This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Aranyaka Kanda- Sarga 32

Soorpanakha Meets Ravana

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे द्वात्रिंशः सर्गः ॥३-३२॥
śrīmadvālmīkiyarāmāyaṇe araṇyakāṇḍe dvātriṃśaḥ sargaḥ || 3-32 ||

Kanda : Aranyaka Kanda

Sarga :   32

Shloka :   0

ततः शूर्पणखा दृष्ट्वा सहस्राणि चतुर्दश । हतान्येकेन रामेण रक्षसां भीमकर्मणाम्॥ १॥
tataḥ śūrpaṇakhā dṛṣṭvā sahasrāṇi caturdaśa | hatānyekena rāmeṇa rakṣasāṃ bhīmakarmaṇām || 1 ||

Kanda : Aranyaka Kanda

Sarga :   32

Shloka :   1

दूषणं च खरं चैव हतं त्रिशिरसं रणे । दृष्ट्वा पुनर्महानादान् ननाद जलदोपमा॥ २॥
dūṣaṇaṃ ca kharaṃ caiva hataṃ triśirasaṃ raṇe | dṛṣṭvā punarmahānādān nanāda jaladopamā || 2 ||

Kanda : Aranyaka Kanda

Sarga :   32

Shloka :   2

सा दृष्ट्वा कर्म रामस्य कृतमन्यैः सुदुष्करम् । जगाम परमोद्विग्ना लङ्कां रावणपालिताम्॥ ३॥
sā dṛṣṭvā karma rāmasya kṛtamanyaiḥ suduṣkaram | jagāma paramodvignā laṅkāṃ rāvaṇapālitām || 3 ||

Kanda : Aranyaka Kanda

Sarga :   32

Shloka :   3

सा ददर्श विमानाग्रे रावणं दीप्ततेजसम् । उपोपविष्टं सचिवैर्मरुद्भिरिव वासवम्॥ ४॥
sā dadarśa vimānāgre rāvaṇaṃ dīptatejasam | upopaviṣṭaṃ sacivairmarudbhiriva vāsavam || 4 ||

Kanda : Aranyaka Kanda

Sarga :   32

Shloka :   4

आसीनं सूर्यसंकाशे काञ्चने परमासने । रुक्मवेदिगतं प्राज्यं ज्वलन्तमिव पावकम्॥ ५॥
āsīnaṃ sūryasaṃkāśe kāñcane paramāsane | rukmavedigataṃ prājyaṃ jvalantamiva pāvakam || 5 ||

Kanda : Aranyaka Kanda

Sarga :   32

Shloka :   5

देवगन्धर्वभूतानामृषीणां च महात्मनाम् । अजेयं समरे घोरं व्यात्ताननमिवान्तकम्॥ ६॥
devagandharvabhūtānāmṛṣīṇāṃ ca mahātmanām | ajeyaṃ samare ghoraṃ vyāttānanamivāntakam || 6 ||

Kanda : Aranyaka Kanda

Sarga :   32

Shloka :   6

देवासुरविमर्देषु वज्राशनिकृतव्रणम् । ऐरावतविषाणाग्रैरुत्कृष्टकिणवक्षसम्॥ ७॥
devāsuravimardeṣu vajrāśanikṛtavraṇam | airāvataviṣāṇāgrairutkṛṣṭakiṇavakṣasam || 7 ||

Kanda : Aranyaka Kanda

Sarga :   32

Shloka :   7

विंशद्भुजं दशग्रीवं दर्शनीयपरिच्छदम् । विशालवक्षसं वीरं राजलक्षणलक्षितम्॥ ८॥
viṃśadbhujaṃ daśagrīvaṃ darśanīyaparicchadam | viśālavakṣasaṃ vīraṃ rājalakṣaṇalakṣitam || 8 ||

Kanda : Aranyaka Kanda

Sarga :   32

Shloka :   8

नद्धवैदूर्यसंकाशं तप्तकाञ्चनभूषणम् । सुभुजं शुक्लदशनं महास्यं पर्वतोपमम्॥ ९॥
naddhavaidūryasaṃkāśaṃ taptakāñcanabhūṣaṇam | subhujaṃ śukladaśanaṃ mahāsyaṃ parvatopamam || 9 ||

Kanda : Aranyaka Kanda

Sarga :   32

Shloka :   9

विष्णुचक्रनिपातैश्च शतशो देवसंयुगे । अन्यैः शस्त्रैः प्रहारैश्च महायुद्धेषु ताडितम्॥ १०॥
viṣṇucakranipātaiśca śataśo devasaṃyuge | anyaiḥ śastraiḥ prahāraiśca mahāyuddheṣu tāḍitam || 10 ||

Kanda : Aranyaka Kanda

Sarga :   32

Shloka :   10

अहताङ्गैः समस्तैस्तं देवप्रहरणैस्तदा । अक्षोभ्याणां समुद्राणां क्षोभणं क्षिप्रकारिणम्॥ ११॥
ahatāṅgaiḥ samastaistaṃ devapraharaṇaistadā | akṣobhyāṇāṃ samudrāṇāṃ kṣobhaṇaṃ kṣiprakāriṇam || 11 ||

Kanda : Aranyaka Kanda

Sarga :   32

Shloka :   11

क्षेप्तारं पर्वताग्राणां सुराणां च प्रमर्दनम् । उच्छेत्तारं च धर्माणां परदाराभिमर्शनम्॥ १२॥
kṣeptāraṃ parvatāgrāṇāṃ surāṇāṃ ca pramardanam | ucchettāraṃ ca dharmāṇāṃ paradārābhimarśanam || 12 ||

Kanda : Aranyaka Kanda

Sarga :   32

Shloka :   12

सर्वदिव्यास्त्रयोक्तारं यज्ञविघ्नकरं सदा । पुरीं भोगवतीं गत्वा पराजित्य च वासुकिम्॥ १३॥
sarvadivyāstrayoktāraṃ yajñavighnakaraṃ sadā | purīṃ bhogavatīṃ gatvā parājitya ca vāsukim || 13 ||

Kanda : Aranyaka Kanda

Sarga :   32

Shloka :   13

तक्षकस्य प्रियां भार्यां पराजित्य जहार यः । कैलासं पर्वतं गत्वा विजित्य नरवाहनम्॥ १४॥
takṣakasya priyāṃ bhāryāṃ parājitya jahāra yaḥ | kailāsaṃ parvataṃ gatvā vijitya naravāhanam || 14 ||

Kanda : Aranyaka Kanda

Sarga :   32

Shloka :   14

विमानं पुष्पकं तस्य कामगं वै जहार यः । वनं चैत्ररथं दिव्यं नलिनीं नन्दनं वनम्॥ १५॥
vimānaṃ puṣpakaṃ tasya kāmagaṃ vai jahāra yaḥ | vanaṃ caitrarathaṃ divyaṃ nalinīṃ nandanaṃ vanam || 15 ||

Kanda : Aranyaka Kanda

Sarga :   32

Shloka :   15

विनाशयति यः क्रोधाद् देवोद्यानानि वीर्यवान् । चन्द्रसूर्यौ महाभागावुत्तिष्ठन्तौ परंतपौ॥ १६॥
vināśayati yaḥ krodhād devodyānāni vīryavān | candrasūryau mahābhāgāvuttiṣṭhantau paraṃtapau || 16 ||

Kanda : Aranyaka Kanda

Sarga :   32

Shloka :   16

निवारयति बाहुभ्यां यः शैलशिखरोपमः । दशवर्षसहस्राणि तपस्तप्त्वा महावने॥ १७॥
nivārayati bāhubhyāṃ yaḥ śailaśikharopamaḥ | daśavarṣasahasrāṇi tapastaptvā mahāvane || 17 ||

Kanda : Aranyaka Kanda

Sarga :   32

Shloka :   17

पुरा स्वयंभुवे धीरः शिरांस्युपजहार यः । देवदानवगन्धर्वपिशाचपतगोरगैः॥ १८॥
purā svayaṃbhuve dhīraḥ śirāṃsyupajahāra yaḥ | devadānavagandharvapiśācapatagoragaiḥ || 18 ||

Kanda : Aranyaka Kanda

Sarga :   32

Shloka :   18

अभयं यस्य संग्रामे मृत्युतो मानुषादृते । मन्त्रैरभिष्टुतं पुण्यमध्वरेषु द्विजातिभिः॥ १९॥
abhayaṃ yasya saṃgrāme mṛtyuto mānuṣādṛte | mantrairabhiṣṭutaṃ puṇyamadhvareṣu dvijātibhiḥ || 19 ||

Kanda : Aranyaka Kanda

Sarga :   32

Shloka :   19

हविर्धानेषु यः सोममुपहन्ति महाबलः । प्राप्तयज्ञहरं दुष्टं ब्रह्मघ्नं क्रूरकारिणम्॥ २०॥
havirdhāneṣu yaḥ somamupahanti mahābalaḥ | prāptayajñaharaṃ duṣṭaṃ brahmaghnaṃ krūrakāriṇam || 20 ||

Kanda : Aranyaka Kanda

Sarga :   32

Shloka :   20

कर्कशं निरनुक्रोशं प्रजानामहिते रतम् । रावणं सर्वभूतानां सर्वलोकभयावहम्॥ २१॥
karkaśaṃ niranukrośaṃ prajānāmahite ratam | rāvaṇaṃ sarvabhūtānāṃ sarvalokabhayāvaham || 21 ||

Kanda : Aranyaka Kanda

Sarga :   32

Shloka :   21

राक्षसी भ्रातरं क्रूरं सा ददर्श महाबलम् । तं दिव्यवस्त्राभरणं दिव्यमाल्योपशोभितम्॥ २२॥
rākṣasī bhrātaraṃ krūraṃ sā dadarśa mahābalam | taṃ divyavastrābharaṇaṃ divyamālyopaśobhitam || 22 ||

Kanda : Aranyaka Kanda

Sarga :   32

Shloka :   22

आसने सूपविष्टं तं काले कालमिवोद्यतम् । राक्षसेन्द्रं महाभागं पौलस्त्यकुलनन्दनम्॥ २३॥
āsane sūpaviṣṭaṃ taṃ kāle kālamivodyatam | rākṣasendraṃ mahābhāgaṃ paulastyakulanandanam || 23 ||

Kanda : Aranyaka Kanda

Sarga :   32

Shloka :   23

उपगम्याब्रवीद् वाक्यं राक्षसी भयविह्वला । रावणं शत्रुहन्तारं मन्त्रिभिः परिवारितम्॥ २४॥
upagamyābravīd vākyaṃ rākṣasī bhayavihvalā | rāvaṇaṃ śatruhantāraṃ mantribhiḥ parivāritam || 24 ||

Kanda : Aranyaka Kanda

Sarga :   32

Shloka :   24

तमब्रवीद् दीप्तविशाललोचनं प्रदर्शयित्वा भयलोभमोहिता । सुदारुणं वाक्यमभीतचारिणी महात्मना शूर्पणखा विरूपिता॥ २५॥
tamabravīd dīptaviśālalocanaṃ pradarśayitvā bhayalobhamohitā | sudāruṇaṃ vākyamabhītacāriṇī mahātmanā śūrpaṇakhā virūpitā || 25 ||

Kanda : Aranyaka Kanda

Sarga :   32

Shloka :   25

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे द्वात्रिंशः सर्गः ॥३-३२॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye araṇyakāṇḍe dvātriṃśaḥ sargaḥ || 3-32 ||

Kanda : Aranyaka Kanda

Sarga :   32

Shloka :   26

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In