This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Aranyaka Kanda- Sarga 36

Ravana Requests for Mareecha's Assistance

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे षट्त्रिंशः सर्गः ॥३-३६॥
śrīmadvālmīkiyarāmāyaṇe araṇyakāṇḍe ṣaṭtriṃśaḥ sargaḥ || 3-36 ||

Kanda : Aranyaka Kanda

Sarga :   36

Shloka :   0

मारीच श्रूयतां तात वचनं मम भाषतः । आर्तोऽस्मि मम चार्तस्य भवान् हि परमा गतिः॥ १॥
mārīca śrūyatāṃ tāta vacanaṃ mama bhāṣataḥ | ārto'smi mama cārtasya bhavān hi paramā gatiḥ || 1 ||

Kanda : Aranyaka Kanda

Sarga :   36

Shloka :   1

जानीषे त्वं जनस्थानं भ्राता यत्र खरो मम । दूषणश्च महाबाहुः स्वसा शूर्पणखा च मे॥ २॥
jānīṣe tvaṃ janasthānaṃ bhrātā yatra kharo mama | dūṣaṇaśca mahābāhuḥ svasā śūrpaṇakhā ca me || 2 ||

Kanda : Aranyaka Kanda

Sarga :   36

Shloka :   2

त्रिशिराश्च महाबाहू राक्षसः पिशिताशनः । अन्ये च बहवः शूरा लब्धलक्षा निशाचराः॥ ३॥
triśirāśca mahābāhū rākṣasaḥ piśitāśanaḥ | anye ca bahavaḥ śūrā labdhalakṣā niśācarāḥ || 3 ||

Kanda : Aranyaka Kanda

Sarga :   36

Shloka :   3

वसन्ति मन्नियोगेन अधिवासं च राक्षसाः । बाधमाना महारण्ये मुनीन् ये धर्मचारिणः॥ ४॥
vasanti manniyogena adhivāsaṃ ca rākṣasāḥ | bādhamānā mahāraṇye munīn ye dharmacāriṇaḥ || 4 ||

Kanda : Aranyaka Kanda

Sarga :   36

Shloka :   4

चतुर्दश सहस्राणि रक्षसां भीमकर्मणाम् । शूराणां लब्धलक्षाणां खरचित्तानुवर्तिनाम्॥ ५॥
caturdaśa sahasrāṇi rakṣasāṃ bhīmakarmaṇām | śūrāṇāṃ labdhalakṣāṇāṃ kharacittānuvartinām || 5 ||

Kanda : Aranyaka Kanda

Sarga :   36

Shloka :   5

ते त्विदानीं जनस्थाने वसमाना महाबलाः । सङ्गताः परमायत्ता रामेण सह संयुगे॥ ६॥
te tvidānīṃ janasthāne vasamānā mahābalāḥ | saṅgatāḥ paramāyattā rāmeṇa saha saṃyuge || 6 ||

Kanda : Aranyaka Kanda

Sarga :   36

Shloka :   6

नानाशस्त्रप्रहरणाः खरप्रमुखराक्षसाः । तेन संजातरोषेण रामेण रणमूर्धनि॥ ७॥
nānāśastrapraharaṇāḥ kharapramukharākṣasāḥ | tena saṃjātaroṣeṇa rāmeṇa raṇamūrdhani || 7 ||

Kanda : Aranyaka Kanda

Sarga :   36

Shloka :   7

अनुक्त्वा परुषं किंचिच्छरैर्व्यापारितं धनुः । चतुर्दश सहस्राणि रक्षसामुग्रतेजसाम्॥ ८॥
anuktvā paruṣaṃ kiṃciccharairvyāpāritaṃ dhanuḥ | caturdaśa sahasrāṇi rakṣasāmugratejasām || 8 ||

Kanda : Aranyaka Kanda

Sarga :   36

Shloka :   8

निहतानि शरैर्दीप्तैर्मानुषेण पदातिना । खरश्च निहतः संख्ये दूषणश्च निपातितः॥ ९॥
nihatāni śarairdīptairmānuṣeṇa padātinā | kharaśca nihataḥ saṃkhye dūṣaṇaśca nipātitaḥ || 9 ||

Kanda : Aranyaka Kanda

Sarga :   36

Shloka :   9

हत्वा त्रिशिरसं चापि निर्भया दण्डकाः कृताः । पित्रा निरस्तः क्रुद्धेन सभार्यः क्षीणजीवितः॥ १०॥
hatvā triśirasaṃ cāpi nirbhayā daṇḍakāḥ kṛtāḥ | pitrā nirastaḥ kruddhena sabhāryaḥ kṣīṇajīvitaḥ || 10 ||

Kanda : Aranyaka Kanda

Sarga :   36

Shloka :   10

स हन्ता तस्य सैन्यस्य रामः क्षत्रियपांसनः । अशीलः कर्कशस्तीक्ष्णो मूर्खो लुब्धोऽजितेन्द्रियः॥ ११॥
sa hantā tasya sainyasya rāmaḥ kṣatriyapāṃsanaḥ | aśīlaḥ karkaśastīkṣṇo mūrkho lubdho'jitendriyaḥ || 11 ||

Kanda : Aranyaka Kanda

Sarga :   36

Shloka :   11

त्यक्तधर्मा त्वधर्मात्मा भूतानामहिते रतः । येन वैरं विनारण्ये सत्त्वमास्थाय केवलम्॥ १२॥
tyaktadharmā tvadharmātmā bhūtānāmahite rataḥ | yena vairaṃ vināraṇye sattvamāsthāya kevalam || 12 ||

Kanda : Aranyaka Kanda

Sarga :   36

Shloka :   12

कर्णनासापहारेण भगिनी मे विरूपिता । अस्य भार्यां जनस्थानात् सीतां सुरसुतोपमाम्॥ १३॥
karṇanāsāpahāreṇa bhaginī me virūpitā | asya bhāryāṃ janasthānāt sītāṃ surasutopamām || 13 ||

Kanda : Aranyaka Kanda

Sarga :   36

Shloka :   13

आनयिष्यामि विक्रम्य सहायस्तत्र मे भव । त्वया ह्यहं सहायेन पार्श्वस्थेन महाबल॥ १४॥
ānayiṣyāmi vikramya sahāyastatra me bhava | tvayā hyahaṃ sahāyena pārśvasthena mahābala || 14 ||

Kanda : Aranyaka Kanda

Sarga :   36

Shloka :   14

भ्रातृभिश्च सुरान् सर्वान् नाहमत्राभिचिन्तये । तत्सहायो भव त्वं मे समर्थो ह्यसि राक्षस॥ १५॥
bhrātṛbhiśca surān sarvān nāhamatrābhicintaye | tatsahāyo bhava tvaṃ me samartho hyasi rākṣasa || 15 ||

Kanda : Aranyaka Kanda

Sarga :   36

Shloka :   15

वीर्ये युद्धे च दर्पे च न ह्यस्ति सदृशस्तव । उपायतो महान् शूरो महामायाविशारदः॥ १६॥
vīrye yuddhe ca darpe ca na hyasti sadṛśastava | upāyato mahān śūro mahāmāyāviśāradaḥ || 16 ||

Kanda : Aranyaka Kanda

Sarga :   36

Shloka :   16

एतदर्थमहं प्राप्तस्त्वत्समीपं निशाचर । शृणु तत् कर्म साहाय्ये यत् कार्यं वचनान्मम॥ १७॥
etadarthamahaṃ prāptastvatsamīpaṃ niśācara | śṛṇu tat karma sāhāyye yat kāryaṃ vacanānmama || 17 ||

Kanda : Aranyaka Kanda

Sarga :   36

Shloka :   17

सौवर्णस्त्वं मृगो भूत्वा चित्रो रजतबिन्दुभिः । आश्रमे तस्य रामस्य सीतायाः प्रमुखे चर॥ १८॥
sauvarṇastvaṃ mṛgo bhūtvā citro rajatabindubhiḥ | āśrame tasya rāmasya sītāyāḥ pramukhe cara || 18 ||

Kanda : Aranyaka Kanda

Sarga :   36

Shloka :   18

त्वां तु निःसंशयं सीता दृष्ट्वा तु मृगरूपिणम् । गृह्यतामिति भर्तारं लक्ष्मणं चाभिधास्यति॥ १९॥
tvāṃ tu niḥsaṃśayaṃ sītā dṛṣṭvā tu mṛgarūpiṇam | gṛhyatāmiti bhartāraṃ lakṣmaṇaṃ cābhidhāsyati || 19 ||

Kanda : Aranyaka Kanda

Sarga :   36

Shloka :   19

ततस्तयोरपाये तु शून्ये सीतां यथासुखम् । निराबाधो हरिष्यामि राहुश्चन्द्रप्रभामिव॥ २०॥
tatastayorapāye tu śūnye sītāṃ yathāsukham | nirābādho hariṣyāmi rāhuścandraprabhāmiva || 20 ||

Kanda : Aranyaka Kanda

Sarga :   36

Shloka :   20

ततः पश्चात् सुखं रामे भार्याहरणकर्शिते । विश्रब्धं प्रहरिष्यामि कृतार्थेनान्तरात्मना॥ २१॥
tataḥ paścāt sukhaṃ rāme bhāryāharaṇakarśite | viśrabdhaṃ prahariṣyāmi kṛtārthenāntarātmanā || 21 ||

Kanda : Aranyaka Kanda

Sarga :   36

Shloka :   21

तस्य रामकथां श्रुत्वा मारीचस्य महात्मनः । शुष्कं समभवद् वक्त्रं परित्रस्तो बभूव च॥ २२॥
tasya rāmakathāṃ śrutvā mārīcasya mahātmanaḥ | śuṣkaṃ samabhavad vaktraṃ paritrasto babhūva ca || 22 ||

Kanda : Aranyaka Kanda

Sarga :   36

Shloka :   22

ओष्ठौ परिलिहन् शुष्कौ नेत्रैरनिमिषैरिव । मृतभूत इवार्तस्तु रावणं समुदैक्षत॥ २३॥
oṣṭhau parilihan śuṣkau netrairanimiṣairiva | mṛtabhūta ivārtastu rāvaṇaṃ samudaikṣata || 23 ||

Kanda : Aranyaka Kanda

Sarga :   36

Shloka :   23

स रावणं त्रस्तविषण्णचेता महावने रामपराक्रमज्ञः । कृताञ्जलिस्तत्त्वमुवाच वाक्यं हितं च तस्मै हितमात्मनश्च॥ २४॥
sa rāvaṇaṃ trastaviṣaṇṇacetā mahāvane rāmaparākramajñaḥ | kṛtāñjalistattvamuvāca vākyaṃ hitaṃ ca tasmai hitamātmanaśca || 24 ||

Kanda : Aranyaka Kanda

Sarga :   36

Shloka :   24

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे षट्त्रिंशः सर्गः ॥३-३६॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye araṇyakāṇḍe ṣaṭtriṃśaḥ sargaḥ || 3-36 ||

Kanda : Aranyaka Kanda

Sarga :   36

Shloka :   25

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In