This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे त्रयस्त्रिंशः सर्गः ॥३-३३॥
śrīmadvālmīkiyarāmāyaṇe araṇyakāṇḍe trayastriṃśaḥ sargaḥ ..3-33..
ततः शूर्पणखा दीना रावणं लोकरावणम् । अमात्यमध्ये संक्रुद्धा परुषं वाक्यमब्रवीत्॥ १॥
tataḥ śūrpaṇakhā dīnā rāvaṇaṃ lokarāvaṇam . amātyamadhye saṃkruddhā paruṣaṃ vākyamabravīt.. 1..
प्रमत्तः कामभोगेषु स्वैरवृत्तो निरङ्कुशः । समुत्पन्नं भयं घोरं बोद्धव्यं नावबुध्यसे॥ २॥
pramattaḥ kāmabhogeṣu svairavṛtto niraṅkuśaḥ . samutpannaṃ bhayaṃ ghoraṃ boddhavyaṃ nāvabudhyase.. 2..
सक्तं ग्राम्येषु भोगेषु कामवृत्तं महीपतिम् । लुब्धं न बहु मन्यन्ते श्मशानाग्निमिव प्रजाः॥ ३॥
saktaṃ grāmyeṣu bhogeṣu kāmavṛttaṃ mahīpatim . lubdhaṃ na bahu manyante śmaśānāgnimiva prajāḥ.. 3..
स्वयं कार्याणि यः काले नानुतिष्ठति पार्थिवः । स तु वै सह राज्येन तैश्च कार्यैर्विनश्यति॥ ४॥
svayaṃ kāryāṇi yaḥ kāle nānutiṣṭhati pārthivaḥ . sa tu vai saha rājyena taiśca kāryairvinaśyati.. 4..
अयुक्तचारं दुर्दर्शमस्वाधीनं नराधिपम् । वर्जयन्ति नरा दूरान्नदीपङ्कमिव द्विपाः॥ ५॥
ayuktacāraṃ durdarśamasvādhīnaṃ narādhipam . varjayanti narā dūrānnadīpaṅkamiva dvipāḥ.. 5..
ये न रक्षन्ति विषयमस्वाधीनं नराधिपाः । ते न वृद्ध्या प्रकाशन्ते गिरयः सागरे यथा॥ ६॥
ye na rakṣanti viṣayamasvādhīnaṃ narādhipāḥ . te na vṛddhyā prakāśante girayaḥ sāgare yathā.. 6..
आत्मवद्भिर्विगृह्य त्वं देवगन्धर्वदानवैः । अयुक्तचारश्चपलः कथं राजा भविष्यसि॥ ७॥
ātmavadbhirvigṛhya tvaṃ devagandharvadānavaiḥ . ayuktacāraścapalaḥ kathaṃ rājā bhaviṣyasi.. 7..
त्वं तु बालस्वभावश्च बुद्धिहीनश्च राक्षस । ज्ञातव्यं तन्न जानीषे कथं राजा भविष्यसि॥ ८॥
tvaṃ tu bālasvabhāvaśca buddhihīnaśca rākṣasa . jñātavyaṃ tanna jānīṣe kathaṃ rājā bhaviṣyasi.. 8..
येषां चाराश्च कोशश्च नयश्च जयतां वर । अस्वाधीना नरेन्द्राणां प्राकृतैस्ते जनैः समाः॥ ९॥
yeṣāṃ cārāśca kośaśca nayaśca jayatāṃ vara . asvādhīnā narendrāṇāṃ prākṛtaiste janaiḥ samāḥ.. 9..
यस्मात् पश्यन्ति दूरस्थान् सर्वानर्थान् नराधिपाः । चारेण तस्मादुच्यन्ते राजानो दीर्घचक्षुषः॥ १०॥
yasmāt paśyanti dūrasthān sarvānarthān narādhipāḥ . cāreṇa tasmāducyante rājāno dīrghacakṣuṣaḥ.. 10..
अयुक्तचारं मन्ये त्वां प्राकृतैः सचिवैर्युतः । स्वजनं च जनस्थानं निहतं नावबुध्यसे॥ ११॥
ayuktacāraṃ manye tvāṃ prākṛtaiḥ sacivairyutaḥ . svajanaṃ ca janasthānaṃ nihataṃ nāvabudhyase.. 11..
चतुर्दश सहस्राणि रक्षसां भीमकर्मणाम् । हतान्येकेन रामेण खरश्च सहदूषणः॥ १२॥
caturdaśa sahasrāṇi rakṣasāṃ bhīmakarmaṇām . hatānyekena rāmeṇa kharaśca sahadūṣaṇaḥ.. 12..
ऋषीणामभयं दत्तं कृतक्षेमाश्च दण्डकाः । धर्षितं च जनस्थानं रामेणाक्लिष्टकारिणा॥ १३॥
ṛṣīṇāmabhayaṃ dattaṃ kṛtakṣemāśca daṇḍakāḥ . dharṣitaṃ ca janasthānaṃ rāmeṇākliṣṭakāriṇā.. 13..
त्वं तु लुब्धः प्रमत्तश्च पराधीनश्च राक्षस । विषये स्वे समुत्पन्नं यद् भयं नावबुध्यसे॥ १४॥
tvaṃ tu lubdhaḥ pramattaśca parādhīnaśca rākṣasa . viṣaye sve samutpannaṃ yad bhayaṃ nāvabudhyase.. 14..
तीक्ष्णमल्पप्रदातारं प्रमत्तं गर्वितं शठम् । व्यसने सर्वभूतानि नाभिधावन्ति पार्थिवम्॥ १५॥
tīkṣṇamalpapradātāraṃ pramattaṃ garvitaṃ śaṭham . vyasane sarvabhūtāni nābhidhāvanti pārthivam.. 15..
अतिमानिनमग्राह्यमात्मसम्भावितं नरम् । क्रोधनं व्यसने हन्ति स्वजनोऽपि नराधिपम्॥ १६॥
atimāninamagrāhyamātmasambhāvitaṃ naram . krodhanaṃ vyasane hanti svajano'pi narādhipam.. 16..
नानुतिष्ठति कार्याणि भयेषु न बिभेति च । क्षिप्रं राज्याच्च्युतो दीनस्तृणैस्तुल्यो भवेदिह॥ १७॥
nānutiṣṭhati kāryāṇi bhayeṣu na bibheti ca . kṣipraṃ rājyāccyuto dīnastṛṇaistulyo bhavediha.. 17..
शुष्ककाष्ठैर्भवेत् कार्यं लोष्ठैरपि च पांसुभिः । न तु स्थानात् परिभ्रष्टैः कार्यं स्याद् वसुधाधिपैः॥ १८॥
śuṣkakāṣṭhairbhavet kāryaṃ loṣṭhairapi ca pāṃsubhiḥ . na tu sthānāt paribhraṣṭaiḥ kāryaṃ syād vasudhādhipaiḥ.. 18..
उपभुक्तं यथा वासः स्रजो वा मृदिता यथा । एवं राज्यात् परिभ्रष्टः समर्थोऽपि निरर्थकः॥ १९॥
upabhuktaṃ yathā vāsaḥ srajo vā mṛditā yathā . evaṃ rājyāt paribhraṣṭaḥ samartho'pi nirarthakaḥ.. 19..
अप्रमत्तश्च यो राजा सर्वज्ञो विजितेन्द्रियः । कृतज्ञो धर्मशीलश्च स राजा तिष्ठते चिरम्॥ २०॥
apramattaśca yo rājā sarvajño vijitendriyaḥ . kṛtajño dharmaśīlaśca sa rājā tiṣṭhate ciram.. 20..
नयनाभ्यां प्रसुप्तो वा जागर्ति नयचक्षुषा । व्यक्तक्रोधप्रसादश्च स राजा पूज्यते जनैः॥ २१॥
nayanābhyāṃ prasupto vā jāgarti nayacakṣuṣā . vyaktakrodhaprasādaśca sa rājā pūjyate janaiḥ.. 21..
त्वं तु रावण दुर्बुद्धिर्गुणैरेतैर्विवर्जितः । यस्य तेऽविदितश्चारै रक्षसां सुमहान् वधः॥ २२॥
tvaṃ tu rāvaṇa durbuddhirguṇairetairvivarjitaḥ . yasya te'viditaścārai rakṣasāṃ sumahān vadhaḥ.. 22..
परावमन्ता विषयेषु सङ्गवान् न देशकालप्रविभागतत्त्ववित् । अयुक्तबुद्धिर्गुणदोषनिश्चये विपन्नराज्यो न चिराद् विपत्स्यसे॥ २३॥
parāvamantā viṣayeṣu saṅgavān na deśakālapravibhāgatattvavit . ayuktabuddhirguṇadoṣaniścaye vipannarājyo na cirād vipatsyase.. 23..
इति स्वदोषान् परिकीर्तितांस्तथा समीक्ष्य बुद्ध्या क्षणदाचरेश्वरः । धनेन दर्पेण बलेन चान्वितो विचिन्तयामास चिरं स रावणः॥ २४॥
iti svadoṣān parikīrtitāṃstathā samīkṣya buddhyā kṣaṇadācareśvaraḥ . dhanena darpeṇa balena cānvito vicintayāmāsa ciraṃ sa rāvaṇaḥ.. 24..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे त्रयस्त्रिंशः सर्गः ॥३-३३॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye araṇyakāṇḍe trayastriṃśaḥ sargaḥ ..3-33..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In