This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे द्वात्रिंशः सर्गः ॥३-३२॥
śrīmadvālmīkiyarāmāyaṇe araṇyakāṇḍe dvātriṃśaḥ sargaḥ ..3-32..
ततः शूर्पणखा दृष्ट्वा सहस्राणि चतुर्दश । हतान्येकेन रामेण रक्षसां भीमकर्मणाम्॥ १॥
tataḥ śūrpaṇakhā dṛṣṭvā sahasrāṇi caturdaśa . hatānyekena rāmeṇa rakṣasāṃ bhīmakarmaṇām.. 1..
दूषणं च खरं चैव हतं त्रिशिरसं रणे । दृष्ट्वा पुनर्महानादान् ननाद जलदोपमा॥ २॥
dūṣaṇaṃ ca kharaṃ caiva hataṃ triśirasaṃ raṇe . dṛṣṭvā punarmahānādān nanāda jaladopamā.. 2..
सा दृष्ट्वा कर्म रामस्य कृतमन्यैः सुदुष्करम् । जगाम परमोद्विग्ना लङ्कां रावणपालिताम्॥ ३॥
sā dṛṣṭvā karma rāmasya kṛtamanyaiḥ suduṣkaram . jagāma paramodvignā laṅkāṃ rāvaṇapālitām.. 3..
सा ददर्श विमानाग्रे रावणं दीप्ततेजसम् । उपोपविष्टं सचिवैर्मरुद्भिरिव वासवम्॥ ४॥
sā dadarśa vimānāgre rāvaṇaṃ dīptatejasam . upopaviṣṭaṃ sacivairmarudbhiriva vāsavam.. 4..
आसीनं सूर्यसंकाशे काञ्चने परमासने । रुक्मवेदिगतं प्राज्यं ज्वलन्तमिव पावकम्॥ ५॥
āsīnaṃ sūryasaṃkāśe kāñcane paramāsane . rukmavedigataṃ prājyaṃ jvalantamiva pāvakam.. 5..
देवगन्धर्वभूतानामृषीणां च महात्मनाम् । अजेयं समरे घोरं व्यात्ताननमिवान्तकम्॥ ६॥
devagandharvabhūtānāmṛṣīṇāṃ ca mahātmanām . ajeyaṃ samare ghoraṃ vyāttānanamivāntakam.. 6..
देवासुरविमर्देषु वज्राशनिकृतव्रणम् । ऐरावतविषाणाग्रैरुत्कृष्टकिणवक्षसम्॥ ७॥
devāsuravimardeṣu vajrāśanikṛtavraṇam . airāvataviṣāṇāgrairutkṛṣṭakiṇavakṣasam.. 7..
विंशद्भुजं दशग्रीवं दर्शनीयपरिच्छदम् । विशालवक्षसं वीरं राजलक्षणलक्षितम्॥ ८॥
viṃśadbhujaṃ daśagrīvaṃ darśanīyaparicchadam . viśālavakṣasaṃ vīraṃ rājalakṣaṇalakṣitam.. 8..
नद्धवैदूर्यसंकाशं तप्तकाञ्चनभूषणम् । सुभुजं शुक्लदशनं महास्यं पर्वतोपमम्॥ ९॥
naddhavaidūryasaṃkāśaṃ taptakāñcanabhūṣaṇam . subhujaṃ śukladaśanaṃ mahāsyaṃ parvatopamam.. 9..
विष्णुचक्रनिपातैश्च शतशो देवसंयुगे । अन्यैः शस्त्रैः प्रहारैश्च महायुद्धेषु ताडितम्॥ १०॥
viṣṇucakranipātaiśca śataśo devasaṃyuge . anyaiḥ śastraiḥ prahāraiśca mahāyuddheṣu tāḍitam.. 10..
अहताङ्गैः समस्तैस्तं देवप्रहरणैस्तदा । अक्षोभ्याणां समुद्राणां क्षोभणं क्षिप्रकारिणम्॥ ११॥
ahatāṅgaiḥ samastaistaṃ devapraharaṇaistadā . akṣobhyāṇāṃ samudrāṇāṃ kṣobhaṇaṃ kṣiprakāriṇam.. 11..
क्षेप्तारं पर्वताग्राणां सुराणां च प्रमर्दनम् । उच्छेत्तारं च धर्माणां परदाराभिमर्शनम्॥ १२॥
kṣeptāraṃ parvatāgrāṇāṃ surāṇāṃ ca pramardanam . ucchettāraṃ ca dharmāṇāṃ paradārābhimarśanam.. 12..
सर्वदिव्यास्त्रयोक्तारं यज्ञविघ्नकरं सदा । पुरीं भोगवतीं गत्वा पराजित्य च वासुकिम्॥ १३॥
sarvadivyāstrayoktāraṃ yajñavighnakaraṃ sadā . purīṃ bhogavatīṃ gatvā parājitya ca vāsukim.. 13..
तक्षकस्य प्रियां भार्यां पराजित्य जहार यः । कैलासं पर्वतं गत्वा विजित्य नरवाहनम्॥ १४॥
takṣakasya priyāṃ bhāryāṃ parājitya jahāra yaḥ . kailāsaṃ parvataṃ gatvā vijitya naravāhanam.. 14..
विमानं पुष्पकं तस्य कामगं वै जहार यः । वनं चैत्ररथं दिव्यं नलिनीं नन्दनं वनम्॥ १५॥
vimānaṃ puṣpakaṃ tasya kāmagaṃ vai jahāra yaḥ . vanaṃ caitrarathaṃ divyaṃ nalinīṃ nandanaṃ vanam.. 15..
विनाशयति यः क्रोधाद् देवोद्यानानि वीर्यवान् । चन्द्रसूर्यौ महाभागावुत्तिष्ठन्तौ परंतपौ॥ १६॥
vināśayati yaḥ krodhād devodyānāni vīryavān . candrasūryau mahābhāgāvuttiṣṭhantau paraṃtapau.. 16..
निवारयति बाहुभ्यां यः शैलशिखरोपमः । दशवर्षसहस्राणि तपस्तप्त्वा महावने॥ १७॥
nivārayati bāhubhyāṃ yaḥ śailaśikharopamaḥ . daśavarṣasahasrāṇi tapastaptvā mahāvane.. 17..
पुरा स्वयंभुवे धीरः शिरांस्युपजहार यः । देवदानवगन्धर्वपिशाचपतगोरगैः॥ १८॥
purā svayaṃbhuve dhīraḥ śirāṃsyupajahāra yaḥ . devadānavagandharvapiśācapatagoragaiḥ.. 18..
अभयं यस्य संग्रामे मृत्युतो मानुषादृते । मन्त्रैरभिष्टुतं पुण्यमध्वरेषु द्विजातिभिः॥ १९॥
abhayaṃ yasya saṃgrāme mṛtyuto mānuṣādṛte . mantrairabhiṣṭutaṃ puṇyamadhvareṣu dvijātibhiḥ.. 19..
हविर्धानेषु यः सोममुपहन्ति महाबलः । प्राप्तयज्ञहरं दुष्टं ब्रह्मघ्नं क्रूरकारिणम्॥ २०॥
havirdhāneṣu yaḥ somamupahanti mahābalaḥ . prāptayajñaharaṃ duṣṭaṃ brahmaghnaṃ krūrakāriṇam.. 20..
कर्कशं निरनुक्रोशं प्रजानामहिते रतम् । रावणं सर्वभूतानां सर्वलोकभयावहम्॥ २१॥
karkaśaṃ niranukrośaṃ prajānāmahite ratam . rāvaṇaṃ sarvabhūtānāṃ sarvalokabhayāvaham.. 21..
राक्षसी भ्रातरं क्रूरं सा ददर्श महाबलम् । तं दिव्यवस्त्राभरणं दिव्यमाल्योपशोभितम्॥ २२॥
rākṣasī bhrātaraṃ krūraṃ sā dadarśa mahābalam . taṃ divyavastrābharaṇaṃ divyamālyopaśobhitam.. 22..
आसने सूपविष्टं तं काले कालमिवोद्यतम् । राक्षसेन्द्रं महाभागं पौलस्त्यकुलनन्दनम्॥ २३॥
āsane sūpaviṣṭaṃ taṃ kāle kālamivodyatam . rākṣasendraṃ mahābhāgaṃ paulastyakulanandanam.. 23..
उपगम्याब्रवीद् वाक्यं राक्षसी भयविह्वला । रावणं शत्रुहन्तारं मन्त्रिभिः परिवारितम्॥ २४॥
upagamyābravīd vākyaṃ rākṣasī bhayavihvalā . rāvaṇaṃ śatruhantāraṃ mantribhiḥ parivāritam.. 24..
तमब्रवीद् दीप्तविशाललोचनं प्रदर्शयित्वा भयलोभमोहिता । सुदारुणं वाक्यमभीतचारिणी महात्मना शूर्पणखा विरूपिता॥ २५॥
tamabravīd dīptaviśālalocanaṃ pradarśayitvā bhayalobhamohitā . sudāruṇaṃ vākyamabhītacāriṇī mahātmanā śūrpaṇakhā virūpitā.. 25..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे द्वात्रिंशः सर्गः ॥३-३२॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye araṇyakāṇḍe dvātriṃśaḥ sargaḥ ..3-32..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In