhaṇaḥ | cakārāntāya sa ripoḥ sajyamanyanmahaddhanuḥ || 20 ||

Kanda : Aranyaka Kanda

Sarga :   28

Shloka :   20

सुमहद् वैष्णवं यत् तदतिसृष्टं महर्षिणा । वरं तद् धनुरुद्यम्य खरं समभिधावत॥ २१॥
sumahad vaiṣṇavaṃ yat tadatisṛṣṭaṃ maharṣiṇā | varaṃ tad dhanurudyamya kharaṃ samabhidhāvata || 21 ||

Kanda : Aranyaka Kanda

Sarga :   28

Shloka :   21

ततः कनकपुङ्खैस्तु शरैः संनतपर्वभिः । चिच्छेद रामः संक्रुद्धः खरस्य समरे ध्वजम्॥ २२॥
tataḥ kanakapuṅkhaistu śaraiḥ saṃnataparvabhiḥ | ciccheda rāmaḥ saṃkruddhaḥ kharasya samare dhvajam || 22 ||

Kanda : Aranyaka Kanda

Sarga :   28

Shloka :   22

स दर्शनीयो बहुधा विच्छिन्नः काञ्चनो ध्वजः । जगाम धरणीं सूर्यो देवतानामिवाज्ञया॥ २३॥
sa darśanīyo bahudhā vicchinnaḥ kāñcano dhvajaḥ | jagāma dharaṇīṃ sūryo devatānāmivājñayā || 23 ||

Kanda : Aranyaka Kanda

Sarga :   28

Shloka :   23

तं चतुर्भिः खरः क्रुद्धो रामं गात्रेषु मार्गणैः । विव्याध हृदि मर्मज्ञो मातङ्गमिव तोमरैः॥ २४॥
taṃ caturbhiḥ kharaḥ kruddho rāmaṃ gātreṣu mārgaṇaiḥ | vivyādha hṛdi marmajño mātaṅgamiva tomaraiḥ || 24 ||

Kanda : Aranyaka Kanda

Sarga :   28

Shloka :   24

स रामो बहुभिर्बाणैः खरकार्मुकनिःसृतैः । विद्धो रुधिरसिक्ताङ्गो बभूव रुषितो भृशम्॥ २५॥
sa rāmo bahubhirbāṇaiḥ kharakārmukaniḥsṛtaiḥ | viddho rudhirasiktāṅgo babhūva ruṣito bhṛśam || 25 ||

Kanda : Aranyaka Kanda

Sarga :   28

Shloka :   25

स धनुर्धन्विनां श्रेष्ठः संगृह्य परमाहवे । मुमोच परमेष्वासः षट् शरानभिलक्षितान्॥ २६॥
sa dhanurdhanvināṃ śreṣṭhaḥ saṃgṛhya paramāhave | mumoca parameṣvāsaḥ ṣaṭ śarānabhilakṣitān || 26 ||

Kanda : Aranyaka Kanda

Sarga :   28

Shloka :   26

शिरस्येकेन बाणेन द्वाभ्यां बाह्वोरथार्पयत् । त्रिभिश्चन्द्रार्धवक्त्रैश्च वक्षस्यभिजघान ह॥ २७॥
śirasyekena bāṇena dvābhyāṃ bāhvorathārpayat | tribhiścandrārdhavaktraiśca vakṣasyabhijaghāna ha || 27 ||

Kanda : Aranyaka Kanda

Sarga :   28

Shloka :   27

ततः पश्चान्महातेजा नाराचान् भास्करोपमान् । जघान राक्षसं क्रुद्धस्त्रयोदश शिलाशितान्॥ २८॥
tataḥ paścānmahātejā nārācān bhāskaropamān | jaghāna rākṣasaṃ kruddhastrayodaśa śilāśitān || 28 ||

Kanda : Aranyaka Kanda

Sarga :   28

Shloka :   28

रथस्य युगमेकेन चतुर्भिः शबलान् हयान् । षष्ठेन च शिरः संख्ये चिच्छेद खरसारथेः॥ २९॥
rathasya yugamekena caturbhiḥ śabalān hayān | ṣaṣṭhena ca śiraḥ saṃkhye ciccheda kharasāratheḥ || 29 ||

Kanda : Aranyaka Kanda

Sarga :   28

Shloka :   29

त्रिभिस्त्रिवेणून् बलवान् द्वाभ्यामक्षं महाबलः । द्वादशेन तु बाणेन खरस्य सशरं धनुः॥ ३०॥
tribhistriveṇūn balavān dvābhyāmakṣaṃ mahābalaḥ | dvādaśena tu bāṇena kharasya saśaraṃ dhanuḥ || 30 ||

Kanda : Aranyaka Kanda

Sarga :   28

Shloka :   30

छित्त्वा वज्रनिकाशेन राघवः प्रहसन्निव । त्रयोदशेनेन्द्रसमो बिभेद समरे खरम्॥ ३१॥
chittvā vajranikāśena rāghavaḥ prahasanniva | trayodaśenendrasamo bibheda samare kharam || 31 ||

Kanda : Aranyaka Kanda

Sarga :   28

Shloka :   31

प्रभग्नधन्वा विरथो हताश्वो हतसारथिः । गदापाणिरवप्लुत्य तस्थौ भूमौ खरस्तदा॥ ३२॥
prabhagnadhanvā viratho hatāśvo hatasārathiḥ | gadāpāṇiravaplutya tasthau bhūmau kharastadā || 32 ||

Kanda : Aranyaka Kanda

Sarga :   28

Shloka :   32

तत् कर्म रामस्य महारथस्य समेत्य देवाश्च महर्षयश्च । अपूजयन् प्राञ्जलयः प्रहृष्टा- स्तदा विमानाग्रगताः समेताः॥ ३३॥
tat karma rāmasya mahārathasya sametya devāśca maharṣayaśca | apūjayan prāñjalayaḥ prahṛṣṭā- stadā vimānāgragatāḥ sametāḥ || 33 ||

Kanda : Aranyaka Kanda

Sarga :   28

Shloka :   33

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे अष्टाविंशः सर्गः ॥३-२८॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye araṇyakāṇḍe aṣṭāviṃśaḥ sargaḥ || 3-28 ||

Kanda : Aranyaka Kanda

Sarga :   28

Shloka :   34

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In