This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे एकत्रिंशः सर्गः ॥३-३१॥
śrīmadvālmīkiyarāmāyaṇe araṇyakāṇḍe ekatriṃśaḥ sargaḥ ..3-31..
त्वरमाणस्ततो गत्वा जनस्थानादकम्पनः । प्रविश्य लङ्कां वेगेन रावणं वाक्यमब्रवीत्॥ १॥
tvaramāṇastato gatvā janasthānādakampanaḥ . praviśya laṅkāṃ vegena rāvaṇaṃ vākyamabravīt.. 1..
जनस्थानस्थिता राजन् राक्षसा बहवो हताः । खरश्च निहतः संख्ये कथंचिदहमागतः॥ २॥
janasthānasthitā rājan rākṣasā bahavo hatāḥ . kharaśca nihataḥ saṃkhye kathaṃcidahamāgataḥ.. 2..
एवमुक्तो दशग्रीवः क्रुद्धः संरक्तलोचनः । अकम्पनमुवाचेदं निर्दहन्निव तेजसा॥ ३॥
evamukto daśagrīvaḥ kruddhaḥ saṃraktalocanaḥ . akampanamuvācedaṃ nirdahanniva tejasā.. 3..
केन भीमं जनस्थानं हतं मम परासुना । को हि सर्वेषु लोकेषु गतिं नाधिगमिष्यति॥ ४॥
kena bhīmaṃ janasthānaṃ hataṃ mama parāsunā . ko hi sarveṣu lokeṣu gatiṃ nādhigamiṣyati.. 4..
न हि मे विप्रियं कृत्वा शक्यं मघवता सुखम् । प्राप्तुं वैश्रवणेनापि न यमेन च विष्णुना॥ ५॥
na hi me vipriyaṃ kṛtvā śakyaṃ maghavatā sukham . prāptuṃ vaiśravaṇenāpi na yamena ca viṣṇunā.. 5..
कालस्य चाप्यहं कालो दहेयमपि पावकम् । मृत्युं मरणधर्मेण संयोजयितुमुत्सहे॥ ६॥
kālasya cāpyahaṃ kālo daheyamapi pāvakam . mṛtyuṃ maraṇadharmeṇa saṃyojayitumutsahe.. 6..
वातस्य तरसा वेगं निहन्तुमपि चोत्सहे । दहेयमपि संक्रुद्धस्तेजसाऽऽदित्यपावकौ॥ ७॥
vātasya tarasā vegaṃ nihantumapi cotsahe . daheyamapi saṃkruddhastejasā''dityapāvakau.. 7..
तथा क्रुद्धं दशग्रीवं कृताञ्जलिरकम्पनः । भयात् संदिग्धया वाचा रावणं याचतेऽभयम्॥ ८॥
tathā kruddhaṃ daśagrīvaṃ kṛtāñjalirakampanaḥ . bhayāt saṃdigdhayā vācā rāvaṇaṃ yācate'bhayam.. 8..
दशग्रीवोऽभयं तस्मै प्रददौ रक्षसां वरः । स विस्रब्धोऽब्रवीद् वाक्यमसंदिग्धमकम्पनः॥ ९॥
daśagrīvo'bhayaṃ tasmai pradadau rakṣasāṃ varaḥ . sa visrabdho'bravīd vākyamasaṃdigdhamakampanaḥ.. 9..
पुत्रो दशरथस्यास्ते सिंहसंहननो युवा । रामो नाम महास्कन्धो वृत्तायतमहाभुजः॥ १०॥
putro daśarathasyāste siṃhasaṃhanano yuvā . rāmo nāma mahāskandho vṛttāyatamahābhujaḥ.. 10..
श्यामः पृथुयशाः श्रीमानतुल्यबलविक्रमः । हतस्तेन जनस्थाने खरश्च सहदूषणः॥ ११॥
śyāmaḥ pṛthuyaśāḥ śrīmānatulyabalavikramaḥ . hatastena janasthāne kharaśca sahadūṣaṇaḥ.. 11..
अकम्पनवचः श्रुत्वा रावणो राक्षसाधिपः । नागेन्द्र इव निःश्वस्य इदं वचनमब्रवीत्॥ १२॥
akampanavacaḥ śrutvā rāvaṇo rākṣasādhipaḥ . nāgendra iva niḥśvasya idaṃ vacanamabravīt.. 12..
स सुरेन्द्रेण संयुक्तो रामः सर्वामरैः सह । उपयातो जनस्थानं ब्रूहि कच्चिदकम्पन॥ १३॥
sa surendreṇa saṃyukto rāmaḥ sarvāmaraiḥ saha . upayāto janasthānaṃ brūhi kaccidakampana.. 13..
रावणस्य पुनर्वाक्यं निशम्य तदकम्पनः । आचचक्षे बलं तस्य विक्रमं च महात्मनः॥ १४॥
rāvaṇasya punarvākyaṃ niśamya tadakampanaḥ . ācacakṣe balaṃ tasya vikramaṃ ca mahātmanaḥ.. 14..
रामो नाम महातेजाः श्रेष्ठः सर्वधनुष्मताम् । दिव्यास्त्रगुणसम्पन्नः परं धर्मं गतो युधि॥ १५॥
rāmo nāma mahātejāḥ śreṣṭhaḥ sarvadhanuṣmatām . divyāstraguṇasampannaḥ paraṃ dharmaṃ gato yudhi.. 15..
तस्यानुरूपो बलवान् रक्ताक्षो दुन्दुभिस्वनः । कनीयाँल्लक्ष्मणो भ्राता राकाशशिनिभाननः॥ १६॥
tasyānurūpo balavān raktākṣo dundubhisvanaḥ . kanīyām̐llakṣmaṇo bhrātā rākāśaśinibhānanaḥ.. 16..
स तेन सह संयुक्तः पावकेनानिलो यथा । श्रीमान् राजवरस्तेन जनस्थानं निपातितम्॥ १७॥
sa tena saha saṃyuktaḥ pāvakenānilo yathā . śrīmān rājavarastena janasthānaṃ nipātitam.. 17..
नैव देवा महात्मानो नात्र कार्या विचारणा । शरा रामेण तूत्सृष्टा रुक्मपुङ्खाः पतत्त्रिणः॥ १८॥
naiva devā mahātmāno nātra kāryā vicāraṇā . śarā rāmeṇa tūtsṛṣṭā rukmapuṅkhāḥ patattriṇaḥ.. 18..
सर्पाः पञ्चानना भूत्वा भक्षयन्ति स्म राक्षसान् । येन येन च गच्छन्ति राक्षसा भयकर्षिताः॥ १९॥
sarpāḥ pañcānanā bhūtvā bhakṣayanti sma rākṣasān . yena yena ca gacchanti rākṣasā bhayakarṣitāḥ.. 19..
तेन तेन स्म पश्यन्ति राममेवाग्रतः स्थितम् । इत्थं विनाशितं तेन जनस्थानं तवानघ॥ २०॥
tena tena sma paśyanti rāmamevāgrataḥ sthitam . itthaṃ vināśitaṃ tena janasthānaṃ tavānagha.. 20..
अकम्पनवचः श्रुत्वा रावणो वाक्यमब्रवीत् । गमिष्यामि जनस्थानं रामं हन्तुं सलक्ष्मणम्॥ २१॥
akampanavacaḥ śrutvā rāvaṇo vākyamabravīt . gamiṣyāmi janasthānaṃ rāmaṃ hantuṃ salakṣmaṇam.. 21..
अथैवमुक्ते वचने प्रोवाचेदमकम्पनः । शृणु राजन् यथावृत्तं रामस्य बलपौरुषम्॥ २२॥
athaivamukte vacane provācedamakampanaḥ . śṛṇu rājan yathāvṛttaṃ rāmasya balapauruṣam.. 22..
असाध्यः कुपितो रामो विक्रमेण महायशाः । आपगायास्तु पूर्णाया वेगं परिहरेच्छरैः॥ २३॥
asādhyaḥ kupito rāmo vikrameṇa mahāyaśāḥ . āpagāyāstu pūrṇāyā vegaṃ parihareccharaiḥ.. 23..
सताराग्रहनक्षत्रं नभश्चाप्यवसादयेत् । असौ रामस्तु सीदन्तीं श्रीमानभ्युद्धरेन्महीम्॥ २४॥
satārāgrahanakṣatraṃ nabhaścāpyavasādayet . asau rāmastu sīdantīṃ śrīmānabhyuddharenmahīm.. 24..
भित्त्वा वेलां समुद्रस्य लोकानाप्लावयेद् विभुः । वेगं वापि समुद्रस्य वायुं वा विधमेच्छरैः॥ २५॥
bhittvā velāṃ samudrasya lokānāplāvayed vibhuḥ . vegaṃ vāpi samudrasya vāyuṃ vā vidhameccharaiḥ.. 25..
संहृत्य वा पुनर्लोकान् विक्रमेण महायशाः । शक्तः श्रेष्ठः स पुरुषः स्रष्टुं पुनरपि प्रजाः॥ २६॥
saṃhṛtya vā punarlokān vikrameṇa mahāyaśāḥ . śaktaḥ śreṣṭhaḥ sa puruṣaḥ sraṣṭuṃ punarapi prajāḥ.. 26..
नहि रामो दशग्रीव शक्यो जेतुं रणे त्वया । रक्षसां वापि लोकेन स्वर्गः पापजनैरिव॥ २७॥
nahi rāmo daśagrīva śakyo jetuṃ raṇe tvayā . rakṣasāṃ vāpi lokena svargaḥ pāpajanairiva.. 27..
न तं वध्यमहं मन्ये सर्वैर्देवासुरैरपि । अयं तस्य वधोपायस्तन्ममैकमनाः शृणु॥ २८॥
na taṃ vadhyamahaṃ manye sarvairdevāsurairapi . ayaṃ tasya vadhopāyastanmamaikamanāḥ śṛṇu.. 28..
भार्या तस्योत्तमा लोके सीता नाम सुमध्यमा । श्यामा समविभक्ताङ्गी स्त्रीरत्नं रत्नभूषिता॥ २९॥
bhāryā tasyottamā loke sītā nāma sumadhyamā . śyāmā samavibhaktāṅgī strīratnaṃ ratnabhūṣitā.. 29..
नैव देवी न गन्धर्वी नाप्सरा न च पन्नगी । तुल्या सीमन्तिनी तस्या मानुषी तु कुतो भवेत्॥ ३०॥
naiva devī na gandharvī nāpsarā na ca pannagī . tulyā sīmantinī tasyā mānuṣī tu kuto bhavet.. 30..
तस्यापहर भार्यां त्वं तं प्रमथ्य महावने । सीतया रहितो रामो न चैव हि भविष्यति॥ ३१॥
tasyāpahara bhāryāṃ tvaṃ taṃ pramathya mahāvane . sītayā rahito rāmo na caiva hi bhaviṣyati.. 31..
अरोचयत तद्वाक्यं रावणो राक्षसाधिपः । चिन्तयित्वा महाबाहुरकम्पनमुवाच ह॥ ३२॥
arocayata tadvākyaṃ rāvaṇo rākṣasādhipaḥ . cintayitvā mahābāhurakampanamuvāca ha.. 32..
बाढं कल्यं गमिष्यामि ह्येकः सारथिना सह । आनेष्यामि च वैदेहीमिमां हृष्टो महापुरीम्॥ ३३॥
bāḍhaṃ kalyaṃ gamiṣyāmi hyekaḥ sārathinā saha . āneṣyāmi ca vaidehīmimāṃ hṛṣṭo mahāpurīm.. 33..
तदेवमुक्त्वा प्रययौ खरयुक्तेन रावणः । रथेनादित्यवर्णेन दिशः सर्वाः प्रकाशयन्॥ ३४॥
tadevamuktvā prayayau kharayuktena rāvaṇaḥ . rathenādityavarṇena diśaḥ sarvāḥ prakāśayan.. 34..
स रथो राक्षसेन्द्रस्य नक्षत्रपथगो महान् । चञ्चूर्यमाणः शुशुभे जलदे चन्द्रमा इव॥ ३५॥
sa ratho rākṣasendrasya nakṣatrapathago mahān . cañcūryamāṇaḥ śuśubhe jalade candramā iva.. 35..
स दूरे चाश्रमं गत्वा ताटकेयमुपागमत् । मारीचेनार्चितो राजा भक्ष्यभोज्यैरमानुषैः॥ ३६॥
sa dūre cāśramaṃ gatvā tāṭakeyamupāgamat . mārīcenārcito rājā bhakṣyabhojyairamānuṣaiḥ.. 36..
तं स्वयं पूजयित्वा तु आसनेनोदकेन च । अर्थोपहितया वाचा मारीचो वाक्यमब्रवीत्॥ ३७॥
taṃ svayaṃ pūjayitvā tu āsanenodakena ca . arthopahitayā vācā mārīco vākyamabravīt.. 37..
कच्चित् सकुशलं राजँल्लोकानां राक्षसाधिप । आशङ्के नाधिजाने त्वं यतस्तूर्णमुपागतः॥ ३८॥
kaccit sakuśalaṃ rājam̐llokānāṃ rākṣasādhipa . āśaṅke nādhijāne tvaṃ yatastūrṇamupāgataḥ.. 38..
एवमुक्तो महातेजा मारीचेन स रावणः । ततः पश्चादिदं वाक्यमब्रवीद् वाक्यकोविदः॥ ३९॥
evamukto mahātejā mārīcena sa rāvaṇaḥ . tataḥ paścādidaṃ vākyamabravīd vākyakovidaḥ.. 39..
आरक्षो मे हतस्तात रामेणाक्लिष्टकारिणा । जनस्थानमवध्यं तत् सर्वं युधि निपातितम्॥ ४०॥
ārakṣo me hatastāta rāmeṇākliṣṭakāriṇā . janasthānamavadhyaṃ tat sarvaṃ yudhi nipātitam.. 40..
तस्य मे कुरु साचिव्यं तस्य भार्यापहारणे । राक्षसेन्द्रवचः श्रुत्वा मारीचो वाक्यमब्रवीत्॥ ४१॥
tasya me kuru sācivyaṃ tasya bhāryāpahāraṇe . rākṣasendravacaḥ śrutvā mārīco vākyamabravīt.. 41..
आख्याता केन वा सीता मित्ररूपेण शत्रुणा । त्वया राक्षसशार्दूल को न नन्दति नन्दितः॥ ४२॥
ākhyātā kena vā sītā mitrarūpeṇa śatruṇā . tvayā rākṣasaśārdūla ko na nandati nanditaḥ.. 42..
सीतामिहानयस्वेति को ब्रवीति ब्रवीहि मे । रक्षोलोकस्य सर्वस्य कः शृङ्गं छेत्तुमिच्छति॥ ४३॥
sītāmihānayasveti ko bravīti bravīhi me . rakṣolokasya sarvasya kaḥ śṛṅgaṃ chettumicchati.. 43..
प्रोत्साहयति यश्च त्वां स च शत्रुरसंशयम् । आशीविषमुखाद् दंष्ट्रामुद्धर्तुं चेच्छति त्वया॥ ४४॥
protsāhayati yaśca tvāṃ sa ca śatrurasaṃśayam . āśīviṣamukhād daṃṣṭrāmuddhartuṃ cecchati tvayā.. 44..
कर्मणानेन केनासि कापथं प्रतिपादितः । सुखसुप्तस्य ते राजन् प्रहृतं केन मूर्धनि॥ ४५॥
karmaṇānena kenāsi kāpathaṃ pratipāditaḥ . sukhasuptasya te rājan prahṛtaṃ kena mūrdhani.. 45..
विशुद्धवंशाभिजनाग्रहस्त- तेजोमदः संस्थितदोर्विषाणः । उदीक्षितुं रावण नेह युक्तः स संयुगे राघवगन्धहस्ती॥ ४६॥
viśuddhavaṃśābhijanāgrahasta- tejomadaḥ saṃsthitadorviṣāṇaḥ . udīkṣituṃ rāvaṇa neha yuktaḥ sa saṃyuge rāghavagandhahastī.. 46..
असौ रणान्तःस्थितिसंधिवालो विदग्धरक्षोमृगहा नृसिंहः । सुप्तस्त्वया बोधयितुं न शक्यः शराङ्गपूर्णो निशितासिदंष्ट्रः॥ ४७॥
asau raṇāntaḥsthitisaṃdhivālo vidagdharakṣomṛgahā nṛsiṃhaḥ . suptastvayā bodhayituṃ na śakyaḥ śarāṅgapūrṇo niśitāsidaṃṣṭraḥ.. 47..
चापापहारे भुजवेगपङ्के शरोर्मिमाले सुमहाहवौघे । न रामपातालमुखेऽतिघोरे प्रस्कन्दितुं राक्षसराज युक्तम्॥ ४८॥
cāpāpahāre bhujavegapaṅke śarormimāle sumahāhavaughe . na rāmapātālamukhe'tighore praskandituṃ rākṣasarāja yuktam.. 48..
प्रसीद लङ्केश्वर राक्षसेन्द्र लङ्कां प्रसन्नो भव साधु गच्छ । त्वं स्वेषु दारेषु रमस्व नित्यं रामः सभार्यो रमतां वनेषु॥ ४९॥
prasīda laṅkeśvara rākṣasendra laṅkāṃ prasanno bhava sādhu gaccha . tvaṃ sveṣu dāreṣu ramasva nityaṃ rāmaḥ sabhāryo ramatāṃ vaneṣu.. 49..
एवमुक्तो दशग्रीवो मारीचेन स रावणः । न्यवर्तत पुरीं लङ्कां विवेश च गृहोत्तमम्॥ ५०॥
evamukto daśagrīvo mārīcena sa rāvaṇaḥ . nyavartata purīṃ laṅkāṃ viveśa ca gṛhottamam.. 50..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे एकत्रिंशः सर्गः ॥३-३१॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye araṇyakāṇḍe ekatriṃśaḥ sargaḥ ..3-31..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In