This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे चतुस्त्रिंशः सर्गः ॥३-३४॥
śrīmadvālmīkiyarāmāyaṇe araṇyakāṇḍe catustriṃśaḥ sargaḥ ..3-34..
ततः शूर्पणखां दृष्ट्वा ब्रुवन्तीं परुषं वचः । अमात्यमध्ये संक्रुद्धः परिपप्रच्छ रावणः॥ १॥
tataḥ śūrpaṇakhāṃ dṛṣṭvā bruvantīṃ paruṣaṃ vacaḥ . amātyamadhye saṃkruddhaḥ paripapraccha rāvaṇaḥ.. 1..
कश्च रामः कथंवीर्यः किंरूपः किंपराक्रमः । किमर्थं दण्डकारण्यं प्रविष्टश्च सुदुस्तरम्॥ २॥
kaśca rāmaḥ kathaṃvīryaḥ kiṃrūpaḥ kiṃparākramaḥ . kimarthaṃ daṇḍakāraṇyaṃ praviṣṭaśca sudustaram.. 2..
आयुधं किं च रामस्य येन ते राक्षसा हताः । खरश्च निहतः संख्ये दूषणस्त्रिशिरास्तथा॥ ३॥
āyudhaṃ kiṃ ca rāmasya yena te rākṣasā hatāḥ . kharaśca nihataḥ saṃkhye dūṣaṇastriśirāstathā.. 3..
तत्त्वं ब्रूहि मनोज्ञाङ्गि केन त्वं च विरूपिता । इत्युक्ता राक्षसेन्द्रेण राक्षसी क्रोधमूर्च्छिता॥ ४॥
tattvaṃ brūhi manojñāṅgi kena tvaṃ ca virūpitā . ityuktā rākṣasendreṇa rākṣasī krodhamūrcchitā.. 4..
ततो रामं यथान्यायमाख्यातुमुपचक्रमे । दीर्घबाहुर्विशालाक्षश्चीरकृष्णाजिनाम्बरः॥ ५॥
tato rāmaṃ yathānyāyamākhyātumupacakrame . dīrghabāhurviśālākṣaścīrakṛṣṇājināmbaraḥ.. 5..
कन्दर्पसमरूपश्च रामो दशरथात्मजः । शक्रचापनिभं चापं विकृष्य कनकाङ्गदम्॥ ६॥
kandarpasamarūpaśca rāmo daśarathātmajaḥ . śakracāpanibhaṃ cāpaṃ vikṛṣya kanakāṅgadam.. 6..
दीप्तान् क्षिपति नाराचान् सर्पानिव महाविषान् । नाददानं शरान् घोरान् विमुञ्चन्तं महाबलम्॥ ७॥
dīptān kṣipati nārācān sarpāniva mahāviṣān . nādadānaṃ śarān ghorān vimuñcantaṃ mahābalam.. 7..
न कार्मुकं विकर्षन्तं रामं पश्यामि संयुगे । हन्यमानं तु तत्सैन्यं पश्यामि शरवृष्टिभिः॥ ८॥
na kārmukaṃ vikarṣantaṃ rāmaṃ paśyāmi saṃyuge . hanyamānaṃ tu tatsainyaṃ paśyāmi śaravṛṣṭibhiḥ.. 8..
इन्द्रेणेवोत्तमं सस्यमाहतं त्वश्मवृष्टिभिः । रक्षसां भीमवीर्याणां सहस्राणि चतुर्दश॥ ९॥
indreṇevottamaṃ sasyamāhataṃ tvaśmavṛṣṭibhiḥ . rakṣasāṃ bhīmavīryāṇāṃ sahasrāṇi caturdaśa.. 9..
निहतानि शरैस्तीक्ष्णैस्तेनैकेन पदातिना । अर्धाधिकमुहूर्तेन खरश्च सहदूषणः॥ १०॥
nihatāni śaraistīkṣṇaistenaikena padātinā . ardhādhikamuhūrtena kharaśca sahadūṣaṇaḥ.. 10..
ऋषीणामभयं दत्तं कृतक्षेमाश्च दण्डकाः॥ ११॥
ṛṣīṇāmabhayaṃ dattaṃ kṛtakṣemāśca daṇḍakāḥ.. 11..
एका कथंचिन्मुक्ताहं परिभूय महात्मना । स्त्रीवधं शङ्कमानेन रामेण विदितात्मना॥ १२॥
ekā kathaṃcinmuktāhaṃ paribhūya mahātmanā . strīvadhaṃ śaṅkamānena rāmeṇa viditātmanā.. 12..
भ्राता चास्य महातेजा गुणतस्तुल्यविक्रमः । अनुरक्तश्च भक्तश्च लक्ष्मणो नाम वीर्यवान्॥ १३॥
bhrātā cāsya mahātejā guṇatastulyavikramaḥ . anuraktaśca bhaktaśca lakṣmaṇo nāma vīryavān.. 13..
अमर्षी दुर्जयो जेता विक्रान्तो बुद्धिमान् बली । रामस्य दक्षिणो बाहुर्नित्यं प्राणो बहिश्चरः॥ १४॥
amarṣī durjayo jetā vikrānto buddhimān balī . rāmasya dakṣiṇo bāhurnityaṃ prāṇo bahiścaraḥ.. 14..
रामस्य तु विशालाक्षी पूर्णेन्दुसदृशानना । धर्मपत्नी प्रिया नित्यं भर्तुः प्रियहिते रता॥ १५॥
rāmasya tu viśālākṣī pūrṇendusadṛśānanā . dharmapatnī priyā nityaṃ bhartuḥ priyahite ratā.. 15..
सा सुकेशी सुनासोरूः सुरूपा च यशस्विनी । देवतेव वनस्यास्य राजते श्रीरिवापरा॥ १६॥
sā sukeśī sunāsorūḥ surūpā ca yaśasvinī . devateva vanasyāsya rājate śrīrivāparā.. 16..
तप्तकाञ्चनवर्णाभा रक्ततुङ्गनखी शुभा । सीता नाम वरारोहा वैदेही तनुमध्यमा॥ १७॥
taptakāñcanavarṇābhā raktatuṅganakhī śubhā . sītā nāma varārohā vaidehī tanumadhyamā.. 17..
नैव देवी न गन्धर्वी न यक्षी न च किंनरी । तथारूपा मया नारी दृष्टपूर्वा महीतले॥ १८॥
naiva devī na gandharvī na yakṣī na ca kiṃnarī . tathārūpā mayā nārī dṛṣṭapūrvā mahītale.. 18..
यस्य सीता भवेद् भार्या यं च हृष्टा परिष्वजेत् । अभिजीवेत् स सर्वेषु लोकेष्वपि पुरंदरात्॥ १९॥
yasya sītā bhaved bhāryā yaṃ ca hṛṣṭā pariṣvajet . abhijīvet sa sarveṣu lokeṣvapi puraṃdarāt.. 19..
सा सुशीला वपुःश्लाघ्या रूपेणाप्रतिमा भुवि । तवानुरूपा भार्या सा त्वं च तस्याः पतिर्वरः॥ २०॥
sā suśīlā vapuḥślāghyā rūpeṇāpratimā bhuvi . tavānurūpā bhāryā sā tvaṃ ca tasyāḥ patirvaraḥ.. 20..
तां तु विस्तीर्णजघनां पीनोत्तुङ्गपयोधराम् । भार्यार्थे तु तवानेतुमुद्यताहं वराननाम्॥ २१॥
tāṃ tu vistīrṇajaghanāṃ pīnottuṅgapayodharām . bhāryārthe tu tavānetumudyatāhaṃ varānanām.. 21..
विरूपितास्मि क्रूरेण लक्ष्मणेन महाभुज । तां तु दृष्ट्वाद्य वैदेहीं पूर्णचन्द्रनिभाननाम्॥ २२॥
virūpitāsmi krūreṇa lakṣmaṇena mahābhuja . tāṃ tu dṛṣṭvādya vaidehīṃ pūrṇacandranibhānanām.. 22..
मन्मथस्य शराणां च त्वं विधेयो भविष्यसि । यदि तस्यामभिप्रायो भार्यात्वे तव जायते । शीघ्रमुद्ध्रियतां पादो जयार्थमिह दक्षिणः॥ २३॥
manmathasya śarāṇāṃ ca tvaṃ vidheyo bhaviṣyasi . yadi tasyāmabhiprāyo bhāryātve tava jāyate . śīghramuddhriyatāṃ pādo jayārthamiha dakṣiṇaḥ.. 23..
रोचते यदि ते वाक्यं ममैतद् राक्षसेश्वर । क्रियतां निर्विशङ्केन वचनं मम रावण॥ २४॥
rocate yadi te vākyaṃ mamaitad rākṣaseśvara . kriyatāṃ nirviśaṅkena vacanaṃ mama rāvaṇa.. 24..
विज्ञायैषामशक्तिं च क्रियतां च महाबल । सीता तवानवद्याङ्गी भार्यात्वे राक्षसेश्वर॥ २५॥
vijñāyaiṣāmaśaktiṃ ca kriyatāṃ ca mahābala . sītā tavānavadyāṅgī bhāryātve rākṣaseśvara.. 25..
निशम्य रामेण शरैरजिह्मगै- र्हताञ्जनस्थानगतान् निशाचरान् । खरं च दृष्ट्वा निहतं च दूषणं त्वमद्य कृत्यं प्रतिपत्तुमर्हसि॥ २६॥
niśamya rāmeṇa śarairajihmagai- rhatāñjanasthānagatān niśācarān . kharaṃ ca dṛṣṭvā nihataṃ ca dūṣaṇaṃ tvamadya kṛtyaṃ pratipattumarhasi.. 26..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे चतुस्त्रिंशः सर्गः ॥३-३४॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye araṇyakāṇḍe catustriṃśaḥ sargaḥ ..3-34..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In