This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे त्रिंशः सर्गः ॥३-३०॥
śrīmadvālmīkiyarāmāyaṇe araṇyakāṇḍe triṃśaḥ sargaḥ ..3-30..
भित्त्वा तु तां गदां बाणै राघवो धर्मवत्सलः । स्मयमान इदं वाक्यं संरब्धमिदमब्रवीत्॥ १॥
bhittvā tu tāṃ gadāṃ bāṇai rāghavo dharmavatsalaḥ . smayamāna idaṃ vākyaṃ saṃrabdhamidamabravīt.. 1..
एतत् ते बलसर्वस्वं दर्शितं राक्षसाधम । शक्तिहीनतरो मत्तो वृथा त्वमुपगर्जसि॥ २॥
etat te balasarvasvaṃ darśitaṃ rākṣasādhama . śaktihīnataro matto vṛthā tvamupagarjasi.. 2..
एषा बाणविनिर्भिन्ना गदा भूमितलं गता । अभिधानप्रगल्भस्य तव प्रत्ययघातिनी॥ ३॥
eṣā bāṇavinirbhinnā gadā bhūmitalaṃ gatā . abhidhānapragalbhasya tava pratyayaghātinī.. 3..
यत् त्वयोक्तं विनष्टानामिदमश्रुप्रमार्जनम् । राक्षसानां करोमीति मिथ्या तदपि ते वचः॥ ४॥
yat tvayoktaṃ vinaṣṭānāmidamaśrupramārjanam . rākṣasānāṃ karomīti mithyā tadapi te vacaḥ.. 4..
नीचस्य क्षुद्रशीलस्य मिथ्यावृत्तस्य रक्षसः । प्राणानपहरिष्यामि गरुत्मानमृतं यथा॥ ५॥
nīcasya kṣudraśīlasya mithyāvṛttasya rakṣasaḥ . prāṇānapahariṣyāmi garutmānamṛtaṃ yathā.. 5..
अद्य ते भिन्नकण्ठस्य फेनबुद्बुदभूषितम् । विदारितस्य मद्बाणैर्मही पास्यति शोणितम्॥ ६॥
adya te bhinnakaṇṭhasya phenabudbudabhūṣitam . vidāritasya madbāṇairmahī pāsyati śoṇitam.. 6..
पांसुरूषितसर्वाङ्गः स्रस्तन्यस्तभुजद्वयः । स्वप्स्यसे गां समाश्लिष्य दुर्लभां प्रमदामिव॥ ७॥
pāṃsurūṣitasarvāṅgaḥ srastanyastabhujadvayaḥ . svapsyase gāṃ samāśliṣya durlabhāṃ pramadāmiva.. 7..
प्रवृद्धनिद्रे शयिते त्वयि राक्षसपांसने । भविष्यन्ति शरण्यानां शरण्या दण्डका इमे॥ ८॥
pravṛddhanidre śayite tvayi rākṣasapāṃsane . bhaviṣyanti śaraṇyānāṃ śaraṇyā daṇḍakā ime.. 8..
जनस्थाने हतस्थाने तव राक्षस मच्छरैः । निर्भया विचरिष्यन्ति सर्वतो मुनयो वने॥ ९॥
janasthāne hatasthāne tava rākṣasa maccharaiḥ . nirbhayā vicariṣyanti sarvato munayo vane.. 9..
अद्य विप्रसरिष्यन्ति राक्षस्यो हतबान्धवाः । बाष्पार्द्रवदना दीना भयादन्यभयावहाः॥ १०॥
adya viprasariṣyanti rākṣasyo hatabāndhavāḥ . bāṣpārdravadanā dīnā bhayādanyabhayāvahāḥ.. 10..
अद्य शोकरसज्ञास्ता भविष्यन्ति निरर्थिकाः । अनुरूपकुलाः पत्न्यो यासां त्वं पतिरीदृशः॥ ११॥
adya śokarasajñāstā bhaviṣyanti nirarthikāḥ . anurūpakulāḥ patnyo yāsāṃ tvaṃ patirīdṛśaḥ.. 11..
नृशंसशील क्षुद्रात्मन् नित्यं ब्राह्मणकण्टक । त्वत्कृते शङ्कितैरग्नौ मुनिभिः पात्यते हविः॥ १२॥
nṛśaṃsaśīla kṣudrātman nityaṃ brāhmaṇakaṇṭaka . tvatkṛte śaṅkitairagnau munibhiḥ pātyate haviḥ.. 12..
तमेवमभिसंरब्धं ब्रुवाणं राघवं वने । खरो निर्भर्त्सयामास रोषात् खरतरस्वरः॥ १३॥
tamevamabhisaṃrabdhaṃ bruvāṇaṃ rāghavaṃ vane . kharo nirbhartsayāmāsa roṣāt kharatarasvaraḥ.. 13..
दृढं खल्ववलिप्तोऽसि भयेष्वपि च निर्भयः । वाच्यावाच्यं ततो हि त्वं मृत्योर्वश्यो न बुध्यसे॥ १४॥
dṛḍhaṃ khalvavalipto'si bhayeṣvapi ca nirbhayaḥ . vācyāvācyaṃ tato hi tvaṃ mṛtyorvaśyo na budhyase.. 14..
कालपाशपरिक्षिप्ता भवन्ति पुरुषा हि ये । कार्याकार्यं न जानन्ति ते निरस्तषडिन्द्रियाः॥ १५॥
kālapāśaparikṣiptā bhavanti puruṣā hi ye . kāryākāryaṃ na jānanti te nirastaṣaḍindriyāḥ.. 15..
एवमुक्त्वा ततो रामं संरुध्य भृकुटिं ततः । स ददर्श महासालमविदूरे निशाचरः॥ १६॥
evamuktvā tato rāmaṃ saṃrudhya bhṛkuṭiṃ tataḥ . sa dadarśa mahāsālamavidūre niśācaraḥ.. 16..
रणे प्रहरणस्यार्थे सर्वतो ह्यवलोकयन् । स तमुत्पाटयामास संदष्टदशनच्छदम्॥ १७॥
raṇe praharaṇasyārthe sarvato hyavalokayan . sa tamutpāṭayāmāsa saṃdaṣṭadaśanacchadam.. 17..
तं समुत्क्षिप्य बाहुभ्यां विनर्दित्वा महाबलः । राममुद्दिश्य चिक्षेप हतस्त्वमिति चाब्रवीत्॥ १८॥
taṃ samutkṣipya bāhubhyāṃ vinarditvā mahābalaḥ . rāmamuddiśya cikṣepa hatastvamiti cābravīt.. 18..
तमापतन्तं बाणौघैश्छित्त्वा रामः प्रतापवान् । रोषमाहारयत् तीव्रं निहन्तुं समरे खरम्॥ १९॥
tamāpatantaṃ bāṇaughaiśchittvā rāmaḥ pratāpavān . roṣamāhārayat tīvraṃ nihantuṃ samare kharam.. 19..
जातस्वेदस्ततो रामो रोषरक्तान्तलोचनः । निर्बिभेद सहस्रेण बाणानां समरे खरम्॥ २०॥
jātasvedastato rāmo roṣaraktāntalocanaḥ . nirbibheda sahasreṇa bāṇānāṃ samare kharam.. 20..
तस्य बाणान्तराद् रक्तं बहु सुस्राव फेनिलम् । गिरेः प्रस्रवणस्येव धाराणां च परिस्रवः॥ २१॥
tasya bāṇāntarād raktaṃ bahu susrāva phenilam . gireḥ prasravaṇasyeva dhārāṇāṃ ca parisravaḥ.. 21..
विकलः स कृतो बाणैः खरो रामेण संयुगे । मत्तो रुधिरगन्धेन तमेवाभ्यद्रवद् द्रुतम्॥ २२॥
vikalaḥ sa kṛto bāṇaiḥ kharo rāmeṇa saṃyuge . matto rudhiragandhena tamevābhyadravad drutam.. 22..
तमापतन्तं संक्रुद्धं कृतास्त्रो रुधिराप्लुतम् । अपासर्पद् द्वित्रिपदं किंचित्त्वरितविक्रमः॥ २३॥
tamāpatantaṃ saṃkruddhaṃ kṛtāstro rudhirāplutam . apāsarpad dvitripadaṃ kiṃcittvaritavikramaḥ.. 23..
ततः पावकसंकाशं वधाय समरे शरम् । खरस्य रामो जग्राह ब्रह्मदण्डमिवापरम्॥ २४॥
tataḥ pāvakasaṃkāśaṃ vadhāya samare śaram . kharasya rāmo jagrāha brahmadaṇḍamivāparam.. 24..
स तद् दत्तं मघवता सुरराजेन धीमता । संदधे च स धर्मात्मा मुमोच च खरं प्रति॥ २५॥
sa tad dattaṃ maghavatā surarājena dhīmatā . saṃdadhe ca sa dharmātmā mumoca ca kharaṃ prati.. 25..
स विमुक्तो महाबाणो निर्घातसमनिःस्वनः । रामेण धनुरायम्य खरस्योरसि चापतत्॥ २६॥
sa vimukto mahābāṇo nirghātasamaniḥsvanaḥ . rāmeṇa dhanurāyamya kharasyorasi cāpatat.. 26..
स पपात खरो भूमौ दह्यमानः शराग्निना । रुद्रेणेव विनिर्दग्धः श्वेतारण्ये यथान्धकः॥ २७॥
sa papāta kharo bhūmau dahyamānaḥ śarāgninā . rudreṇeva vinirdagdhaḥ śvetāraṇye yathāndhakaḥ.. 27..
स वृत्र इव वज्रेण फेनेन नमुचिर्यथा । बलो वेन्द्राशनिहतो निपपात हतः खरः॥ २८॥
sa vṛtra iva vajreṇa phenena namuciryathā . balo vendrāśanihato nipapāta hataḥ kharaḥ.. 28..
एतस्मिन्नन्तरे देवाश्चारणैः सह संगताः । दुन्दुभींश्चाभिनिघ्नन्तः पुष्पवर्षं समन्ततः॥ २९॥
etasminnantare devāścāraṇaiḥ saha saṃgatāḥ . dundubhīṃścābhinighnantaḥ puṣpavarṣaṃ samantataḥ.. 29..
रामस्योपरि संहृष्टा ववर्षुर्विस्मितास्तदा । अर्धाधिकमुहूर्तेन रामेण निशितैः शरैः॥ ३०॥
rāmasyopari saṃhṛṣṭā vavarṣurvismitāstadā . ardhādhikamuhūrtena rāmeṇa niśitaiḥ śaraiḥ.. 30..
चतुर्दश सहस्राणि रक्षसां कामरूपिणाम् । खरदूषणमुख्यानां निहतानि महामृधे॥ ३१॥
caturdaśa sahasrāṇi rakṣasāṃ kāmarūpiṇām . kharadūṣaṇamukhyānāṃ nihatāni mahāmṛdhe.. 31..
अहो बत महत्कर्म रामस्य विदितात्मनः । अहो वीर्यमहो दार्ढ्यं विष्णोरिव हि दृश्यते॥ ३२॥
aho bata mahatkarma rāmasya viditātmanaḥ . aho vīryamaho dārḍhyaṃ viṣṇoriva hi dṛśyate.. 32..
इत्येवमुक्त्वा ते सर्वे ययुर्देवा यथागतम् । ततो राजर्षयः सर्वे संगताः परमर्षयः॥ ३३॥
ityevamuktvā te sarve yayurdevā yathāgatam . tato rājarṣayaḥ sarve saṃgatāḥ paramarṣayaḥ.. 33..
सभाज्य मुदिता रामं सागस्त्या इदमब्रुवन् । एतदर्थं महातेजा महेन्द्रः पाकशासनः॥ ३४॥
sabhājya muditā rāmaṃ sāgastyā idamabruvan . etadarthaṃ mahātejā mahendraḥ pākaśāsanaḥ.. 34..
शरभङ्गाश्रमं पुण्यमाजगाम पुरंदरः । आनीतस्त्वमिमं देशमुपायेन महर्षिभिः॥ ३५॥
śarabhaṅgāśramaṃ puṇyamājagāma puraṃdaraḥ . ānītastvamimaṃ deśamupāyena maharṣibhiḥ.. 35..
एषां वधार्थं शत्रूणां रक्षसां पापकर्मणाम् । तदिदं नः कृतं कार्यं त्वया दशरथात्मज॥ ३६॥
eṣāṃ vadhārthaṃ śatrūṇāṃ rakṣasāṃ pāpakarmaṇām . tadidaṃ naḥ kṛtaṃ kāryaṃ tvayā daśarathātmaja.. 36..
स्वधर्मं प्रचरिष्यन्ति दण्डकेषु महर्षयः । एतस्मिन्नन्तरे वीरो लक्ष्मणः सह सीतया॥ ३७॥
svadharmaṃ pracariṣyanti daṇḍakeṣu maharṣayaḥ . etasminnantare vīro lakṣmaṇaḥ saha sītayā.. 37..
गिरिदुर्गाद् विनिष्क्रम्य संविवेशाश्रमे सुखी ततो रामस्तु विजयी पूज्यमानो महर्षिभिः॥ ३८॥
giridurgād viniṣkramya saṃviveśāśrame sukhī tato rāmastu vijayī pūjyamāno maharṣibhiḥ.. 38..
प्रविवेशाश्रमं वीरो लक्ष्मणेनाभिपूजितः । तं दृष्ट्वा शत्रुहन्तारं महर्षीणां सुखावहम्॥ ३९॥
praviveśāśramaṃ vīro lakṣmaṇenābhipūjitaḥ . taṃ dṛṣṭvā śatruhantāraṃ maharṣīṇāṃ sukhāvaham.. 39..
बभूव हृष्टा वैदेही भर्तारं परिषस्वजे । मुदा परमया युक्ता दृष्ट्वा रक्षोगणान् हतान् । रामं चैवाव्ययं दृष्ट्वा तुतोष जनकात्मजा॥ ४०॥
babhūva hṛṣṭā vaidehī bhartāraṃ pariṣasvaje . mudā paramayā yuktā dṛṣṭvā rakṣogaṇān hatān . rāmaṃ caivāvyayaṃ dṛṣṭvā tutoṣa janakātmajā.. 40..
ततस्तु तं राक्षससङ्घमर्दनं सम्पूज्यमानं मुदितैर्महात्मभिः । पुनः परिष्वज्य मुदान्वितानना बभूव हृष्टा जनकात्मजा तदा॥ ४१॥
tatastu taṃ rākṣasasaṅghamardanaṃ sampūjyamānaṃ muditairmahātmabhiḥ . punaḥ pariṣvajya mudānvitānanā babhūva hṛṣṭā janakātmajā tadā.. 41..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे त्रिंशः सर्गः ॥३-३०॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye araṇyakāṇḍe triṃśaḥ sargaḥ ..3-30..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In